% Text title : Brahmavishnukrita shivastutiH from brahmANDamahApurANa % File name : brahmAviShNUkRRitAshivastutiH.itx % Category : shiva, stuti % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Latest update : November 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivastuti by Brahma and Vishnu ..}## \itxtitle{.. ब्रह्माण्डमहापुराणे ब्रह्माविष्णूकृता शिवस्तुतिः ..}##\endtitles ## नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महात्मन् । नमोऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित ॥ 1॥ परमेष्ठी परं ब्रह्म त्वक्षरं परमं पदम् । ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ 2॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः । स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ 3॥ स्वधाकारश्च यज्ञश्च व्रतानि नियमास्तथा । वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ॥ 4॥ आकाशस्य च शब्दस्त्वं भूतानां प्रभवाप्ययः । भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः ॥ 5॥ वायोः स्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा ॥ 6॥ बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च ॥ 7॥ संहर्त्ता सर्वलोकानां कालो मृत्युमयोऽन्तकः । त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥ 8॥ पूर्वेण वदनेन त्वमिन्द्र त्वं प्रकरोषि वै । दक्षिणेन तु वक्त्रेण लोकान्सङ्क्षिपसे पुनः ॥ 9॥ पश्चिमेन तु वक्त्रेण वरुणस्थो न संशयः । उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः ॥ 10॥ एकधा बहुधा देव लोकानां प्रभवाप्ययः । आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः ॥ 11॥ साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः । वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ॥ 12॥ त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः । उमा सीता सिनीवाली कुहूर्गायत्र्य एव च ॥ 13॥ लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा कान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवी सरस्वती । त्वत्तः प्रसूता देवेश सन्ध्या रात्रिस्तथैव च ॥ 14॥ सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगौर । नमोऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते सायकचापपाणये ॥ 15॥ नमोऽस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन । नमोऽस्तु ते देव हिरण्यगर्भ नमोऽस्तु ते देव हिरण्यवाससे ॥ 16॥ नमोऽस्तु ते देव हिरण्ययोने नमोऽस्तु ते देव हिरण्यनाभ । नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते नेत्रसहस्रचित्र ॥ 17॥ नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यकेश । नमोऽस्तु ते देव हिरण्यवीर नमोऽस्तु ते देव हिरण्यदायिने ॥ 18॥ नमोऽस्तु ते देव हिरण्यनाथ नमोऽस्तु ते देव हिरण्यनाद । नमोऽस्तु ते देव पिनाकपाणे नमोऽस्तु ते शङ्कर नीलकण्ठ ॥ 19॥ ॥ इति ब्रह्माण्डमहापुराणे ब्रह्माविष्णूकृता शिवस्तुतिः ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः \- 2| अध्यायः 26 \- लिङ्गोत्पत्तिकथनम् । 32\-50॥ ## .. ब्रह्माण्डमहापुराणम् . वायुप्रोक्तं पूर्वभागः . अनुषङ्गपादः - 2. अध्यायः 26 - लिङ्गोत्पत्तिकथनम् . 32-50.. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}