% Text title : Bhavalinga Mahimanuvarnanam % File name : bhAvalingamahimAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 181-206 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhavalinga Mahimanuvarnanam ..}## \itxtitle{.. bhAvali~NgamahimAnuvarNanam ..}##\endtitles ## श्रीमन्निर्मलभावलिङ्गममराराध्यं प्रसन्नं सदा पूज्यं मत्कुलसम्भवैरनुदिनं त्यक्त्वाऽन्यदेवार्चनम् । एवं शङ्करशासनं च न समुल्लङ्घयं शिवासंयुतः शम्भुर्नृत्यति लिङ्गमेतदमलं दृष्ट्वा सुराभीष्टदः ॥ 1॥ एतद्दर्शनमात्रतोऽपि सकलाभीष्टाम्बुराशिः स्वयं नित्यं स्वाङ्गणमेत्य भावललितं लिङ्गं प्रपश्यत्ययम् । स्वामिन् अस्य वशे वसामि तव चेदाज्ञा त्वदाराधकं त्यक्त्वाऽन्यत्र न संवसामि शपथः शम्भो त्वदङ्घ्र्यम्बुजे ॥ 2॥ त्वत्पादाम्बुरुहं विहाय न कदाप्यन्यत्र गन्तुं मतिः शम्भो निर्मलभावलिङ्गसदृशं लिङ्गं क्व वा भूतले । पातालेऽपि न मन्दरेऽपि सुतरां मेरौ महेशालये सत्यं सत्यमिदं पुनः पुनरिन्दं सन्देहवार्ताऽपि न ॥ 3॥ कल्याणानि पदे पदे सुखमपि स्वामिंस्त्वदाराधने सिद्धानामपि सिद्धिदं बहुविधाभीष्टप्रदानोन्मुखम् । नित्यं शङ्करभावालिङ्गमधुना सिद्धिप्रदं जातम\- प्यग्रे सिद्धिकरं करोति सततं सिद्धिप्रसिद्धिं प्रभो ॥ 4॥ शेषाशेषफणामणिस्फुरदुरु श्रीकण्ठकण्ठ प्रभो गङ्गा तुङ्गतरङ्गति क्वचिदयं लिङ्गैकदेशे पुनः । आनीला यमुना तरङ्गति पुनः सा वाक् तरङ्गत्यहो सा वाचां विषयो भवत्यपि कथं श्रीनीलकण्ठ प्रभो ॥ 5॥ लिङ्ग मङ्गलदं मनोरथततिं तावत् तनोत्यादरात् आदौ दृष्टमदृष्टभेदजनकं सृष्टं विसृष्टं फलम् । तद्भक्तप्रणतं प्रपश्यति मुहुः चिन्तासमालिङ्गितं ध्यातं पूजितमप्यनन्यसदृशं देयं किमस्तीत्यपि ॥ 6॥ अन्यालोकनदूनमस्य नयनाम्भोजं मदालोकन\- प्रेमाविष्करणप्रभाकरसमुत्फुल्लं किमस्मै मया । दातव्यं भुवनत्रयेऽपि न तथा भूतं फलं दृश्यते धर्माद्यर्थचतुष्टयान्यदधिकं देयं न दृष्टं फलम् ॥ 7॥ शाठ्येनाप्यथ माययापि सकृदप्यालोकितं दैवतं सर्वाभीष्टफलप्रदत्वमभवत् यद्भावलिङ्गस्य मे । तस्यैतस्य किमस्ति देयमसकृत् सानन्दमालोकने शैवायेत्यतिचिन्तया परमिदं कालं नयत्यन्वहम् ॥ 8॥ यः पश्यत्यसकृन्मुदा परमिदं मे भावलिङ्गं प्रगे भक्त्या तद्वशतामुपेत्य निवसाम्यन्यन्न कृत्यं च मे । तस्यास्मिन्नधमर्णतामुपगते मय्यप्यदेये स किं कर्तुं पारयतीति पापविमुखश्चिन्ताब्धिमध्यं गतः ॥ 9॥ धर्माद्यर्थचतुष्टयाधिकफलापेक्षा न भक्तस्य मे यद्यप्यस्ति तथाप्यनन्यसदृशं किं न प्रदेयं फलम् । मत्पूजानिरताय तन्मम न चेत् किं देयमित्यन्वहं चिन्तासिद्धिसमृद्धिरेव बहुधा मत्पूजनाभ्युच्चये ॥ 10॥ यत्किञ्चिज्जलमल्पमप्युपहृतं भक्त्या विनाप्यर्पितं दास्यत्येव फलानि निर्मलजलैरासेचने किं फलम् । देयं कोमलबिल्वपल्लवनवाम्भोजादिभिः पूजने किंवा देयमिति प्रशान्तिरहिता चिन्ता न जातापि किम् ॥ 11॥ किञ्चिच्चेद् अपरिष्कृतान्नमपि मे दद्यात् तदा तत्फलं स्यादस्यान्नपतित्वमुत्तममधुक्षीराज्यदध्यन्नदः । मह्यं किं फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते जाता वृद्धिपरम्परामुपगता सद्भावलिङ्गस्य मे ॥ 12॥ दिव्यैः कुङ्कुमकेसरैर्मृगमदेः कर्पूरखण्डैर्नवेः अन्यैरप्यतिगन्धसुन्दरर नद्रव्यैः युतं चन्दनैः । दत्तं चेत् तुहिनान्वितं मयि तदा देयं मया किं फलं शैवायेति विचारसागरमहाकल्लोलमालाकुलः ॥ 13॥ यो नित्यं नवपट्टकूलवपनैः धूपैः प्रदीपैर्मुहुः माणिक्याभरणार्पणेन विलसच्छत्रस्तथा चामरैः । आदर्शैः ध्वजसंयुतैरपि महापूजां करोत्यादरात् तस्मै किं मम देयमित्यनुदिनं चिन्ता निरन्ता न किम् ॥ 14॥ यो भक्त्या प्रणतो निधाय धरणीपृष्ठे शिरः सादरं तं देवाः प्रणमन्ति तावदसकृत् दण्डप्रणामोद्यताः । किं तावत्फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते गन्धाधिष्ठितभावलिङ्गनिलये वेदप्रमेये मयि ॥ 15॥ यो भक्त्या नियतः प्रदोषसमये पञ्चामृतैर्निर्मलैः नीरैरप्यभिषिच्य वस्त्रविमलश्रीचन्दनालेपनैः । पुष्पैश्चम्पकमालिकाभिरभितः श्रीभावलिङ्गार्चनं कृत्वा नृत्यति तन्मनस्यनुदिनं वृत्तिर्हि मे चिन्तया ॥ 16॥ रुद्राध्यायसहस्रनामपठनैः मत्सन्निधाने नयेत् यः कालं स विभूतिपूतहृदयो मुक्तो महापातकैः । स्यादित्यत्र किमद्भुतं शिवमनुस्मृत्याऽपि तत्सन्निधिं यास्यत्याप्ततमत्वमेष्यति न सन्देहोऽत्र चित्रं च किम् ॥ 17॥ मां द्रष्टुं यदि जायते मतिरपि प्रातः प्रमोदान्वितो मुक्तः पापगणैरपारसुकृतैः युक्तः स मां पश्यति । आधारः सुखसम्पदामपि भवत्यायुः परं प्राप्नुयात् आरोग्यं निगमागमादिविहितं श्रीभावलिङ्गार्चने ॥ 18॥ यो मद्भक्तपदार्चकः सकृदपि प्राप्नोति शैवं पदं मत्पूजानिरतो भवेद्यदि तदा वक्तव्यमत्रास्ति किम् । तस्मादन्वहमर्चनीयममलं श्रीभावलिङ्गं गणैः आराध्यं तदनन्यसक्तमनसा सन्त्यज्य धर्मान्तरम् ॥ 19॥ किं तैरध्वरकोटिभिर्बहुविधद्रव्यापहारोद्यतैः दानैः सामपदक्रमादिसहितैः किं वेदपारायणैः । किं योगैस्तपसाऽपि किन्तु सकृदप्यश्रद्धयाऽप्यर्चितं दास्यत्येव हि भावलिङ्गममराः प्राप्यातिभाग्यान्यपि ॥ 20॥ श्रीमृत्युञ्जय भावलिङ्गनिलयापायामयानां लयः त्वन्नामस्मरणोद्यमे सति परं वृत्तः पुनरतद्भयम् । न स्वप्ने प्रलयेस्पि नापि मरणेऽप्यस्यान्तकाद्वा भयं तेनेत्थं दृढनिश्चये सति फलं किं नामसङ्कीर्तने ॥ 21॥ भो शम्भो भव भावलिङ्गनिलय त्वत्पूजनोद्योगिनं लक्ष्मीस्तावदुपेत्य किं तव मतं वाञ्छाऽस्ति ते कुत्र वा । अक्लेशाङ्गणरिङ्खणप्रणतिभिः स्थेयं मया त्वद्गृहे स्वामिन्नित्यपधावतीति भगवन् किं किं फलं पूजने ॥ 22॥ त्वत्पूजानिरतातिशाङ्करपुरद्वारेषु तावत् सुराः सानन्दाञ्जलिमस्तकाः प्रतिदिनं तद्दर्शनाकाङ्क्षया । तिष्ठन्त्यत्र किमद्भुतं त्वयि महादेवे प्रसन्ने फलं किं किं नास्य भविष्यति प्रतिदिनं श्रीभावलिङ्गालये ॥ 23॥ आशास्यं मम भावलिङ्ग सकलं सिद्धं त्वदन्याश्रयं व्यावृत्तं यदि मानसं तदिति ते ध्यानेन किं पूजया । किं वा त्वत्परिचर्ययापि फलमित्यस्मिन् विचारे कृते तावव्द्याकुलता न ते भवतु सा त्याज्येति सम्प्रार्थ्यते ॥ 24॥ एतावद्वद भावलिङ्गनिलय स्वामिन् ममाद्यावधि त्वत्पादाम्बुरुहान्यचिन्तनपरावृत्तं विकारैर्विना । चेतस्तत्पुरुषार्थभिन्नमपि ते देयं ममास्त्वित्यपि प्रत्याशा शिवपूजनस्य फलमस्त्यन्यन्मम स्यादिति ॥ 25॥ किं नम्रामरभूरुहैः निजगृहद्वाराश्रितैराश्रितैः किं चिन्तामणिकामधेनुनिवहैः किं वा निधीनां गणैः । आकल्पं कमलापतिप्रभृतिभिः वृन्दारकैराश्रितैः आनम्राञ्जलिमस्तकैरनुदिनं श्रीभावलिङ्गार्चने ॥ 26॥ ॥ इति शिवरहस्यान्तर्गते भावलिङ्गमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 181\-206 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 36. 181-206 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}