% Text title : Brahmanan Proktam Shivalingadanopadesham % File name : brAhmaNAnproktaMshivalingadAnopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 715-727.1|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmanan Proktam Shivalingadanopadesham ..}## \itxtitle{.. brAhmaNAn proktaM shivali~NgadAnopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) rAjovAcha dhanamasti yatheShTaM me mama ditsApi jAyate | kathaM dravyavyayaH kAryo dAnapAtraM cha kIdR^isham || 715|| iti tadvachanaM shrutvA dharmaj~nA vItamatsarAH | dharmatatvaM vichAryAdravyalobhaparA~NmukhAH || 716|| brAhmaNA UchuH bahUni santi dAnAni teShu sarveShu chottamam | li~NgadAnaM paraM dAnaM tattu sarvArthasAdhakam || 717|| li~NgadAnena bhagavAnyathA tuShyati sha~NkaraH | tathA nAnyena dAnena tuShTo bhavati sha~NkaraH || 718|| sarvakAmapradaM dAnaM li~NgadAnamiti shrutam | li~NgadAnaM tataH kAryaM vidhivadyatnapUrvakam || 719|| tulAdAnAdidAnAni sarvANyapi narAdhipa | shivali~NgapradAnasya kalAM nArhanti ShoDashIm || 720|| prAptavyaM li~NgadAnena dharmAdyarthachatuShTayam | li~NgadAnasamaM dAnamata eva na dR^ishyate || 721|| suvarNamamitaM shuddhaM yasya dAnasya dakShiNA | tAdR^ishaM dAnamutkR^iShTaM li~NgadAnaM shrutishrutam || 722|| shivali~Ngaprado vaMshyAnmAtR^itaH pitR^itaH shatam | gR^ihItvA yAti santuShTaH shrImahAdevasannidhim || 723|| shaivebhya eva dAtavyaM li~NgadAnaM prayatnataH | purA dAnaratairbhUpairli~NgadAnAni kevalam || 724|| kR^itAni bahudhA rAjan shivasannidhikA~NkShibhiH | li~NgadAnaphalaM vaktuM brahmaNApi na shakyate || 725|| paraM tu tatphalaM vaktuM samarthaH pArvatIpatiH | ataH kuru narashreShTha li~NgadAnamanuttamam || 726|| li~NgadAnena suprIto bhaviShyati maheshvaraH . 727\.1 || iti shivarahasyAntargate rAjAprati brAhmaNAn proktaM shivali~NgadAnopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 715\-727\.1|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 715-727.1.. Notes: About being asked by the Rājā ##rAjA##, the Brāhamaṇa-s ##brAhmaNAH## deliver Upadeśa ##upadesha## about the Śivaliṅgadāna ##shivali~NgadAna##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}