श्रीबटुकभैरवप्रातःस्मरणम्

श्रीबटुकभैरवप्रातःस्मरणम्

प्रातः स्मरामि बटुकं सुकुमारमूर्तिं श्रीस्फाटिकाभसदृशं कुटिलालकाढ्यम् । वक्त्रं दधानमणिमादिगुणैर्हि युक्तं हस्तद्वयं मणिमयैः पदभूषणैश्च ॥ १॥ प्रातर्नमामि बटुकं तरुणं त्रिनेत्रं कामास्पदं वरकपालत्रिशूलदण्डान् । भक्तार्तिनाशकरणे दधतं करेषु तं कौस्तुभाभरणभूषित दिव्यदेहम् ॥ २॥ प्रातःकाले सदाऽहं भगणपरिधरं भालदेशे महेशं नागं पाशं कपालं डमरूमथ सृणिं खड्गघण्टाभयानि । दिग्वस्त्रं पिङ्गकेशं त्रिनयनसहितं मुण्डमालं करेषु यो धत्ते भीमदंष्ट्रं मम विजयकरं भैरवं तं नमामि ॥ ३॥ देवदेव कृपासिन्धो सर्वनाशिन्महाव्यय । var शत्रुनाशिन्महाव्यय संसारासक्तचित्तं मां मोक्षमार्गे निवेशय ॥ ४॥ एतच्छ्लोकचतुष्कं वै भैरवस्य तु यः पठेत् । सर्वबाधाविनिर्मुक्तो जायते निर्भयः पुमान ॥ ५॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : baTukabhairavaprAtaHsmaraNam
% File name             : baTukabhairavaprAtaHsmaraNam.itx
% itxtitle              : baTukabhairavaprAtaHsmaraNam
% engtitle              : baTukabhairavaprAtaHsmaraNam
% Category              : suprabhAta, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com, NA
% Latest update         : November 28, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org