% Text title : Bilvavriksha Mahimnavarnanam % File name : bilvavRRikShamahimnavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 22| 59-74 || % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bilvavriksha Mahimnavarnanam ..}## \itxtitle{.. bilvavR^ikShamahimnavarNanam ..}##\endtitles ## mahAdevasvarUpo.ayaM bilvo vedairapi stutaH | yathAkatha~nchidetasya mahimA j~nAyate katham || 1|| vanametat pAvanaM cha bilvenAnena kevalam | etadvAtAnuSha~Ngena li~Ngama~NgaM prajAyate || 2|| puNyatIrthAni yAvanti lokeShu prathitAnyapi | tAni sarvANi tIrthAni bilvamUle vasanti hi || 3|| bilvamUlajalairyastu mUrdhAnamabhiShi~nchati | sa sarvatIrthasnAtaH syAt sa eva bhuvi pAvanaH || 4|| bilvamUle mahAdevaM li~NgarUpiNamavyayam | yaH pUjayati puNyAtmA sa shivaM prApnuyAt dhruvam || 5|| bilvamULe prajaptAstu mantrAH siddhimupAgatAH | tanmantramahimA tAvat j~nAyate sha~NkareNa hi || 6|| shaktihIno.api yo mantro bilvamUleShu japyate | sa siddhaH sakalaM dadyAt yadi mAheshvarapriyaH || 7|| bilvarUpaM samAsAdya shiva evaM svayaM prabhuH | lokAnAmupakarAya vane.asminnadhitiShThati || 8|| etasa bilvamUlasyApyAlavAlamanuttamam | jalAkulaM mahAdevo dR^iShTvA tuShTo bhaviShyati || 9|| gandhapuShpAdibhiH sarvairupachAraiH prayatnataH | yo bilvaM pUjayedbhaktyA santatistasya vardhate || 10|| dIpamAlAM bilvamUle yaH kalpayati sAdaram | sa tattvaj~nAnasampanno maheshAntargato bhavet || 11|| pradakShiNanamaskArAn bilvamUle prayatnataH | te pApaparvatAnAM nAshakAH syurta saMshayaH || 12|| namaskAryatvabud.hdhyA yaH praNato daNDavadbhuvi | tasmAt patanti pApAni nottiShThanti kadAchana || 13|| bilvashAkhAM samAdAya hastena navapallavam | gR^ihItvA pUjayedbilvaM tena pApaiH pramuchyate || 14|| bilvamUle shivarataM bhojayedyastu bhaktitaH | ekaM vA koTiguNitaM tasya puNyaM prajAyate || 15|| bilvamUle kShIrayuktamannamAjyena saMyutam | yo dadyAchChivabhaktAya sa daridro na jAyate || 16|| || iti shivarahasyAntargate bilvavR^ikShamahimnavarNanaM sampUrNam || \- || shrIshivarahasyam | harAkhyaH tR^itIyAMshaH | pUrvArdham | adhyAyaH 22| 59\-74 || ## - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 22. 59-74 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}