% Text title : baTukabhairavasahasranAmastotram 2 % File name : baTukabhairavasahasranAmastotram.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Proofread by : DPD, NA % Description-comments : Shivanamamanjari Page 457, Edited by S. V. Radhakrishna Shastriji. See corresponding nAmAvalI. % Source : Rudrayamalatantra % Acknowledge-Permission: Mahaperiaval Trust % Latest update : November 7, 2014, July 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Batukabhairava SahasranAma Stotram 2 ..}## \itxtitle{.. श्रीबटुकभैरवसहस्रनामस्तोत्रम् 2 ..}##\endtitles ## विनियोगः \- OM अस्य श्रीबटुकभैरवसहस्रनामात्मक स्तोत्रस्य श्रीदुर्वासा ऋषिः । अनुष्टुप्छन्दः । श्रीबटुकभैरवो देवता । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थ श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगः । ऋष्यादिन्यासः \- श्रीदुर्वासा ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीबटुकभैरवो देवतायै नमः हृदि । मम सर्वकार्यसिद्ध्यर्थ सर्वशत्रुनिवारणार्थं श्रीबटुकभैरवसहस्रनामस्तवपाठे विनियोगाय नमः सर्वाङ्गे । OM नमो भैरवरूपाय भैरवाय नमो नमः । नमो भद्रस्वरूपाय जयदाय नमो नमः ॥ 1॥ नमः कल्पस्वरूपाय विकल्पाय नमो नमः । नमः शुद्धस्वरूपाय सुप्रकाशाय ते नमः ॥ 2॥ नमः कङ्कालरूपाय कालरूप नमोऽस्तुते । नमस्त्र्यम्बकरूपाय महाकालाय ते नमो नमः ॥ 3॥ नमः संसारसाराय सारदाय नमो नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 4॥ नमः क्षेत्रनिवासाय क्षेत्रपालाय ते नमः । क्षेत्राक्षेत्रस्वरूपाय क्षेत्रकर्त्रे नमो नमः ॥ 5॥ नमो नागविनाशाय भैरवाय नमः । नमो मातङ्गरूपाय भाररूप नमोऽस्तु ते ॥ 6॥ नमः सिद्धस्वरूपाय सिद्धिदाय नमो नमः । नमः बिन्दुस्वरूपाय बिन्दुसिन्धुप्रकाशिने ॥ 7॥ नमः मङ्गलरूपाय मङ्गलाय नमो नमः । नमः सङ्कटनाशाय शङ्कराय नमो नमः ॥ 8॥ नमो धर्मस्वरूपाय धर्मदाय नमो नमः । नमोऽनन्तस्वरूपाय एकरूप नमोऽस्तु ते ॥ 9॥ नमो वृद्धिस्वरूपाय वृद्धिकामिन्नमोऽस्तुते । नमो मोहनरूपाय मोक्षरूपाय ते नमः ॥ 10॥ नमो जलदरूपाय सामरूप नमोऽस्तु ते । नमः स्थूलस्वरूपाय शुद्धरूपाय ते नमः ॥ 11॥ नमो नीलस्वरूपाय रङ्गरूपाय ते नमः । नमो मण्डलरूपाय मण्डलाय नमो नमः ॥ 12॥ नमो रुद्रस्वरूपाय रुद्रनाथाय ते नमः । नमो ब्रह्मस्वरूपाय ब्रह्मवक्त्रे नमो नमः ॥ 13॥ नमस्त्रिशूलधाराय धाराधारिन्नमोऽस्तुते । नमः संसारबीजाय विरूपाय नमो नमः ॥ 14॥ ## वर् ## वीररूपाय नमो विमलरूपाय भैरवाय नमो नमः । नमो जङ्गमरूपाय जलजाय नमो नमः ॥ 15॥ नमः कालस्वरूपाय कालरुद्राय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 16॥ नमः शत्रुविनाशाय भीषणाय नमो नमः । नमः शान्ताय दान्ताय भ्रमरूपिन्नमोऽस्तु ते ॥ 17॥ नमो न्यायगम्याय योगिध्येयाय ते नमः । ## वर् ## न्यायगम्याय शुधाय नमः कमलकान्ताय कालवृद्धाय ते नमः ॥ 18॥ ## वर् ## कामवृद्धाय नमो ज्योतिःस्वरूपाय सुप्रकाशाय ते नमः । नमः कल्पस्वरूपाय भैरवाय नमो नमः ॥ 19॥ नमो जयस्वरूपाय जगज्जाड्यनिवारणे । महाभूताय भूताय भूतानां पतये नमः ॥ 20॥ नमो नन्दाय वृन्दाय वादिने ब्रह्मवादिने । नमो वादस्वरूपाय न्यायगम्याय ते नमः ॥ 21॥ नमो भवस्वरूपाय मायानिर्माणरूपिणे । विश्ववन्द्याय वन्द्याय नमो विश्वम्भराय ते ॥ 22॥ नमो नेत्रस्वरूपाय नेत्ररूपिन्नमोऽस्तु ते । नमो वरुणरूपाय भैरवाय नमो नमः ॥ 23॥ नमो यमस्वरूपाय वृद्धरूपाय ते नमः । नमः कुबेररूपाय कालनाथाय ते नमः ॥ 24॥ नमः ईशानरूपाय अग्निरूपाय ते नमः । नमः वायुस्वरूपाय विश्वरूपाय ते नमः ॥ 25॥ नमः प्राणस्वरूपाय प्राणाधिपतये नमः । नमः संहाररूपाय पालकाय नमो नमः ॥ 26॥ नमश्चन्द्रस्वरूपाय चण्डरूपाय ते नमः । नमो मन्दरवासाय वासिने सर्वयोगिनाम् ॥ 27॥ ## वर् ## मन्दार योगिगम्याय योग्याय योगिनां पतये नमः । नमो जङ्गमवासाय वामदेवाय ते नमः ॥ 28॥ नमः शत्रुविनाशाय नीलकण्ठाय ते नमः । नमो भक्तिविनोदाय दुर्भगाय नमो नमः ॥ 29॥ नमो मान्यस्वरूपाय मानदाय नमो नमः । नमो भूतिविभूषाय भूषिताय नमो नमः ॥ 30॥ नमो रजःस्वरूपाय सात्त्विकाय नमो नमः । नमस्तामसरूपाय तारणाय नमो नमः ॥ 31॥ नमो गङ्गाविनोदाय जयसन्धारिणे नमः । ## वर् ## जटासन्धारिणे नमो भैरवरूपाय भयदाय नमो नमः ॥ 32॥ नमः सङ्ग्रामरूपाय सङ्ग्रामजयदायिने । सङ्ग्रामसाररूपाय पावनाय नमो नमः ॥ 33॥ ## वर् ## यौवनाय नमो वृद्धिस्वरूपाय वृद्धिदाय नमो नमः । नमस्त्रिशूलहस्ताय शूलसंहारिणे नमः ॥ 34॥ नमो द्वन्द्वस्वरूपाय रूपदाय नमो नमः । नमः शत्रुविनाशाय शत्रुबुद्धिविनाशने ॥ 35॥ महाकालाय कालाय कालनाथाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 36॥ नमः शम्भुस्वरूपाय शम्भुरूपिन्नमोऽस्तुते । नमः कमलहस्ताय डमरूहस्ताय ते नमः ॥ 37॥ नमः कुक्कुरवाहाय वहनाय नमो नमः । नमो विमलनेत्राय त्रिनेत्राय नमो नमः ॥ 38॥ नमः संसाररूपाय सारमेयाय वाहिने । संसारज्ञानरूपाय ज्ञाननाथाय ते नमः ॥ 39॥ नमो मङ्गलरूपाय मङ्गलाय नमो नमः । ##repeated from 8## namo न्यायविशालाय मन्त्ररूपाय ते नमः ॥ 40॥ नमो यन्त्रस्वरूपाय यन्त्रधारिन्नमोऽस्तु ते । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 41॥ नमः कङ्कालरूपाय कलङ्काय नमो नमः । ## वर् ## कलङ्करूपाय नमः संसारपाराय भैरवाय नमो नमः ॥ 42॥ रुण्डमालाविभूषाय भीषणाय नमो नमः । नमो दुखःनिवाराय विहाराय नमो नमः ॥ 43॥ नमो दण्डस्वरूपाय क्षणरूपाय नमो नमः । नमो मुहूर्तरूपाय सर्वरूपाय ते नमः ॥ 44॥ नमो मोदस्वरूपाय श्रोतरूपाय नमो नमः । ## वर् ## श्रोणरूपाय नमो नक्षत्ररूपाय क्षेत्ररूपाय ते नमः ॥ 45॥ नमो विष्णुस्वरूपाय बिन्दुरूपाय ते नमः । नमो ब्रह्मस्वरूपाय ब्रह्मचारिन्नमोऽस्तु ते ॥ 46॥ नमः कन्थानिवासाय पटवासाय ते नमः । नमः ज्वालनरूपाय ज्वलनाय नमो नमः ॥ 47॥ नमो बटुकरूपाय धूर्तरूपाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 48॥ नमो वैद्यस्वरूपाय वैद्यरूपिन्नमोऽस्तु ते । नमः औषधरूपाय औषधाय नमो नमः ॥ 49॥ नमो व्याधिनिवाराय व्याधिरूपिन्नमो नमः । नमो ज्वरनिवाराय ज्वररूपाय ते नमः ॥ 50॥ नमो रुद्रस्वरूपाय रुद्राणां पतये नमः । विरूपाक्षाय देवाय भैरवाय नमो नमः ॥ 51॥ नमो ग्रहस्वरूपाय ग्रहाणां पतये नमः । नमः पवित्रधाराय परशुधाराय ते नमः ॥ 52॥ यज्ञोपवीत देवाय देवदेव नमोऽस्तु ते । नमो यज्ञस्वरूपाय यज्ञानां फलदायिने ॥ 53॥ नमो रुद्रप्रतापाय तापनाय नमो नमः । ## वर् ## रणप्रतापाय नमो गणेशरूपाय गणरूपाय ते नमः ॥ 54॥ नमो रश्मिस्वरूपाय रश्मिरूपाय ते नमः । नमो मलयरूपाय रश्मिरूपाय ते नमः ॥ 55॥ नमो विभक्तिरूपाय विमलाय नमो नमः । नमो मधुररूपाय मधुपूर्णकलापिने ॥ 56॥ कालेश्वराय कालाय कालनाथाय ते नमः । नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ 57॥ नमो योनिस्वरूपाय मातृरूपाय ते नमः । ## वर् ## भ्रातृरूपाय नमो भगिनीरूपाय भैरवाय नमो नमः ॥ 58॥ नमो वृषस्वरूपाय कर्मरूपाय ते नमः । नमो वेदान्तवेद्याय वेदसिद्धान्तसारिणे ॥ 59॥ नमः शाखाप्रकाशाय पुरुषाय नमो नमः । नमः प्रकृतिरूपाय भैरवाय नमो नमः ॥ 60॥ नमो विश्वस्वरूपाय शिवरूपाय ते नमः । नमो ज्योतिःस्वरूपाय निर्गुणाय नमो नमः ॥ 61॥ निरञ्जनाय शान्ताय निर्विकाराय ते नमः । निर्मयाय विमोहाय विश्वनाथाय ते नमः ॥ 62॥ नमः कण्ठप्रकाशाय शत्रुनाशाय ते नमः । नमः आशाप्रकाशाय आशापूरकृते नमः ॥ 63॥ नमो मत्स्यस्वरूपाय योगरूपाय ते नमः । नमो वाराहरूपाय वामनाय नमो नमः ॥ 64॥ नमः आनन्दरूपाय आनन्दाय नमो नमः । नमोऽस्त्वनर्घकेशाय ज्वलत्केशाय ते नमः ॥ 65॥ नमः पापविमोक्षाय मोक्षदाय नमो नमः । नमः कैलासनाथाय कालनाथाय ते नमः ॥ 66॥ नमो बिन्दुदबिन्दाय बिन्दुभाय नमो नमः । नमः प्रणवरूपाय भैरवाय नमो नमः ॥ 67॥ नमो मेरुनिवासाय भक्तवासाय ते नमः । नमो मेरुस्वरूपाय भैरवाय नमो नमः ॥ 68॥ नमो भद्रस्वरूपाय भद्ररूपाय ते नमः । नमो योगिस्वरूपाय योगिनां पतये ते नमः ॥ 69॥ नमो मैत्रस्वरूपाय मित्ररूपाय ते नमः । ## वर् ## मन्त्रस्वरूपाय नमो ब्रह्मनिवासाय काशीनाथाय ते नमः ॥ 70॥ नमो ब्रह्माण्डवासाय ब्रह्मवासाय ते नमः । नमो मातङ्गवासाय सूक्ष्मवासाय ते नमः ॥ 71॥ नमो मातृनिवासाय भ्रातृवासाय ते नमः । नमो जगन्निवासाय जलावासाय ते नमः ॥ 72॥ नमः कौलनिवासाय नेत्रवासाय ते नमः । नमो भैरववासाय भैरवाय नमो नमः ॥ 73॥ नमः समुद्रवासाय वह्निवासाय ते नमः । नमश्चन्द्रनिवासाय चन्द्रावासाय ते नमः ॥ 74॥ नमः कलिङ्गवासाय कलिङ्गाय नमो नमः । नमः उत्कलवासाय शक्रवासाय ते नमः ॥ 75॥ ## वर् ## इन्द्रवासाय ते नमः नमः कर्पूरवासाय सिद्धिवासाय नमः । नमः सुन्दरवासाय भैरवाय नमो नमः ॥ 76॥ नमः आकाशवासाय वासिने सर्वयोगिनाम् । नमो ब्राह्मणवासाय शूद्रवासाय ते नमः ॥ 77॥ नमः क्षत्रियवासाय वैश्यवासाय ते नमः । नमः पक्षिनिवासाय भैरवाय नमो नमः ॥ 78॥ नमः पातालमूलाय मूलावासाय ते नमः । नमो रसातलस्थाय सर्वपातालवासिने ॥ 79॥ ## वर् ## रसातलवासाय नमः कङ्कालवासाय कङ्कवासाय ते नमः । नमः मन्त्रनिवासाय भैरवाय नमो नमः ॥ 80॥ नमोऽहङ्काररूपाय रजोरूपाय ते नमः । नमः सत्त्वनिवासाय भैरवाय नमो नमः ॥ 81॥ नमो नलिनरूपाय नलिनाङ्गप्रकाशिने । नमः सूर्यस्वरूपाय भैरवाय नमो नमः ॥ 82॥ नमो दुष्टनिवासाय साधूपायस्वरूपिणे । नमो नम्रस्वरूपाय स्तम्भनाय नमो नमः ॥ 83॥ पञ्चयोनिप्रकाशाय चतुर्योनिप्रकाशिने । नवयोनिप्रकाशाय भैरवाय नमो नमः ॥ 84॥ नमः षोडशरूपाय नमः षोडशधारिणे । चतुःषष्टिप्रकाशाय भैरवाय नमो नमः ॥ 85॥ नमो बिन्दुप्रकाशाय सुप्रकाशाय ते नमः । ## वर् ## सुखप्रकाशाय नमो गणस्वरूपाय सुखरूप नमोऽस्तुते ॥ 86॥ नमश्चाम्बररूपाय भैरवाय नमो नमः । ## वर् ## नमोऽम्बरस्वरूपाय नमो नानास्वरूपाय सुखरूप नमोऽस्तुते ॥ 87॥ ## वर् ## मुखरूप नमो दुर्गस्वरूपाय दुःखहर्त्रे नमोऽस्तुते । ## वर् ## दुःखरन्त्रे नमो विशुद्धदेहाय दिव्यदेहाय ते नमः ॥ 88॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः प्रेतनिवासाय पिशाचाय नमो नमः ॥ 89॥ नमो निशाप्रकाशाय निशारूप नमोऽस्तु ते । नमः सोमार्धरामाय धराधीशाय ते नमः ॥ 90॥ नमः संसारभाराय भारकाय नमो नमः । नमो देहस्वरूपाय अदेहाय नमो नमः ॥ 91॥ देवदेहाय देवाय भैरवाय नमो नमः । विश्वेश्वराय विश्वाय विश्वधारिन्नमोऽस्तु ते ॥ 92॥ स्वप्रकाशप्रकाशाय भैरवाय नमो नमः । स्थितिरूपाय नित्याय स्थितीनां पतये नमः ॥ 93॥ सुस्थिराय सुकेशाय केशवाय नमो नमः । स्थविष्ठाय गरिष्ठाय प्रेष्ठाय परमात्मने ॥ 94॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः पारदरूपाय पवित्राय नमो नमः ॥ 95॥ नमो वेधकरूपाय अनिन्दाय नमो नमः । ## वर् ## ह्यनिन्द्याय नमः शब्दस्वरूपाय शब्दातीताय ते नमः ॥ 96॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमोऽनिन्द्यस्वरूपाय ह्यनिन्दाय नमः ॥ 97॥ नमो विष्णुरूपाय भैरवाय नमो नमः । ## वर् ## विशदरूपाय नमः शरणरूपाय शरण्यानां नमो ॥ 98॥ नमः शरण्यरक्षाय भैरवाय सुखाय ते । नमः स्वाहास्वरूपाय स्वधारूपाय ते नमः ॥ 99॥ नमो वौषट्स्वरूपाय भैरवाय नमो नमः । अक्षराय नमस्तुभ्यं त्रिधामात्रास्वरूपिणे ॥ 100॥ नमोऽक्षराय शुद्धाय भैरवाय नमो नमः । अर्धमात्राय पूर्णाय सम्पूर्णाय नमो नमः ॥ 101॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमोऽष्टचक्ररूपाय ब्रह्मरूपाय ते नमः ॥ 102॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमः सृष्टिस्वरूपाय सृष्टिकर्त्रे महात्मने ॥ 103॥ नमः पाल्यस्वरूपाय भैरवाय नमो नमः । सनातनाय नित्याय निर्गुणाय गुणाय ते ॥ 104॥ नमः सिद्धाय शान्ताय भैरवाय नमो नमः । नमो धारास्वरूपाय खड्गहस्ताय ते नमः ॥ 105॥ नमस्त्रिशूलहस्ताय भैरवाय नमो नमः । नमः कुण्डलवर्णाय शवमुण्डविभूषिणे ॥ 106॥ महाकुद्धाय चण्डाय भैरवाय नमो नमः । नमो वासुकिभूषाय सर्पभूषाय ते नमः ॥ 107॥ ## वर् ## सर्वभूषाय नमः कपालहस्ताय भैरवाय नमो नमः । पानपात्रमत्ताय मत्तरूपाय ते नमः ॥ 108॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमो माधवरूपाय माधवाय नमो नमः ॥ 109॥ ## वर् ## माध्वाकारसुपर्णाय नमो माङ्गल्यरूपाय भैरवाय नमो नमः । नमः कुमाररूपाय स्त्रीरूपाय नमो नमः ॥ 110॥ नमो गन्धस्वरूपाय भैरवाय नमो नमः । नमो दुर्गन्धरूपाय सुगन्धाय नमो नमः ॥ 111॥ नमः पुष्पस्वरूपाय पुष्पभूषण ते नमः । नमः पुष्पप्रकाशाय भैरवाय नमो नमः ॥ 112॥ नमः पुष्पविनोदाय पुष्पपूजाय ते नमः । नमो भक्तिनिवासाय भक्तदुःखनिवारिणे ॥ 113॥ भक्तप्रियाय शान्ताय भैरवाय नमो नमः । नमो भक्तिस्वरूपाय रूपदाय नमो नमः ॥ 114॥ नमो भैरवरूपाय भैरवाय नमो नमः । नमो वासाय भद्राय वीरभद्राय ते नमः ॥ 115॥ नमः सङ्ग्रामसाराय भैरवाय नमो नमः । नमः खट्वाङ्गहस्ताय कालहस्ताय ते नमः ॥ 116॥ नमोऽघोराय घोराय घोराघोरस्वरूपिणे । घोरधर्माय घोराय भैरवाय नमो नमः ॥ 117॥ घोरत्रिशूलहस्ताय घोरपानाय ते नमः । घोररूपाय नीलाय भैरवाय नमो नमः ॥ 118॥ घोरवाहनगम्याय अगम्याय नमो नमः । घोरब्रह्मस्वरूपाय भैरवाय नमो नमः ॥ 119॥ घोरशब्दाय घोराय घोरदेहाय ते नमः । घोरद्रव्याय घोराय भैरवाय नमो नमः ॥ 120॥ घोरसङ्घाय सिंहाय सिद्धिसिंहाय नमो नमः । नमः प्रचण्डसिंहाय सिंहरूपाय ते नमः ॥ 121॥ नमः सिंहप्रकाशाय सुप्रकाशाय ते नमः । नमो विजयरूपाय जगदाद्य नमो नमः ॥ 122॥ ## वर् ## जयदाय नमो भार्गवरूपाय गर्भरूपाय ते नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 123॥ नमो मेध्याय शुद्धाय मायाधीशाय ते नमः । नमो मेघप्रकाशाय भैरवाय नमो नमः ॥ 124॥ दुर्ज्ञेयाय दुरन्ताय दुर्लभाय दुरात्मने । भक्तिलभ्याय भव्याय भाविताय नमो नमः ॥ 125॥ ## वर् ## भविताय नमो गौरवरूपाय गौरवाय नमो नमः । नमो भैरवरूपाय भैरवाय नमो नमः ॥ 126॥ नमो विघ्ननिवाराय विघ्ननाशिन्नमोऽस्तुते । विघ्नविद्रावणायैव भैरवाय नमो नमः ॥ 127॥ ## वर् ## नमो विघ्नविदाराय नमो किंशुकरूपाय रजोरूपाय ते नमः । नमो नीलस्वरूपाय भैरवाय नमो नमः ॥ 128॥ नमो गणस्वरूपाय गणनाथाय ते नमः । नमो विश्वविकासाय भैरवाय नमो नमः ॥ 129॥ ## वर् ## विश्वप्रकाशाय नमो योगिप्रकाशाय योगिगम्याय ते नमः । नमो हेरम्बरूपाय भैरवाय नमो नमः ॥ 130॥ नमस्त्रिधास्वरूपाय रूपदाय नमो नमः । नमः स्वरस्वरूपाय भैरवाय नमो नमः ॥ 131॥ नमः सरस्वतीरूप बुद्धिरूपाय ते नमः । नमो वन्द्यस्वरूपाय भैरवाय नमो नमः ॥ 132॥ नमस्त्रिविक्रमरूपाय त्रिस्वरूपाय ते नमः । नमः शशाङ्करूढाय भैरवाय नमो नमः ॥ 133॥ ## वर् ## शशाङ्करूपाय नमो व्यापकरूपाय व्याप्यरूपाय ते नमः ॥ नमो भैरवरूपाय भैरवाय नमो नमः ॥ 134॥ नमो विशदरूपाय भैरवाय नमो नमः । नमः सत्यस्वरूपाय भैरवाय नमो नमः ॥ 135॥ ## वर् ## सत्त्वस्वरूपाय नमः सूक्तस्वरूपाय शिवदाय नमो नमः । नमो गङ्गास्वरूपाय यमुनारूपिणे नमः ॥ 136॥ नमो गौरीस्वरूपाय भैरवाय नमो नमः । नमो दुःखविनाशाय दुःखमोक्षस्वरूपिणे ॥ 137॥ महाचलाय वन्द्याय भैरवाय नमो नमः । नमो नन्दस्वरूपाय भैरवाय नमो नमः ॥ 138॥ नमो नन्दिस्वरूपाय स्थिररूपाय ते नमः । नमो केलिस्वरूपाय भैरवाय नमो नमः ॥ 139॥ नमः क्षेत्रनिवासाय वासिने ब्रह्मवादिने । नमः शान्ताय शुद्धाय भैरवाय नमो नमः ॥ 140॥ नमो नर्मदरूपाय जलरूपाय ते नमः । नमो विश्वविनोदाय जयदाय नमो नमः ॥ 141॥ नमो महेन्द्ररूपाय महनीयाय ते नमः । नमः संसृतिरूपाय शरण्याय च ते नमः ॥ 142॥ ## वर् ## शरणीयाय नमस्त्रिबन्धुवासाय बालकाय नमो नमः । नमः संसारसाराय सरसां पतये नमः ॥ 143॥ नमस्तेजःस्वरूपाय भैरवाय नमो नमः । ## वर् ## नमस्ते जलरूपाय नमः काव्यस्वरूपाय भैरवाय नमो नमः ॥ 144॥ ## वर् ## कारुण्यरूपाय नमो गोकर्णरूपाय ब्रह्मवर्णाय ते नम । नमः शङ्करवर्णाय हस्तिकर्णाय ते नमः ॥ 145॥ नमः विष्टरकर्णाय यज्ञकर्णाय ते नमः । नमः शम्बुककर्णाय भैरवाय नमो नमः ॥ 146॥ नमो दिव्यसुकर्णाय कालकर्णाय ते नमः । नमो भयदकर्णाय भैरवाय नमो नमः ॥ 147॥ नमः आकाशवर्णाय कालकर्णाय ते नमः । नमो दिग्रूपकर्णाय भैरवाय नमो नमः ॥ 148॥ नमो विशुद्धकर्णाय विमलाय नमो नमः । नमः सहस्रकर्णाय भैरवाय नमो नमः ॥ 149॥ नमः नेत्रप्रकाशाय सुनेत्राय नमो नमः । नमो वरदनेत्राय जयनेत्राय ते नमः ॥ 150॥ नमो विमलनेत्राय योगिनेत्राय ते नमः । नमः सहस्रनेत्राय भैरवाय नमो नमः ॥ 151॥ नमः कलिन्दरूपाय कलिन्दाय नमो नमः । नमो ज्योतिःस्वरूपाय ज्योतिषाय नमो नमः ॥ 152॥ नमस्तारप्रकाशाय ताररूपिन्नमोऽस्तु ते । नमो नक्षत्रनेत्राय भैरवाय नमो नमः ॥ 153॥ नमश्चन्द्रप्रकाशाय चन्द्ररूप नमोऽस्तु ते । नमो रश्मिस्वरूपाय भैरवाय नमो नमः ॥ 154॥ नमः आनन्दरूपाय जयानन्दस्वरूपिणे । ## वर् ## जगदानन्दरूपिणे नमः द्रविडरूपाय भैरवाय नमो नमः ॥ 155॥ नमः शङ्खनिवासाय शङ्कराय नमो नमः । नमो मुद्राप्रकाशाय भैरवाय नमो नमः ॥ 156॥ नमो न्यासस्वरूपाय न्यासरूप नमोऽस्तुते । नमो बिन्दुस्वरूपाय भैरवाय नमो नमः ॥ 157॥ नमो विसर्गरूपाय प्रणवरूपाय ते नमः । नमो मन्त्रप्रकाशाय भैरवाय नमो नमः ॥ 158॥ नमो जम्बुकरूपाय जङ्गमाय नमो नमः । नमो गरुडरूपाय भैरवाय नमो नमः ॥ 159॥ नमो लम्बुकरूपाय लम्बिकाय नमो नमः । नमो लक्ष्मीस्वरूपाय भैरवाय नमो नमः । ॥ 160॥ नमो वीरस्वरूपाय वीरणाय नमो नमः । नमः प्रचण्डरूपाय भैरवाय नमो नमः ॥ 161॥ नमो दम्भस्वरूपाय डमरूधारिन्नमोऽस्तु ते । नमः कलङ्कनाशाय कालनाथाय ते नमः ॥ 162॥ नमः सिद्धिप्रकाशाय सिद्धिदाय नमो नमः । ## वर् ## ऋद्धिप्रकाशाय नमः सिद्धस्वरूपाय भैरवाय नमो नमः ॥ 163॥ नमो धर्मप्रकाशाय धर्मनाथाय ते नमः । धर्माय धर्मराजाय भैरवाय नमो नमः ॥ 164॥ नमो धर्माधिपतये धर्मध्येयाय ते नमः । नमो धर्मार्थसिद्धाय भैरवाय नमो नमः ॥ 165॥ नमो निर्जररूपाय रूपारूपप्रकाशिने । ## वर् ## विरजरूपाय नमो राजप्रकाशाय भैरवाय नमो नमः ॥ 166॥ नमः प्रतापसिंहाय प्रतापाय नमो नमः । नमः कोटिप्रतापाय भैरवाय नमो नमः ॥ 167॥ नमः सहस्ररूपाय कोटिरूपाय ते नमः । नमः आनन्दरूपाय भैरवाय नमो नमः ॥ 168॥ नमः संहारबन्धाय बन्धकाय नमो नमः । नमः विमोक्षरूपाय मोक्षदाय नमो नमः ॥ 169॥ नमो विष्णुस्वरूपाय व्यापकाय नमो नमः । नमो माङ्गल्यनाथाय शिवनाथाय ते नमः ॥ 170॥ नमो व्यालाय व्याघ्राय व्याघ्रस्तपिन्नमोऽस्तु ते । ## वर् ## व्याघ्ररूप नमोऽस्तु ते नमो व्यालविभूषाय भैरवाय नमो नमः ॥ 171॥ नमो विद्याप्रकाशाय विद्यानां पतये नमः । नमो योगिस्वरूपाय क्रूररूपाय ते नमः ॥ 172॥ नमो संहाररूपाय शत्रुनाशाय ते नमः । नमो पालकरूपाय भैरवाय नमो नमः ॥ 173॥ नमः कारुण्यदेवाय देवदेवाय ते नमः । नमो विश्वविलासाय भैरवाय नमो नमः ॥ 174॥ नमो नमः प्रकाशाय काशीवासिन्नमोऽस्तु ते । नमो भैरवक्षेत्राय क्षेत्रपालाय ते नमः ॥ 175॥ नमो भद्रस्वरूपाय भद्रकाय नमो नमः । नमो भद्राधिपतये भयहन्त्रे नमोऽस्तु ते ॥ 176॥ नमो मायाविनोदाय मायिने मदरूपिणे । नमो मत्ताय शान्ताय भैरवाय नमो नमः ॥ 177॥ ## वर् ## मलाय नमो मलयवासाय कैलासाय नमो नमः । नमो कैलासवासाय कालिकातनयाय ते नमः ॥ 178॥ नमो संसारपाराय भैरवाय नमो नमः । ## वर् ## संसारसाराय नमो मातृविनोदाय विमलाय नमो नमः ॥ 179॥ नमो यमप्रकाशाय नियमाय नमो नमः । नमः प्राणप्रकाशाय ध्यानाधिपतये नमः ॥ 180॥ नमो समाधिरूपाय निर्गुणाय नमो नमः । नमः मन्त्रप्रकाशाय मन्त्ररूपाय नमः ॥ 181॥ नमो वृन्दविनोदाय वृन्दकाय नमो नमः । नमः बृंहितरूपाय भैरवाय नमो नमः ॥ 182॥ नमो मान्यस्वरूपाय मानदाय नमो नमः । नमो विश्वप्रकाशाय भैरवाय नमो नमः ॥ 183॥ नमो नैमिषपीठाय सिद्धपीठाय ते नमः । ## वर् ## वै स्थिरपीठाय नमो मण्डलपीठाय भक्तपीठाय ते नमः ॥ 184॥ ## वर् ## उक्तपीठाय नमो यशोदानाथाय कामनाथाय ते नमः । नमो विनोदनाथाय सिद्धनाथाय ते नमः ॥ 185॥ नमो नाथाय नाथाय ज्ञाननाथाय ते नमः । नमः शङ्करनाथाय जयनाथाय ते नमः ॥ 186॥ नमो मुद्गलनाथाय नीलनाथाय ते नमः । नमो बालकनाथाय धर्मनाथाय ते नमः ॥ 187॥ विश्वनाथाय नाथाय कार्यनाथाय ते नमः । नमो भैरवनाथाय महानाथाय ते नमः ॥ 188॥ नमो ब्रह्मसनाथाय योगनाथाय ते नमः । नमो विश्वविहाराय विश्वभाराय ते नमः ॥ 189॥ ## वर् ## विश्वमाराय नमो रङ्गसनाथाय रङ्गनाथाय ते नमः । नमो मोक्षसनाथाय भैरवाय नमो नमः ॥ 190॥ नमो गोरक्ःहनाथाय गोरक्षाय नमो नमः । नमो मन्दारनाथाय नन्दनाथाय ते नमः ॥ 191॥ नमो मङ्गलनाथाय चम्पानाथाय ते नमः । नमः सन्तोषनाथाय भैरवाय नमो नमः ॥ 192॥ नमो निर्धननाथाय सुखनाथाय ते नमः । ## वर् ## नमोऽङ्गारकनाथाय नमः कारुण्यनाथाय भैरवाय नमो नमः ॥ 193॥ नमो द्रविडनाथाय दरीनाथाय ते नमः । नमः संसारनाथाय जगन्नाथाय ते नमः ॥ 194॥ नमो माध्वीकनाथाय मन्त्रनाथाय ते नमः । नमो न्याससनाथाय ध्याननाथाय ते नमः ॥ 195॥ नमो गोकर्णनाथाय महानाथाय ते नमः । नमः शुभ्रसनाथाय भैरवाय नमो नमः ॥ 196॥ नमो विमलनाथाय मण्डनाथाय ते नमः । ## वर् ## मण्डलेशाय नमः सरोजनाथाय मत्स्यनाथाय ते नमः ॥ 197॥ ## वर् ## सत्यनाथाय ते नमो भक्तसनाथाय भक्तिनाथाय ते नमः । नमो मोहननाथाय वत्सनाथाय ते नमः ॥ 198॥ नमो मातृसनाथाय विश्वनाथाय ते नमः । नमो बिन्दुसनाथाय जयनाथाय ते नमः ॥ 199॥ नमो मङ्गलनाथाय धर्मनाथाय ते नमः । नमो गङ्गासनाथाय भूमिनाथाय ते नमः ॥ 200॥ नमो धीरसनाथाय बिन्दुनाथाय ते नमः । नमः कञ्चुकिनाथाय शृङ्गिनाथाय ते नमः ॥ 201॥ नमो समुद्रनाथाय गिरिनाथाय ते नमः । नमः माङ्गल्यनाथाय कद्रुनाथाय ते नमः ॥ 202॥ ## वर् ## कुट्टनाथाय नमो वेदान्तनाथाय श्रीनाथाय ते नमः । नमो ब्रह्माण्डनाथाय भैरवाय नमो नमः ॥ 203॥ नमो गिरिशनाथाय वामनाथाय ते नमः । नमः बीजसनाथाय भैरवाय नमो नमः ॥ 204॥ नमो मन्दिरनाथाय मन्दनाधाय ते नमः । ## वर् ## मन्दरनाथाय नमो भैरवीनाथाय भैरवाय नमो नमः ॥ 205॥ अम्बानाथाय नाथाय जन्तुनाथाय ते नमः । नमः कालिसनाथाय भैरवाय नमो नमः ॥ 206॥ नमो मुकुन्दनाथाय कुन्दनाथाय ते नमः । नमः कुण्डलनाथाय भैरवाय नमो नमः ॥ 207॥ नमोऽष्टचक्रनाथाय चक्रनाथाय ते नमः । नमो विभूतिनाथाय शूलनाथाय ते नमः ॥ 208॥ नमो न्यायसनाथाय न्यायनाथाय ते नमः । नमो दयासनाथाय जङ्गमनाथाय ते नमः ॥ 209॥ ## वर् ## जङ्गमेशाय नमो विशदनाथाय जगन्नाथाय ते नमः । नमो कामिकनाथाय भैरवाय नमो नमः ॥ 210॥ नमः क्षेत्रसनाथाय जीवनाथाय ते नमः । नमः शैलनाथाय चैलनाथाय ते नमः ॥ 211॥ ## वर् ## केवलनाथाय नमो मात्रासनाथाय अमात्राय नमो नमः । नमो द्वन्द्वसनाथाय भैरवाय नमो नमः । नमः ॥ 212॥ नमः शूरसनाथाय शूरनाथाय ते नमः । नमः सौजन्यनाथाय सौजन्याय नमो नमः ॥ 213॥ नमो दुष्टसनाथाय भैरवाय नमो नमः । नमो भयसनाथाय बिम्बनाथाय ते नमः ॥ 214॥ नमो भैरवनाथाय भैरवाय नमो नमः । ## वर् ## मायासनाथाय नमो विटङ्कनाथाय टङ्कनाथाय ते नमः ॥ 215॥ नमश्चर्मसनाथाय खड्गनाथाय ते नमः । नमः शक्तिसनाथाय धनुर्नाथाय ते नमः ॥ 216॥ नमो बाणसनाथाय शापनथाय ते नमः । ## वर् ## मानसनाथाय नमो यन्त्रसनाथाय भैरवाय नमो नमः ॥ 217॥ नमो गण्डूषनाथाय गण्डूषाय नमो । नमो डाकिनीनाथाय भैरवाय नमो नमः ॥ 218॥ नमो डामरनाथाय डारकाय नमो नमः । नमो डङ्कसनाथाय डङ्कनाथाय ते नमः ॥ 219॥ नमो माण्डवनाथाय यज्ञनाथाय ते नमः । ## वर् ## माण्डव्यनाथाय नमो यजुःसनाथाय क्रीडानाथाय ते नमः ॥ 220॥ नमः सामसनाथायाथर्वनाथाय ते नमः । नमः शून्याय नाथाय स्वर्गनाथाय ते नमः ह्रीं OM ॥ 221॥ फलश्रुतिः \- इदं नामसहस्रं मे रुद्रेण परिकीर्तितम् । यः पठेत्पाठयेद्वापि स एव मम सेवकः ॥ 222॥ यं यं चिन्तयते कामं कारकारं प्रियाकृतिम् । यः शृणोति दुरापं स तं तं प्राप्नोति मामकः ॥ 223॥ राजद्वारे श्मशाने तु पृथिव्यां जलसन्निधौ । यः पठेन्मानवो नित्यं स शूरः स्यान्न संशयः ॥ 224॥ एककालं द्विकालं वा त्रिकालं वा पठेन्नरः । स भवेद्बुद्धिमाँल्लोके सत्यमेव न संशयः ॥ 225॥ यः शृणोति नरो भक्त्या स एव गुणसागरः । यः श्रद्धया रात्रिकाले शृणोति पठतेऽपि वा ॥ 226॥ स एव साधकः प्रोक्तः सर्वदुष्टविनाशकः । अर्धरात्रे पठेद्यस्तु स एव पुरुषोत्तमः ॥ 227॥ त्रिसन्ध्ये वै देवगृहे श्मशाने च विशेषतः । ## वर् ## त्रिसन्ध्यायां वने च मार्गगमने बले दुर्जनसन्निधौः ॥ 228॥ यः पठेत्प्रयतो नित्यं स सुखी स्यान्न संशयः । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ 229॥ शौर्यार्थी लभते शौर्यं पुत्रार्थी पुत्रमाप्नुयात् । एकविंशतिमन्त्रेण अक्षरेण सहैव मे ॥ 230॥ यः पठेत्प्रातरुत्थाय सर्व काममवाप्नुयात् । रसार्थी आठमात्रेण रसं प्राप्नोति नित्यशः ॥ 231॥ अन्नार्थी लभते चान्नं सुखार्थी सुखमाप्नुयात् । रोगी प्रमुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ 232॥ शापार्थी लभते शापं सर्वशत्रुविनाशनम् । स्थावरं जङ्गमं वापि विषं सर्वं प्रणश्यति ॥ 233॥ सर्वलोकप्रियः शान्तो मातापितृप्रियङ्करः । सङ्ग्रामे विजयस्तस्य यः पठेद्भक्तिसंयुतः ॥ 234॥ सर्वत्र जयदं देवि स्तोत्रमेतत्प्रकीर्तितम् । इदं स्तोत्रं महापुण्यं निन्दकाय न दर्शयेत् ॥ 235॥ ## वर् ## महत्पुण्यं असाधकाय दुष्टाय मातापितृविकारिणे । अधार्मिकाकुलीनाभ्यां नैतत्सोत्रं प्रकाशयेत् ॥ 236॥ साधकाय च भक्ताय योगिने धार्मिकाय च । गुरुभक्ताय शान्ताय दर्शयेत्साधकोत्तमः ॥ 237॥ अन्यथा पापलिप्तः स्यात्क्रोधाय भैरवोत्तमे । ## वर् ## स्यात्क्रोधन्नो तस्मात्सर्वप्रयत्नेन गोपनीयं प्रयत्नतः ॥ 238॥ इदं स्तोत्रं च रुद्रेण रामस्यापि मुखेऽर्पितम् । तन्मुखान्निःसृतं लोके दरिद्रायापि साधवे ॥ 239॥ रामेण कथितं भ्रात्रे लक्ष्मणाय महात्मने । ततो दुर्वाससा प्राप्तं तनैवोक्तं तु पाण्डवे ॥ 240॥ पाण्डवोऽप्यब्रवीत्कृष्णं कृष्णेनेह प्रकीर्तितम् । अस्य स्तोत्रस्य माहात्म्यं रामो जानाति तत्त्वतः ॥ 241॥ रामोऽपि राज्यं सम्प्राप्तो ह्यस्य स्तोत्रस्य पाठतः । पाण्डवोऽपि तथा राज्यं सम्प्राप्तो भैरवस्य च ॥ 242॥ अनेन स्तोत्रपाठेन किमलभ्यं भवेदिति । सर्वलोकस्य पूज्यस्तु जायते नात्र संशयः ॥ 243॥ ॥ इति श्रीरुद्रयामले श्रीबटुकभैरवसहस्रनामस्तोत्रं (2) सम्पूर्णम् ॥ ## बटुक and vaTuka are interchangeable. Avilable in Sivanamamanjari page 457 edited by S.V. Radhakrishna Sastri. Proofread by DPD, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}