% Text title : Brahmaproktam Shamaptum Shankararchanopadesham % File name : brahmAproktaMshamAptuMshankarArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 135-148॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Shamaptum Shankararchanopadesham ..}## \itxtitle{.. ब्रह्माप्रोक्तं शमाप्तुं शङ्करार्चनोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) \- ब्रह्मा इन्द्र संवादे \- ब्रह्मोवाच इन्द्राद्य न त्वया सम्यक् पूजितः पार्वतीपतिः । तेनैव व्याकुलं जातं तव चित्तमनाकुलम् ॥ 135॥ येन न क्रियते नित्यं यथाविधि शिवार्चनम् । तेन दुःखानि सर्वाणि प्राप्यन्ते नात्र संशयः ॥ 136॥ दुःखालया भवन्त्येव सर्वे त्यक्त शिवार्चनाः । त्यक्तेशपूजनैरेव प्राप्यते दुःखमन्वहम् ॥ 137॥ शङ्करं शङ्करं नित्यं यो नार्चयति सादरम् । न तस्य सुखलेशोऽपि सत्यं सत्यं न संशयः ॥ 138॥ यथा दुःखवशं यान्ति शङ्करेतरपूजकाः । तथा दुःखवशं यन्ति त्यक्तशङ्करपूजनाः ॥ 139॥ शङ्करं सम्यगाराध्य प्राप्नुवन्तीशमन्वहम् । शङ्कराराधने त्यक्ते कथं शमुपलभ्यते ॥ 140॥ शङ्करार्चनमेवैकं परमानन्दसाधनम् । तदन्यन्न श्रुतं वज्रिन्परमानन्दसाधनम् ॥ 141॥ देवेष्वन्येषु वा वज्रिन् शङ्करान्यो न शङ्करः । ततः शमाप्तुं कुर्वन्ति शङ्कराराधनं द्विजाः ॥ 142॥ शमाप्तुं यतते यस्तु विना शङ्करपूजनम् । स मूर्ख इति विज्ञेयो नेतरो मूर्ख उच्यते ॥ 143॥ कायेन मनसा वाचा ये शङ्करमुपासते । ते पण्डिता इति ज्ञेयाः पूज्यास्ते धनिभिर्धनैः ॥ 144॥ शङ्करासक्तचित्तानां न दूरे शं ततः सदा । शङ्कराराधनं कार्यं शमर्थिभिरहनिशम् ॥ 145॥ स्वर्गापवर्गफलदं शङ्करं लोकशङ्करम् । ये पूजयन्ति सततं धन्यास्ते नात्र संशयः ॥ 146॥ भगवान्पार्वतीनाथः सर्वाभीष्टफलप्रदः । स एव पूज्यते नित्यं तस्य दुःखं न सर्वथा ॥ 147॥ बहवो मुनयः पूर्वमुमाकान्तस्य पूजया । दुःखपाशविनिर्मुक्ताः शङ्करं समुपाययुः ॥ 148॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शमाप्तुं शङ्करार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| 135\-148॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 25 . 135-148.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}