% Text title : Bodha Panchadashika by Abhinavagupta % File name : bodhapanchadashikA.itx % Category : shiva, abhinavagupta % Location : doc\_shiva % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Latest update : December 27, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bodhapanchadashika ..}## \itxtitle{.. bodhapa~nchadashikA ..}##\endtitles ## anastamitabhArUpastejasAM tamasAmapi | ya eko.antaryadantashcha tejAMsi cha tamAMsi cha || 1|| sa eva sarvabhUtAnAM svabhAvaH parameshvaraH | bhAvajAtaM hi tasyaiva shaktiryeshvaratAmayI || 2|| (shaktirIshvaratAmayI) shaktishcha shaktimadrUpAd vyatirekaM na vA~nChati | tAdAtmyamanayornityaM vahnidAhikayoriva || 3|| sa eva bhairavo devo jagadbharaNalakShaNaH | svAtmAdarshe samagraM hi yachChaktyA pratibimbitam || 4|| tasyaivaiShA parA devI svarUpAmarshanotsukA | pUrNatvaM sarvabhAveShu yasyA nAlpaM na chAdhikam || 5|| eSha devo.anayA devyA nityaM krIDArasotsukaH | vichitrAn sR^iShTisaMhArAn vidhatte yugapatprabhuH || 6|| (yugapadvibhuH) atidurghaTakAritvamasyAnuttarameva yat | etadeva svatantratvamaishvaryaM bodharUpatA || 7|| parichChinnaprakAshatvaM jaDasya kila lakShaNam | jaDAdvilakShaNo bodho yattena parimIyate || 8|| (yato na parimIyate) evamasya svatantrasya nijashaktyupabhoginaH | (nijashaktyupabhedinaH) svAtmagAH sR^iShTisaMhArAH svarUpatvena saMsthitAH || 9|| teShu vaichitryamatyantamuchchAdhastiryageva yat | (vaichitryamatyantamUrdhvAdhastiryageva) bhuvanAni tadIshAshcha sukhaduHkhamatirbhavaH || 10|| (tadaMshAshcha sukhaduHkhamatishcha yA) yadetasyAparij~nAnaM tatsvAtantryaM hi varNitam | sa eva khalu saMsAre jaDAnAM yo vibhIShikA (sa eva khalu saMsAro mUDhAnAM yA vibhIShakaH) || 11|| tatprasAdavashAdeva gurvAgamata eva vA | (tatprasAdarasAdeva) shAstrAdvA parameshasya yasmAtkasmAdupAyataH || 12|| (yasmAtkasmAdupAgatam) yatat tasya parij~nAnaM sa mokShaH parameshatA | (yattattvasya parij~nAnaM sa mokShaH parameshataH |) tatpUrNatvaM prabuddhAnAM jIvanmuktishcha sA smR^itA || 13|| etau bandhavimokShau cha parameshasvarUpataH | na bhidyete na bhedo hi tattvataH parameshvare || 14|| itthamichChAkalAj~nAnashaktishUlAmbujAshritaH | bhairavaH sarvabhAvAnAM svabhAvaH parishIlyate || 15|| muktabhAramatIn shiShyAnprabodhayituma~njasA | (sukumAramatIn) ime.abhinavaguptena shlokAH pa~nchadasheritAH || (pa~nchadashoditAH) || iti shrIabhinavaguptapAdAchAryakR^itA bodhapa~nchadashikA samAptA || ## Variations/pAThabehda from references are given on the right of the lines. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}