% Text title : Bhillakanyakrita Shiva Stuti % File name : bhillakanyAkRRitAshivastutiH.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 29 | 103-129 ॥ % Latest update : February 1, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhillakanyakrita Shiva Stuti ..}## \itxtitle{.. bhillakanyAkR^itA shivastutiH ..}##\endtitles ## दाता त्वमेव भगवान् विश्वस्य सकलस्य च । पालको नाशकश्च त्वं जनकोऽपि संशयः ॥ 103॥ भूमण्डलोत्पादनकारणाय तत्पालनस्याप्यथ कारणाय । तन्नाशकायापि नमो नमस्ते गौरीसहायाय महेश्वराय ॥ 104॥ अपारसंसारविनाशकाय संसारदुःखप्रलयोद्यताय । नमोऽस्तु ते कारणकारणायाप्यकारणायापि नमो नमस्ते ॥ 105॥ वेदान्तवेद्याय नमो नमस्ते वेदस्वरूपाय नमो नमस्ते । अपारकल्याणगुणार्णवाय नमो नमस्ते गिरिजासहाय ॥ 106॥ नमो नमश्चन्द्रकलावतंस गौरीस्फुरन्मानसराजहंस । गौरीविहारोन्नतकन्धरांस नमो नमो बिल्ववरोत्तमांस ॥ 107॥ कश्चन्द्रचूडचरणाम्बुरुहार्चनेन नाभीष्टसिद्धिमसकृत् समवाप रूपम् । शैवं समेत्य नवबिल्वदलाङ्कुरैर्वा लिङ्गार्चनेन विजये रजनीमुखे वा ॥ 108॥ प्रदोषे बिल्वं वा यदि नवजलेनापि सहित प्रदद्याद्यो भक्त्या सितमसितलिङ्गेऽपि विमलम् । स तावत्सर्वेषामपि भवति पूज्यो जनिजरा\- विनाशानां दुःखं परिहरति दृष्टोऽपि सहसा ॥ 109॥ पुण्यानि तावन्न पुरा कृतानि यत्तत्स्मरारिस्मरणं न पूर्वम् । अद्यापि तावन्न कृतानि पुण्यान्यथापि लिङ्गं नयनातिथिर्मे ॥ 110॥ अलं पुण्यभारैरलं योगदानैः अलं सर्वभूमण्डलावर्तनैर्वा । यदा शर्वलिङ्गं नवैर्बिल्वपत्रैः पवित्रैः प्रसन्नं तदा तैश्च किं वा ॥ 111॥ अहो महद्भाग्यमिदं वनेऽस्मिन् वृष्टिप्रसङ्गादपि शाङ्गलिङ्गम् । दृष्टं मम प्राणवियोगकाले न भाविकालाद्भयमल्पतोऽपि ॥ 112॥ सकृदप्यवलोकितो महेशः शिवलिङ्गेषु समर्चितोऽतिभक्त्या । कृतकृत्यवरं करोति मर्त्यं स कृतान्तोऽपि बिभेति तेज नूनम् ॥ 113॥ कृतान्तान्तकं कः प्रपूज्यातिभक्त्या नवैर्बिल्पत्रैर्जलैर्वा फलैर्वा । स यातीशपादारविन्दद्विरेफस्वभावो भवाम्भोधिराशेश्च पारम् ॥ 114॥ प्रपन्नार्तिनिर्वापणे शक्तमेकं महादेवमेकं प्रपद्ये महेशम् । विशेषेण माता पिता बन्धुरेव प्रकृष्टानि कष्टानि दूरीकरोति ॥ 115॥ अनायासलभ्यैव मुक्तिर्महेशे श्रुतेऽपि स्मृतेऽपीति मन्ये तदन्यः । न कोप्यस्ति भक्तार्तिसंहारहेतुः स सेतुः सुखानां स केतुर्मखानाम् ॥ 116॥ महेशं भजन्तः स्मरन्तः सकृद्वा न संसारभीतिं प्रपश्यन्ति कालम् । न पश्यन्ति दुःखानि कान्यप्यतो हि महेशं विनान्यं न जाने न जाने ॥ 117॥ जनिस्तेन तावद्भवत्येव तेन स्थितिस्तेन संहारकाले समाप्तिः । समस्तस्य लोकस्य तस्याधुनाऽहं प्रपश्यामि लिङ्गं कृतानङ्गभङ्गम् ॥ 118॥ ग्रहास्तावदद्याधुना मे प्रसन्नाः पुनस्तावदेकादशस्थानयुक्ताः । समस्ताश्च ते तेन घोरे वनेऽस्मिन् प्रकृष्टं हि लिङ्गं मया दृष्टमेव ॥ 119॥ विनष्टानि कष्टानि दुःखप्रवाहः क्षणेनैव नष्टो गता वृष्टिरेषा । इदं लिङ्गमप्यम्बुना सिक्तमेवं नवं बिल्वपत्रं वहत्याशु दत्तम् ॥ 120॥ अनेनैव दत्तेन बिल्वेन पापं प्रणष्टं प्रकृष्टं सुखं दातुमेव । समर्थं न सन्देहवार्तापि धन्यं शरीरं ममेदं तथा जीवनं च ॥ 121॥ बिल्वाङ्कुरेण गिरिजारमणः कथं वा प्रीतो भवत्यघविनाशकरः कथं वा । मुक्तिप्रयावितरणप्रवणः कथं वा वेदो न वेद तदयं शिवकौतुकानि ॥ 122॥ धुत्तूरपुष्पमपि केतकपुष्पतुल्यं कृत्वा जपाकुसुममप्यपराधिनापि । गृह्णातिं दत्तमसकृत् सकृदेव वाऽयं किं कौतुकं तदिदमित्यपि नैव विद्मः ॥ 123॥ किं कण्टकारिकुसुमान्यपि कौतुकेन गृह्णाति किं कुशदलान्यपि कि शुभानि । भक्ताभितापहरणाय जलानि गृह्णात्यल्पानि तान्यभिनवान्यनवानि वाऽयम् ॥ 124॥ कल्याणसागर इति प्रथितो हरोऽयं सर्वाघराशिहरणात् स हरो वरोऽयम् । तं तादृशं गिरिसुतापतिमाश्रयेऽहं भक्तेप्सितार्थदमपारसुखप्रवाहैः ॥ 125॥ आलोड्य चैव चिरमेव मयापि लोके निर्णीतमीशचरणाम्बुजमादरेण । संसेवनीयमखिलाघविनाशनाय गौरीपतिं चिरमहं हृदि भावयामि ॥ 126॥ गौरीकुचोरुगिरिशेखरचारुहीर हारस्फुरद्गिरिशपादसरोजभृङ्गैः । मन्मानसं भवतु तेन विमुक्तिरस्य सम्भावितापि जगतामपि माननीयः ॥ 127॥ मदीयसुकृतापारपारावारैर्महेश्वरः । कुलदैवतमस्माकं अकस्मादभवत् कथम् ॥ 128॥ क्वाहं क्व वा वृष्टिरियं प्रभूता सन्तोषरूपा शिवदर्शनेन । अलं कृतार्थं मम मानसं मे कृत्यं च नातः परमस्ति लोके ॥ 129॥ ॥ इति शिवरहस्यान्तर्गते भिल्लकन्याकृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 29| 103\-129॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 29. 103-129.. Notes: Bhillakanyā ##bhillakanyA##; who has taken shelter due to rains, in a Śiva temple ##shivamandira##, eulogizes and prays to Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}