श्रीभैरवताण्डवस्तोत्रम्

श्रीभैरवताण्डवस्तोत्रम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः ॥ अथ श्रीभैरवताण्डवस्तोत्रम् । ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् । डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥ चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् । करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २॥ कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् । गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३॥ कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् । तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४॥ ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् । वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ५॥ सकलायुधभारं विजनविहारं सुश्रविशारं भ्रष्टमलं शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् । पदनूपूरसिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्टहरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ६॥ मर्दयितुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् । कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्धीकं प्रेमभरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ७॥ परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं बहुमद्यपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् । कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं वीरेशं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ८॥ इति श्रीभैरवताण्डवस्तोत्रं सम्पूर्णम् ॥ Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran
% Text title            : bhairavatANDavastotram
% File name             : bhairavatANDavastotram.itx
% itxtitle              : bhairavatANDavastotram
% engtitle              : bhairavatANDavastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.coM
% Proofread by          : Gopal Upadhyay, PSA Easwaran
% Indexextra            : (Video)
% Latest update         : January 15, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org