% Text title : baTukabhairavasahasranAmastotram 1 % File name : baTukabhairavasahasrabhairavanatra.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : Rajnarayanan C K krajnara at gmail.com % Proofread by : Rajnarayanan C K krajnara at gmail.com % Description-comments : bhairavatantra, See corresponding nAmAvalI. % Latest update : November 16, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीबटुकभैरवसहस्रनामस्तोत्रम् 1 ..}## \itxtitle{.. श्रीबटुकभैरवसहस्रनामस्तोत्रम् 1 ..}##\endtitles ## देव्युवाच \- देवेश भक्तिसुलभ देवनायकवन्दित । भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्त्वतः ॥ 1॥ विनैव न्यासजालेन पूजनेन विना भवेत् । विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ 2॥ श्रीमहादेव उवाच \- अस्य श्रीबटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मानन्दभैरवऋषिः अनुष्टुप्छन्दः बटुकभैरवो देवता । वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनियोगः ॥ OM बटुकः कामदो नाथोऽनाथप्रियः प्रभाकरः । भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ 3॥ रुद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः । दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ 4॥ देवो दैत्येश्वरो वीरोवीरवन्द्यो दिवाकरः । बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ 5॥ महाबलो महातेजा वित्तजित् द्युतिवर्धनः । तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ 6॥ कालः कपालकामादिविकारः काममर्दनः । कामिकारमणः कामी नायकः कालिकाप्रियः ॥ 7॥ कालीशः कामिनीकान्तः कालिकानन्दवर्धनः । कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ 8॥ खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः । कुमारः क्रोधनः कालाप्रियः पर्वतरक्षकः ॥ 9॥ गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः । गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ 10॥ घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः । घोरनाशो घनेशानो धनपतिर्धनात्मकः ॥ 11॥ चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः । अन्त्योऽचिन्त्यगणो धीमान्सुचित्तस्थश्चितीश्वरः ॥ 12॥ छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः । छिन्नाभश्छिन्नसन्तापश्छर्दिराच्छर्दनन्दनः ॥ 13॥ जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः । जनौको जनसन्तोषो जनजाड्य विनाशनः ॥ 14॥ जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः । जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ 15॥ जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः । जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ॥ 16॥ झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः । ज्ञभैश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ॥ 17॥ ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः । ठकारभूष्ठरन्ध्रेशाष्ठिरीशाष्ठकुरपतिः ॥ 18॥ डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः । ताम्रस्तमीश्वरस्त्रोता तीर्थजातस्तडित्प्रभुः ॥ 19॥ ऋक्षरः ऋक्षकस्तभस्तार्क्ष्यकस्तम्भदेश्वरः । स्थलजः स्थावरस्स्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ 20॥ स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः । दरो दामोदरो दम्भो दाडिमी कुसुमप्रियः ॥ 21॥ दरिद्रहादिमी दिव्यो दिव्यदेहो दिवप्रभः । दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ 22॥ दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः । दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ 23॥ दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः । दीर्घबाहुर्दलश्रेष्ठो दललूध्वदलाकृतिः ॥ 24॥ दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः । धनेशो धनदो धर्मो धनराजो धनप्रियः ॥ 25॥ धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः । धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥ 26॥ धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः । धीरो धीरतरो धेनुर्धीरेशो धरणीप्रभूः ॥ 27॥ धरानाथो धराधीशो धरणीनायको धरः । धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ 28॥ धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः । नारदो नरदो नेता नतिपूज्यो नतिप्रभूः ॥ 29॥ नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः । पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः ॥ 30॥ पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः । पृथिवीशः पृथासूनुः पृथिवी भृत्यकेश्वरः ॥ 31॥ पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः । पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ 32॥ पार्वतीरमणः पूतः पवित्रः पापनाशनः । पात्रीपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ 33॥ पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः । फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ 34॥ फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः । बलभद्रो बली बालो बलधीर्बलवर्धनः ॥ 35॥ बलप्राणो बलाधीशो बलिदान प्रियङ्करः । बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः ॥ 36॥ बली बलश्च बालेशो बालकः प्रियदर्शनः । भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ 37॥ भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः । भूतेशो भूतिदो भर्गो भूतभव्यो भव्रेश्वरः ॥ 38॥ भवानीशो भवेशानो भवानीनायको भवः । मकारो माधवो मानी मीनकेतुर्महेश्वरः ॥ 39॥ महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः । मरीचिर्मजुलो मोहो मोहहा मोहमर्दनः ॥ 40॥ मोहको मोहनो मेधाप्रियो मोहविनाशकः । महीपतिर्महेशानो महाराजो महेश्वरः ॥ 41॥ महीश्वरो महीपालो महीनाथो महीप्रियः । महीधरो महीशानो मधुराजो मुनिप्रियः ॥ 42॥ मौनी मौनधरो मेधो मन्दारो मतिवर्धनः । मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ 43॥ मेधावी मानदो मानी मानहा मानमर्दनः । मीनगो मकराधीशो मकरो मणिरञ्जितः ॥ 44॥ मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः । मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ 45॥ मल्लो मल्लप्रियो मन्त्रो मेलको मेलनप्रभः । मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ 46॥ मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः । मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ 47॥ माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः । मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ 48॥ मनस्स्थो मेनकाधीशो मेनका प्रियदर्शनः । यमोऽपि यामलो येता यादवो यदुनायकः ॥ 49॥ याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः । रमापती रमाधीशो रमेशो रामवल्लभः ॥ 50॥ रमापती रमानाथो रमाकान्तो रमेश्वरः । रेवती रमणो रामो रामेशो रामनन्दनः ॥ 51॥ रम्यमूर्ती रतीशानो राकाया नायको रविः । लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ 52॥ लम्पटो लम्बराजेशो लम्बदेशो लकारभूः । वामनो वल्लभो वन्द्यो वनमाली वलेश्वरः ॥ 53॥ वशस्थो वनगो वन्ध्यो वनराजो वनाह्वयः । वनेचरो वनाधीशो वनमाला विभूषणः ॥ 54॥ वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः । शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ 55॥ शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः । शकुलः शल्ल्कः शीलः शीतिरश्मि सितांशुकः ॥ 56॥ शीलदः शीकरः शीलः शालशाली शनैश्चरः । सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः ॥ 57॥ सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः । सिन्धुपतिः सुराधीशः सरसीरुहलोचनः ॥ 58॥ सरित्पतिस्सरित्संस्थः सरः सिन्धुसरोवरः । सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ 59॥ सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः । सदृशः साहसी शूरः सेव्यमानः सतीपतिः ॥ 60॥ सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः । सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ 61॥ सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः । सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ 62॥ सतीनायकसन्तुष्टः सव्यसाची समन्तकः । सचितः सर्वसन्तोषी सर्वाराधन सिद्धिदः ॥ 63॥ सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः । सागरः सगरः सार्धः समुद्रप्रियदर्शनः ॥ 64॥ समुद्रेशः परो नाथः सरसीरुहलोचनः । सरसीजलदाकारः सरसीजलदार्चितः ॥ 65॥ सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः । सुरसेव्यः सुरेशानः सुरनाथ स्सुरेश्वरः ॥ 66॥ सुराध्यक्षः सुराराध्यः सुरवृन्दविशारदः । सुरश्रेष्ठः सुरप्राणः सुरसिन्धुनिवासिनः ॥ 67॥ सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः । सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ 68॥ हाटको हीरको हन्ता हाटको रुचिरप्रभः । हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः ॥ 69॥ हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः । हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ॥ 70॥ हरीशो हन्त्रिको हीरो हरिनाम परायणः । हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ 71॥ हरो हरपति र्हारो हरिणीचित्तहारकः । हरो हितो हरिप्राणो हरिवाहनशोभनः ॥ 72॥ हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः । हुताशनो हवी हिक्को हालाहलहलायुधः ॥ 73॥ हलाकारो हलीशानो हलिपूज्यो हलिप्रियः । हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ 74॥ हरबन्धो हराधीशो हरान्तको हराकृतिः । हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ 75॥ हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः । हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ 76॥ हाटको हाटकप्राणो हाटभूषणभूषकः । हेतिदो हेतिको हंसो हंसागतिराह्वयः ॥ 77॥ हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः । हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ 78॥ हरजीवरतो हारी हरितो हरिताम्पतिः । हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ 79॥ हरिदीशो हरित्प्रायो हरिप्रियप्रियो हितः । हेरम्बो हुङ्कृतिक्रुद्धो हेरम्बो हुङ्कृती हरी ॥ 80॥ हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः । क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ 81॥ क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः । क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः ॥ 82॥ क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः । क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः ॥ 83॥ क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी । क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ 84॥ क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः । क्षमानाथः क्षमाधारः क्षमाधारी क्षमाधरः ॥ 85॥ क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः । क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ 86॥ क्षीरशायी क्षणेशानः क्षोणीभूत् क्षणदोत्सवः । क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ॥ 87॥ नीलाद्रिरुचिरावेशः नीलोपचित सन्निभः । नालमणिप्रभारम्यो नीलभूषणभूषितः ॥ 88॥ नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः । मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ 89॥ दिग्वासा विदिताकारो दिगम्बरवरप्रदः । दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ 90॥ पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः । श्रेणीकरः श्रेणाशायः खड्गधृक् खड्गपालकः ॥ 91॥ शूलहस्ता मतङ्गाभी मातङ्गोत्सवसुन्दरः । अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ॥ 92॥ नगेशयो नगेशानो नागमण्डलमण्डितः । नागाकारो नागधीशो नागशायी नगप्रियः ॥ 93॥ घटोत्सवो घटाकारो घण्टावाद्य विशारदः । कपालपाणि रम्बेशः कपालाशनशारदः ॥ 94॥ पद्मपाणिः करालास्य स्त्रिनेत्रो नागवल्लभः । किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ 95॥ अपमृत्युहरो मायामोहमूलविनाशकः । आयुकः कमलानाथः कमलाकान्तवल्लभः ॥ 96॥ राज्यदो राजराजेशो राजवत्सदशोभनः । डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ 97॥ डाकिनीहृदयज्ञानी डाकिनीदेहनायकः । डाकिनीप्राणदः सिद्धः श्रद्धेयचरितोविभुः ॥ 98॥ हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः । हेमदो नर्मदो मानी नामधेयो नगात्मजः ॥ 99॥ वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः । कुण्डलीशो मुखध्वंसी मखराजो मखेश्वरः ॥ 100॥ मखाकारो मखाधीशो मखमालिविभूषणः । अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ॥ 101॥ वाणीशो वचनप्राणो वचनस्थो वनप्रियः । वेलाधारो दिशामीशो दिग्भागो हि दिगीश्वरः ॥ 102॥ पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः । तर्कतर्कप्रियोऽतर्क्यो वित्तर्क्यस्तर्कवल्लभः ॥ 103॥ तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः । ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ 104॥ मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः । मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ 105॥ बुधेशो विविधाधीशो बुधवारो बुधाकरः । बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ 106॥ बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः । सोमः सोमसमाकारः सोमपाः सोमनायकः ॥ 107॥ सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः । कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ 108॥ त्रिदेशो दशरात्रीशो दशाननविनाशकः । लक्ष्मणो लक्षसम्भर्ता लक्ष्यसङ्ख्यो मनःप्रियः ॥ 109॥ विभावसुर्नवेशानो नायको नगरप्रियः । नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ 110॥ नरपतिर्नरेशानो नारायणो नरेश्वरः । अनिलो मारुतो मांसो मांसैकरससेवितः ॥ 111॥ मरीचिरमरेशानो मागधो मगधप्रभुः । सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ 112॥ देवकीगर्भसञ्जातो देवकीसेवकी कुहुः । बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः ॥ 113॥ शारदासाधकप्राणः शरदीसेवकोत्सुकः । शारदासाधकश्रेष्टो मधुपानसदारतिः ॥ 114॥ मोदकादानसम्प्रीतो मोदकामोदमोदितः । आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ 115॥ नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा । तपनस्तापनस्तप्ता तापहा तापकारकः ॥ 116॥ पतङ्गगोमुखो गौरगोपालो गोपवर्धनः । गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ 117॥ गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणाप्रियः । गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ 118॥ गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः । गाम्भीरधारको धर्ता विधर्ता धर्मपालकः ॥ 119॥ जगदीशो जगन्मित्रो जगज्जाड्यविनाशनः । जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ 120॥ मालतिपुष्पसम्प्रीतो मालतीकुसुमोत्सवः । मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ 121॥ रसालमञ्जरीरम्यो रसालगन्धसेवितः । रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ 122॥ रसालपादपासीनो रसालफलसुन्दरः । रसालरससन्तुष्टो रसालरससालयः ॥ 123॥ केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः । केतकीपत्रसङ्काशः केतकीप्राणनाशकः ॥ 124॥ गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः । गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ 125॥ आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः । सुब्रह्म्यभैरवो नामभैरवो भूतभावनः ॥ 126॥ भैरवीतनयो देवीपुत्रः पर्वतसन्निभः । फलश्रुतिः नाम्नाऽनेन सहस्रेण स्तुत्वा बटुकभैरवम् ॥ 127॥ लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् । उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ 128॥ तस्मिन्योगे महेशानस्सर्वासिद्धि मवाप्नुयात् । लक्षमावर्तयेन्मन्त्री मन्त्रराजं नरेश्वरः ॥ 129॥ नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवम् । स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ 130॥ दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् । न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ 131॥ अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः । स्तवस्यास्य प्रसादेन देवनाकमतिप्रियः ॥ 132॥ सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी । राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ 133॥ किमपरं फलं प्राप्य स्तवराजस्य कथ्यते । यद्यन्मनसि सङ्कल्पस्तवमेतदुदीरितम् ॥ 134॥ तत्तत्प्राप्नोति देवेश बटुकस्य प्रसादतः । आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ 135॥ देवासुररणे घोरे देवानामुपकारकम् । प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ 136॥ अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् । पठित्वा पाठयित्वाऽपि स्तवराज मनुत्तमम् ॥ 137॥ दरिद्रो लभते लक्ष्मी मायुःप्राप्तिमतिश्चिरम् । कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ 138॥ प्रदोषे बलिदाने च वशये दखिलं जगत् । वटे वा बिल्वमूले वा रम्भायां विपिने वने ॥ 139॥ जपे त्सततमालक्ष्य मन्त्रराजस्य सिद्धये । वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ 140॥ पूजयेत्तुतिलैर्माषैर्दुग्धैर्मासैर्झषैस्तथा । घृतपक्कान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ 141॥ पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः । पठेद्वा पाठयेद्वापि यथाबिधि सुरप्रिये ॥ 142॥ शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् । ज्वरादिसम्भवं चापि सत्यं सत्यं महेश्वरि ॥ 143॥ भैरवाराधने शक्तो यो भवेत्साधकः प्रभो । सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ 144॥ श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः । क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो मौद्ग्यम्पादपयोजयोर्निवहते मूर्ध्निपयस्सिच्यताम् ॥ 145॥ इति भैरवतन्त्रे देवीहरसंवादे श्रीबटुकभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Rajnarayanan C K \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}