% Text title : Bahurupagarbha Stotram % File name : bahurUpagarbhastotram.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan, Ruma Dewan % Description/comments : See dhyAnam in a separate file. % Latest update : February 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bahurupagarbha Stotram ..}## \itxtitle{.. shrIbahurUpagarbhastotram ..}##\endtitles ## OM ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ 1॥ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ 2॥ श्रीदेव्युवाच \- प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ 3॥ छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ 4॥ श्रीभैरवः उवाच \- शृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखनिवारणम् ॥ 5॥ प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विमोचनम् । सर्वच्छिद्रापहरणं सर्वार्तिविनिवारकम् ॥ 6॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं देवि सर्वसिद्धिफलावहम् ॥ 7॥ (सर्वसिद्धिफलप्रदम्) शतजाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये । तदर्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ 8॥ कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् । प्रमादादिच्छया वापि सकृज्जाप्येन शुद्धयति ॥ 9॥ यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ 10॥ नित्ये नैमित्तिके काम्ये परस्याप्यात्मनोऽपि वा । निश्छिद्रकरणं प्रोक्तमभावपरिपूरकम् ॥ 11॥ (प्रोक्तं स्वभावपरिपूरणम्) द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते । (यज्ञयोगविवर्जिते) भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः ॥ 12॥ मनोविक्षेपदोषे च विलोमे पशुवीक्षिते । (विलोपे) विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु ॥ 13॥ नातः परतरो मन्त्रो नातः परतरा स्तवः । (स्तुतिः) नातः परतरा काचित्सम्यक्प्रत्यङ्गिरा प्रिये! ॥ 14॥ इयं समयविद्यानां राजराजेश्वरीश्वरि । परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् ॥ 15॥ प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् । स्तवराजमिमं पुण्यं शृणुष्वावहिता देवि! ॥ 16॥ (प्रिये) अथ विनियोगः \- अस्य श्रीमदघोरभट्टारक\-सकल\-स्वच्छन्द\-भैरवमन्त्रस्य श्रीकालाग्निरुद्रभैरव ऋषिः, पङ्क्तिश्छन्दः, सकलभट्टारकाघोरमूर्तिर्देवता, OM बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकं, श्रीबहुरूपगर्भप्रीत्यर्थं पाठे विनियोगः । (श्री गुरवे नमः । श्रीमत्स्वच्छन्दभट्टारकाय प्रह्वीभावोऽस्तु । मद्वंश परम्परागतस्वेष्टदेवाय स्वच्छन्दनाथाय नमो नमः । अस्य श्रीबहुरूपभट्टारकस्तोत्रस्य श्रीवामदेव ऋषिः, अनुष्टुप्छन्दः, श्रीबहुरूपभट्टारको देवता, आत्मनो वाङ्मनः कायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे पाठे विनियोगः ॥ (अघोरमन्त्रेण न्यासं कृत्वा)| अघोरेभ्यो अङ्गुष्ठाभ्यां नमः । अथ घोरेभ्यो तर्जनीभ्यां नमः । घोरघोरतरीभ्यश्च/तरेभ्यश्च मध्यमाभ्यां नमः । सर्वतः अनामिकाभ्यां नमः । शर्व! सर्वेभ्यो कनिष्ठिकाभ्यां नमः । नमस्ते रुद्ररूपेभ्यः करतलकरपृष्ठाभ्यां नमः । अघोरेभ्यो हृदयाय नमः । अथ घोरेभ्यो शिरसे स्वाहा । घोरघोरतरीभ्यश्च/तरेभ्यश्च शिखायै वषट् । सर्वतः कवचायहुम् । शर्व! सर्वेभ्यो नेत्राभ्यां वौषट् । नमस्ते रुद्ररूपेभ्यः अस्त्राय फट् । अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरीभ्यश्च (तरेभ्यश्च) | सर्वतः शर्व! सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥) अथ ध्यानम् \- वामे खेटकपाशशार्ङ्गविलसद्दण्डं च वीणाष्टिके बिभ्राणं ध्वजमुद्गरौ स्वनिभदे व्यङ्कं कुठारं करे । दक्षेऽप्यङ्कुशकन्दलेषु\-डमरून् वज्रं त्रिशूलाभयान् रुद्रस्थं शरवक्त्रमिन्दुधवलं स्वच्छन्दनाथं स्तुमः ॥ (अथ गायत्री OM बहुरूपाय विद्महे कोटराक्षाय धीमहि । तन्नोऽघोरः प्रचोदयात् ॥ 3॥ अथ मूलम् \- OM हूं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्वथा शर्व सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः) 108, OM श्रीभैरवः ॥) (##Notice the stotra verses start with letters from this aghora mantra##) श्रीभैरव उवाच\- OM नमः परमाकाशशायिने परमात्मने । शिवाय परसंशान्तनिरानन्दपदाय ते ॥ 1॥ अवाच्यायाप्रमेयाय प्रमात्रे विश्वहेतवे । महासामान्यरूपाय सत्तामात्रैकरूपिणे ॥ 2॥ घोषादि\-दशधा शब्दबीजभूताय शम्भवे । नमः शान्तोग्रघोरादिमन्त्रसन्दर्भगर्भिणे ॥ 3॥ रेवतीसङ्गविस्रम्भसमाश्लेषविलासिने । नमः समरसास्वादपरानन्दोपभोगिने ॥ 4॥ भोगपाणे नमस्तुभ्यं योगीशपूजितात्मने । (योगीशैः पूजितात्मने) द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ॥ 5॥ थरत्प्रसरविक्षोभविसृष्टाखिलजन्तवे । नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ॥ 6॥ घोरसंसारसम्भोगदायिने स्थितिकारिणे । कालादिक्षितिपर्यन्तं पालिने विभवे नमः ॥ 7॥ रेहणाय महामोहध्वान्तविध्वंसहेतवे । हृदयाम्बुजसङ्कोचभेदिने शिवभानवे ॥ 8॥ (हृदयाम्भोज) भोगमोक्षफलप्राप्तिहेतुयोगविधायिने । नमः परमनिर्वाणदायिने चन्द्रमौलये ॥ 9॥ घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये । नमः शर्वाय सर्वाय सर्वपापापहारिणे ॥ 10॥ (सर्वपाशापहारिणे) रवणाय रवान्ताय नमस्तेऽरावराविणे । नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ॥ 11॥ घोषाय परनादान्तश्चराय खचराय ते । नमो वाक्पतये तुभ्यं भवाय भवभेदिने ॥ 12॥ रमणाय रतीशाङ्गदाहिने चित्रकर्मिणे । नमः शैलसुताभर्त्रे विश्वकर्त्रे महात्मने ॥ 13॥ नमः पारप्रतिष्ठाय सर्वान्तपदगाय ते । नमः समस्ततत्त्वाध्वव्यापिने चित्स्वरूपिणे ॥ 14॥ रेवद्वराय रुद्राय नमस्तेऽरूपरूपिणे । परापरपरिस्पन्दमन्दिराय नमो नमः ॥ 15॥ भरिताखिलविश्वाय योगगम्याय ते नमः । (योगगम्याय योगिने) नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ॥ 16॥ चर्च्याय चर्चनीयाय चर्चकाय चराय ते । रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ॥ 17॥ सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये । सर्वभक्षाय सर्वाय नमस्ते सर्ववेदिने ॥ 18॥ रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने । नमः प्रपन्नदुष्प्राप्यसौभाग्यफलदायिने ॥ 19॥ तन्महेशाय तत्त्वार्थवेदिने भवभेदिने । (भववेदिने) महाभैरवनाथाय भक्तिगम्याय ते नमः ॥ 20॥ शक्तिगर्भप्रबोधाय शरण्यायाशरीरिणे । शान्तिपुष्ट्यादिसाध्यार्थसाधकाय नमोऽस्तु ते ॥ 21॥ रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये । उत्स्फोटनापटुप्रौढपरमाक्षरमूर्तये ॥ 22॥ समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदरात्मने । नमस्तुभ्यं महामीनरूपिणे विश्वगर्भिणे ॥ 23॥ रेवारणिसमुद्भूतवह्निज्वालावभासिने । घनीभूतविकल्पात्मविश्वबन्धविलापिने ॥ 24॥ (विश्वबन्धविभेदिने) भोगिनीस्यन्दनारूढिप्रौढिमालब्धगर्विणे । नमस्ते सर्वभक्ष्याय परमामृतलाभिने ॥ 25॥ नफकोटिसमावेशभरिताखिलसृष्टये । नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ॥ 26॥ महामोहमलाक्रान्तजीववर्गप्रबोधिने । महेश्वराय जगतां नमः कारणबन्धवे ॥ 27॥ स्तेनोन्मूलनदक्षैकस्मृतये विश्वमूर्तये । नमस्तेऽस्तु महादेवनाम्ने परस्वधात्मने ॥ 28॥ रुग्द्राविणे महावीर्यरुरुवंशविनाशिने । रुद्राय द्राविताशेषबन्धनाय नमोनमः ॥ 29॥ द्रवत्पररसास्वादचर्वणोद्यतशक्तये । (चर्वणोद्युक्तशक्तये) नमस्त्रिदशपूज्याय सर्वकारणहेतवे ॥ 30॥ रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे । त्र्यम्बकाय त्रिधामान्तश्चारिणे च त्रिचक्षुषे ॥ 31॥ (चित्रचक्षुषे ) पेशलोपायलभ्याय भक्तिभाजां महात्मने । (भ्रान्तिभाजां) दुर्लभाय मलाक्रान्तचेतसां तु नमोनमः ॥ 32॥ भवप्रदाय दुष्टानां भवाय भवभेदिने । भव्यानां त्वन्मयानां तु सर्वदाय नमोनमः ॥ 33॥ (तन्मयानां) अणूनां मुक्तये घोरघोरसंसारदायिने । घोरातिघोरमूढानां तिरस्कर्त्रे नमोनमः ॥ 34॥ (उपसंहारः \- सर्वकारणकलापकल्पितोल्लाससङ्कुलसमाधिविष्टम् । हार्दकोकनदसंस्थितामपि तं प्रणौमि शिववल्लभाजाम् ॥ सर्वजन्तुहृदयाब्जमण्डलोद्भूतभावमधुपानलन्पटाम् । वर्णभेदविभवान्तरस्थितां तं प्रणौमी शिववल्लभाजाम् ॥) फलश्रुतिः \- इत्येवं स्तोत्रराजेशं महाभैरवभाषितम् । योगिनीनां परं सारं न दद्याद्यस्य कस्यचित् ॥ अदीक्षिते शठे क्रूरे निःसत्ये शुचिवर्जिते । नास्तिके च खले मूर्खे प्रमत्ते विप्लुतौजसे ॥ (विप्लुतेऽलसे) गुरुशास्त्रसदाचारदूषके कलहप्रिये । निन्दके जम्भके क्षुत्रे समयघ्ने च दाम्भिके ॥ (चुम्भके क्षुद्रेऽसमयज्ञे) दाक्षिण्यरहिते पापे धर्महीने च गर्विते । भक्तियुक्ते प्रदातव्यं न देयं परदीक्षिते ॥ पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् । अस्यैव स्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ गुह्यका यातुधानाश्च वेताला राक्षसादयः । डाकिन्यश्च पिशाचाश्च क्रूरसत्वाश्च पूतनाः ॥ नश्यन्ति सर्वे पठितस्तोत्रस्यास्य प्रभावतः । खेचरी भूचरी चैव डाकिनी शाकिनी तथा ॥ ये चान्ये बहुधा भूता दुष्टसत्त्वा भयानकाः । व्याधिदुर्भिक्षदौर्भाग्यमारीमोहविषादयः ॥ गजव्याघ्रादयो भीताः पलायन्ते दिशो दश । सर्वे दुष्टाः प्रणश्यन्ति चेत्याज्ञा पारमेश्वरी ॥ इति श्रीबहुरूपगर्भस्तोत्रं सम्पूर्णम् । इति शुभम् । श्रीललितस्वच्छन्दे अथवा वृद्धस्वच्छन्दतन्त्रप्रोक्तं ## Proofread by Aruna Narayanan, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}