% Text title : Bhagavadrupavarnanam % File name : bhagavadrUpavarNanam.itx % Category : shiva, jagaddharabhatta, kAshmIrashaivadarshanam % Location : doc\_shiva % Author : jagaddharabhaTTa % Proofread by : Ruma Dewan % Latest update : June 24, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavadrupavarnanam ..}## \itxtitle{.. bhagavadrUpavarNanam ..}##\endtitles ## yatte परं वरदरूपमतीतमेव मार्गं गिरां तदिह कः क्षमते गृणातुम् । अग्राहि यत्तु नतलोकमनुग्रहीतुं बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ 1॥ आस्तां परं यदपरं तदपि स्वकीयं दिव्यं वपुर्नहि महेश विमर्शयोग्यम् । यत्किञ्चिदेव तु विकल्पविकल्प्यमान\- मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्) ॥ 2॥ मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना\- मासाद्य यत्कतिचिदश्रुलवाः पतन्ति । नश्यत्यघौघपटलं तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ 3॥ सत्यं महार्घगुणरत्न निधानमेत\- दालम्बनं तव वपुर्विपदर्दितानाम् । नो चेन्नखांशुभरकेसरितं किमत्र पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ 4॥ पादद्वयं तव भव प्रणतिप्रकर्ष\- हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् । नीहारशीकरपरिष्कृतपत्रपङ्क्ति\- पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ 5॥ भस्मोज्ज्वलं त्रिदशशेखरपद्मराग\- दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् । वन्दामहे घुसृणरेणुपरागगर्भ\- कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥ 6॥ जङ्घालतायुगलमाश्रितगुल्फमूल\- भोगीन्द्रभोगसुभगाभिनवालवालम् । शम्भोरभीष्टफलदं भवतापतान्ति\- शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ 7॥ वन्दे युगान्तसमयोषितसप्तलोकं लोकोत्तरं जठरमीश्वरभैरवस्य । यत्रैति नाभिकुहरं जगदादिसर्ग\- निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ 8॥ सिन्दूरिताऽमरमतङ्गजकुम्भशोभि सन्ध्याभिताम्रशरदम्बुधरानुकारि । वन्दे फणीन्द्रफणरत्नरुचारुणाभं भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥ 9॥ स्वामिन्नमी तव भुजा भुजगाधिराज\- भोगोपगूढवपुषो हृदयं मदीयम् । आनन्दयन्ति बत भीमभवोपताप\- निर्वापणेन विटपा इव चन्दनस्य ॥ 10॥ मध्यस्थितेरुभयपार्श्वगता चकास्ति हस्तस्य मेरुपरिमर्शविनाकृतेयम् । अव्याहतग्रहवशाहितयोगसिद्धि\- र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥ 11॥ त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि लोलाङ्गुलीवलनमण्डलितं दधानः । संहाररात्रिषु निनर्तिषुरीश शूलं बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ 12॥ शाणोपलोत्कषणशुद्धनवेन्द्रनील\- नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः । यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द\- कन्याहृदान्तरितकालियभङ्गिमेति ॥ 13॥ कण्ठो वहन्नपि विषं विषमं तवैषः सद्यः श्रियं सृजति यद्वचसाश्रितेषु । स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ 14॥ अन्तर्विमृश्य गरलेन गले सलील\- मालिङ्गितं विमलमाननमिन्दुमौलेः । हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त\- रोलम्बडम्बरविडम्बनपण्डितेन ॥ 15॥ यद्वद्विषं सदमृतं शिरसि प्रसिद्ध\- मम्भस्तवेश विशदं सुमनःस्रवन्त्याः । मन्ये तथैव भगवन् भवतो गलस्थं सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ 16॥ तद्युक्तमीश वदनाद्भवतः सुधाच्छ\- कान्तेर्यदग्निरपतद्वपुषि स्मरस्य । यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु\- रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ 17॥ दिष्ट्या विरुद्धजनता दमयन्त्यपीयं दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् । दिष्ट्या वनैकरतिरप्यवनैकसक्ति\- रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ 18॥ धन्यस्य यस्य वपुषि ग्लपिते तपोभिः स्वामिन् पतन्ति विषमाणि तवेक्षणानि । मुष्णन्ति मुग्धमृगशावदृशां न धैर्य\- सर्वस्वमस्य विषमाणि विलोचनानि ॥ 19॥ सत्येव दृग्विलसिते करुणामृतौघ\- शीते जरामरणहारिणि तावकीने । नाथ व्यधायि विबुधैरबुधैर्मुधैव दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ 20॥ श्वेतेऽमृतं यदसृजद्रविजे च वह्नि\- मेकैव दृक्तव तयोः स निजः प्रभावः । इक्षौ सुधा विषमुषाणफले च सार्धं यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ 21॥ नूनं पयोधिमथनावसरे परेश पीतं त्वया तदमृतं न तु कालकूटम् । अद्यापि यद्वसति ते वचनक्रमे च दृग्विभ्रमे च तरुणे करुणारसे च ॥ 22॥ सत्यं प्रसादसमये चपलत्वमेति धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः । एतां विना पुनरनर्गलकालपाश\- पाते परास्ति न गतिर्भयविह्वलानाम् ॥ 23॥ आपूरितः सुरसरित्पयसाऽमृताय जूटः प्रतप्ततपनीयपिशङ्गकान्तिः । स्वामिन्नसौ तव नवातपताम्रवेला\- शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ 24॥ स्वामिन्सुधावदवदातरुचिस्तवेय\- माभाति हन्त मुकुटे नृकपालमाला । जूटान्तरालविलसत्सुरसिन्धुतीर\- लीलाविहाररसिकेव मरालमाला ॥ 25॥ ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि यान्यर्पितानि परमेश्वर पादपीठे । तान्येव मूर्धनि यदाभरणीकरोषि स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ 26॥ निर्वाणमेति न जलैरपि यत्र वह्नि\- र्यत्रैष नो पचति तानि महाशिखोऽपि । मान्द्यं न विन्दति तमीरमणः कृशोऽपि ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ 27॥ भालस्थले हुतवहं वहतो जलं च चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् । एकत्र मुण्डमपरत्र सुधाघटं च हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ 28॥ दाने नदीनमुपकल्पयतः सहर्ष\- माक्रम्य गामनुपमां गतिमास्थितस्य । नागेन्द्रसम्भृतमहाकटकस्य कस्य शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ 29॥ कण्ठे विषं विषभृतोऽपि विभूषणानि गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः । इत्थं विषैकवसतेरपि ते चकास्ति कर्णामृतं सुकृतिनाममृतेशनाम ॥ 30॥ क्षतविभवविशेषाः प्राणमात्रावशेषा विपदमनुभवामः कर्मपाको हि वामः । तदिह भुजगहारः कॢप्तमोहापहारः स भवति गतिरेकः कृत्तशोकातिरेकः ॥ 31॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}भगवद्रूपवर्णनं\rdq{} नामैकोनविंशं स्तोत्रं सम्पूर्णम् । ##Notes: Stutikusumāñjaliḥ ##stutikusumA~NjaliH## is a composition by Kāśmīra Mahākavi ##kAshmIra mahAkavi## Jagaddhara Bhaṭṭa ##jagaddharabhaTTa## who belongs to the lineage of Ratnadhara ##ratnadhara## (father) and Gauradhara ##gauradhara## (grandfather). The complete composition of Stutikusumāñjaliḥ ##stutikusumA~NjaliH## can be accessed from one of the links given below. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}