% Text title : Brahmatarkastavah % File name : brahmatarkastavaH.itx % Category : shiva, appayya-dIkShita, dhyAnam % Location : doc\_shiva % Author : Appayya Dixit % Transliterated by : Vani V % Proofread by : Vani V % Description/comments : The scan includes the commentary/vyAkhyA by the author himself. % Latest update : February 3, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmatarkastavah ..}## \itxtitle{.. brahmatarkastavaH ..}##\endtitles ## || श्रीः ॥ उच्चावचैरुपनिषद्वचनप्रकाण्डै\- रुन्मीलितश्रुतिगणैरुपबृंहणैश्च । यत्सादरं समुदितं यमिनामुपास्यं तद्ब्रह्म शङ्करभवानिति तर्कयामः ॥ 1॥ यद्ब्रह्मलक्षणतया श्रुतिसूत्रसिद्धं तत्कारणत्वमनुमोदितया शिखाद्यैः । अत्याश्रमोपनिषदा हर चोदितानि त्वय्येव कारणवचांसि समर्पयन्ति ॥ 2॥ पुष्पेषुशासन पुराणगिरोऽप्यनल्पा\- स्त्वं ब्रह्म नेतर इति प्रतिपादयन्ति । शब्दार्थयोरधिगतादधिकैकरूप्या\- न्मूलश्रुतीरपि शिवस्ववशं नयन्त्यः ॥ 3॥ द्वैपायनः स भगवानितिहासरत्ने धर्मात्मजे विटपिरूपकमादधानः । ब्रह्मेति शङ्कर गिरा व्यपदिश्य मूलं त्वं ब्रह्म शाश्वतमिति प्रकटीचकार ॥ 4॥ विष्णुर्द्विजाश्च विषमाक्ष पृथग्गृहीता वेदस्तपोऽपि च न चेतनमध्ययोग्यम् । वाच्या च तत्स्थितिकृति क्वचिदस्य वृत्ति\- र्मूलत्वरूपणवशादिति निर्विशङ्कम् ॥ 5॥ साह्येन कृष्ण इव तस्य हि राज्यसिद्धा \- वाशीर्मुखेन मुखजा इव च त्वमीश । मूलं कपालधर नित्यमनुग्रहेण तन्मध्यपाठविषयस्तदसि त्वमेव ॥ 6॥ कैरातपर्वणि तुरङ्गममेधवृत्ते कैलासशैलगमने शतरुद्रिये च । सौषुप्तिकादिषु च शङ्कर पाण्डवेषु सानुग्रहत्वमधिकं हि तव प्रसिद्धम् ॥ 7॥ प्रत्यक्षमेव भवता निहता कुरूणां सेना ततस्तु निहता मघवत्सुतेन । युक्तं किमेतदतिशायि युधिष्ठिरार्थे मूलं त्वदन्यदिह मुग्धमृगाङ्कमौले ॥ 8॥ उक्तं मयैव निहता इति शौरिणा य\- त्तत्रैवतो विजय एव परं निरास्यः । साह्यं स शौरिरपि यस्य बलेन चक्रे तेषां महेश तव तस्य कथं निरासः ॥ 9॥ यद्देव दर्शितवता हरिणा तथोक्तं तद्विश्वरुपमपि तावकमेव मन्ये । पार्थाय नाथितवते पररुपदृष्टिं तेन त्रिलोचन तदेव हि दर्शनीयम् ॥ 10॥ युक्तं तदेतदत एव हि मोक्षधर्मे तेनार्जुनं प्रति निजं वपुरास्थितेन । देवेन तेन निहतान्हतवानसीति त्वय्येव तद्वचनपर्यवसानमुक्तम् ॥ 11॥ प्रागुक्तसर्वमहिमोपचितं हि तत्र रूपं परं शिव दिदृक्षितमर्जुनेन । गीतोदितश्च महिमा सकलोऽपि नाथ स्पष्टं त्वदीय इति कौर्मगिरा प्रतीमः ॥ 12॥ गीतासु यच्छरणमीश्वरमेव कुर्वि\- त्युक्तं सुरेन्द्रतनयं प्रति माधवेन । उक्त्वा करिष्य इति तेन तवैव पूजा यच्च व्यतन्यत ततोऽपि तथा प्रतीमः ॥ 13॥ अङ्गुष्ठमात्रमधिसूत्रगणं पुमांसं ब्रह्मेति यच्छुकगुरुः स विनिर्णयाय । ईशान इत्यभिधया त्वयि कॢप्तरूढ्या त्वां ब्रह्म तेन च शिव स्फुटयाञ्चकार ॥ 14॥ एवं प्रमाणपरिपाटिकया विशाङ्कं ब्रह्म त्वमित्यवधृतेऽपि जलन्धरारे । आरोपितैस्त्वयि परं जननादिदोषै\- स्त्वं ब्रह्म नेति वदतः प्रतिबोधयामः ॥ 15॥ कल्पादिषु द्रुहिणकेशवरुद्ररूपै\- स्त्वत्तस्त्वमेव भगवन्प्रविभागमाप्तः । तैरेव तेषु विषमाक्ष परस्परस्मा\- दाविर्भवन्ननुकरोषि जयैषिवृत्तिम् ॥ 16॥ देव त्वमेव निटिलाद्यदि धातृविष्ण्वो\- राविर्बभूविथ ततस्तव को निकर्षः । नासापुटान्न हि विधेर्न च तस्य पौत्रा\- ज्जातोऽसि विष्णुरिव नापि मनुष्यमात्रात् ॥ 17॥ नास्त्येव ते पुरुषवीर्यकणानुषक्ति\- र्न स्त्रैणगर्भवसतिर्न च योनिजत्वम् । व्यक्त्या परं क्वचन ते शिव यद्यवद्य\- मेतैः कियत्खलु विभो न भवेन्मुरारेः ॥ 18॥ अभ्यर्थनोपगमपूर्वमकर्मवश्य\- मावेदयद्भिरवतारमिमं समस्तम् । पौराणिकैः प्रकटिता परिहाररीति\- र्विश्वेश हन्त विदिताविदिता खलानाम् ॥ 19॥ कालाग्निरुद्रवपुषा भगवन्भवार्ति कल्पावसानसमयेषु हरञ्जनानाम् । गृह्णासि शङ्कर तमः करुणैकमूर्तिः शस्त्रं नृणां व्रणरुजं शमयन्निव त्वम् ॥ 20॥ निद्रालुता न तव शङ्कर शक्यशङ्का क्रौर्यं किमप्यनुचिते विषये न दृष्टम् । नान्योऽपि कश्चन गुणस्तमसो विकारः शङ्कया कथं तव बुधैस्तमसाभिभूतिः ॥ 21॥ सत्त्वप्रवर्तनकरस्त्वमसि प्रतीतः सत्त्वं तनुश्च तव सत्त्वमयश्च यत्त्वम् । एतावदद्रितनयाधिप सात्त्विकत्वं किं सम्भवेत्क्वचन तामसताविरोधि ॥ 22॥ उग्रस्त्वमुत्तरतया जगतः समस्ता\- द्भूयासमुग्र इति तत्परता हि दृष्टा । भीमोऽसि शङ्कर नियन्तृतयाऽखिलानां वेदः प्रणौति यत एव महद्भयं त्वाम् ॥ 23॥ सङ्ख्यातिशायिगुण सत्त्वनिधिस्त्वमेव ज्ञानं सुखं च यदि सत्त्वगुणादवाप्यम् । जानीमहे तदुभयं त्वदधीनमीश जाबालसूनृतमुखैर्ननु जन्मभाजाम् ॥ 24॥ विद्याप्रदं वरद विश्वसिमः कमन्यं विद्याधिपे भवति विश्वगुरौ प्रतीते । सर्वज्ञनामनि समुन्मिषदिन्दुचूडे सव्यार्धविग्रहसमाकलितात्मविद्ये ॥ 25॥ शम्भुः श्रुतोऽसि ननु तृप्तिविरागशाली वैराग्यचिह्नभरितश्च महेश्वरस्त्वम् । तं त्वामपारसुखसागरमन्तरेण कस्मात्सुखं भवितुमर्हति देहभाजाम् ॥ 26॥ यज्जीवरत्नमखिलागमलालनीयं ये च त्रिनेत्र मृडशङ्करनामधेये । एतैरपि स्फुटमनन्यसमाश्रयं ते विख्याप्यते सकलजीवसुखप्रदत्वम् ॥ 27॥ यत्पाशुपत्यमवृणोरिति नित्यवाणी शंसत्यवैमि तत एव तदीश नित्यम् । नित्यं यदिष्टहविरादिविधिस्तवाय तस्यैव कल्पयति सा हि वरेण लाभम् ॥ 28॥ शक्नोति नैव पशुपाशपतीन्विवेक्तुं मुक्तः कथं भवति मोहित एष लोकः । इत्याकलय्य भगवन्यदि वा वरेण स्पष्टीचकर्थ तदिदं किमु दूषणाय ॥ 29॥ किं तेऽथ वा वरवृतेः फलचिन्तनेन लीलैव शूलधर सन्ततमीदृशी ते । उद्दिश्य किं फलमवाप्तसमस्तकामः शश्वत्सृजस्यवसि संहरसि प्रपञ्चम् ॥ 30॥ आगन्तुकं यदि भवेत्तव पाशुपत्य\- मर्थोऽपि निस्तरति नानुपपत्तिसीमाम् । संसारिणो हि सकलाः पशवो निरुक्ताः स्यादादिमत्कथमधीश्वर तत्पतित्वम् ॥ 31॥ आस्तां पतित्वमदसीयमिदं पशुत्वं नार्हत्यधीश कथमप्न्यधुनातनत्वम् । यद्यस्ति तस्य वरणश्रवणेषु काचि\- न्निर्वाहरीतिरपरा न किमत्र सा स्यात् ॥ 32॥ मायादिपाशदृढबन्धविमोहितानां यत्स्वामिकर्मकरणं यजनादिरूपम् । गौणं पशुत्वमिदमेव हि देहभाजा\- मेतच्चराचरपते कथमादिमत्स्यात् ॥ 33॥ त्वामामनन्ति परमीश्वरमीश्वराणां त्वां दैवतं च परमं खलु दैवतानाम् । त्वामेव नाथ परमं च पतिं पतीनां कस्मादृतं वरद विश्वसिमो वरं ते ॥ 34॥ गङ्गा धृता न भवता शिव पावनीति नास्वादितो मधुर इत्यपि कालकूटः । संरक्षणाय जगतां करुणातिरेका\- त्कर्मद्वयं कलितमेतदनन्यसाध्यम् ॥ 35॥ गङ्गापि नैव भवता करिचर्मधारि करिचर्मधारि\- न्मूर्ध्ना धृता मधुरिपोश्चरणात्क्षरन्ती । किं तु प्रसादनपराय भगीरथाय दत्त्वा वरं शतधृतेः सदनात्पतन्ती ॥ 36॥ सापि त्वदङ्गपतिता नितरां पवित्रा जाता ततस्त्वदभिषेकजलोपमेति । स्वर्लोकवासिभिरनन्तरमादृतासी\- द्ये मूर्धभिर्दधाति ते चरणावसृष्टम् ॥ 37॥ उज्जृम्भणे यदुकुलाधिपतेरुदास्था बालेन्दुशेखर पुरा किल बाणयुद्धे । एतावता विकलतां तव विक्रमस्य लोके खलाः कतिचिदीश्वर कल्पयन्ति ॥ 38॥ ओजीयसामसि वरः स्थिरकार्मुकोऽसि भीमोऽसि सर्वजगतामखिलेश्वरोऽसि । इत्थं त्वयि श्रुतिशतैः परिगीयमाणे किं नाम जल्पति जनः शिव किम्पचानः ॥ 39॥ कल्पान्तरद्रुहिणकोटिकरोटिमाला\- भस्माङ्गरागकमठाङ्गवराहशृङ्गैः । आकल्प एव तव मङ्गलविग्रहस्य सर्वोत्तरं तव बलं किमु न व्यनक्ति ॥ 40॥ यस्यांशकैः शरभभैरववीरभद्रै\- रामर्दिता हरिविरिञ्चपुरन्दराद्याः । विश्वेश तस्य तव विक्रमभूरिभावे साक्ष्यं त एव समुपाददते किमन्यैः ॥ 41॥ कल्पद्रुमाहरणषट्पुरशासनादि यद्दत्तयैव यदुराडतनिष्ट शक्त्या । तस्मिञ्शिव प्रतिहतिं तव पौरुषस्य मूर्खोदितां बत स एव कथं सहेत ॥ 42॥ शप्तस्त्वया शतमखस्य रिपुः स युद्ध\- मभ्यर्थयन्नसुरभावविलोपनाय । मत्तुल्य एव समरे मदमस्य दोष्णां कण्डूभरोत्थमचिरादपनेष्यतीति ॥ 43॥ देव्या च देव वचनं तव निर्वहन्त्या सम्पादिता समरसम्पदुषानिदाना । यत्र त्वया हरिमुखेण भुजावलेपा\- त्प्रच्याव्य सैष निहितः प्रमथाधिपत्ये ॥ 44॥ शैली च ते समुदिता शशिखण्डचूड भक्ते विभावयसि यद्भवतोऽधिकत्वम् । आदाय चक्रमभिदिव्यनदीतनूजं यामेव सोऽप्यनुससार यदुप्रवीरः ॥ 45॥ दत्तं च शौर्यमधिकं भवतैव तस्मै तच्चेन्महेश कलयापि न पालयेथाः । आशङ्कय वाक्यमखिलं भवतो मृषेति वेदागमेष्वपि जना विमुखा भवेयुः ॥ 46॥ एतैस्त्वया गिरिश हेतुभिरेव तस्मि\- न्नाविष्कृतं किमपि तत्सहजं न तेजः । कामान्धकत्रिपुरवासिजलन्धराद्यै\- र्यस्मिन्दरप्रकटिते शलभत्वमाप्तम् ॥ 47॥ दग्धे तवाक्षिदहनेन चराचरेऽस्मि\- न्मत्वाखिलं भुवनमेव महाश्मशानम् । तत्र स्थितिं विबुधनाथ तवासहायां सन्तः श्मशानवसतिं समुदाहरन्ति ॥ 48॥ सन्ध्यासु भूतगणभैरवभद्रकाली\- संरम्भजन्मजगदापदपासनाय । तद्गोचरेषु पितृकाननभूमिषु त्वं तत्तादृशं गिरिश ताण्डवमातनोषि ॥ 49॥ श्रीकण्ठ तावकचरित्ररहस्यरीति\- मेतादृशीं क इव वेत्ति नरः सुरो वा । त्वन्नामरूपगुणचिन्तनपुण्यमेव व्याजेन केनचिदवाप्तुमिह श्रमो मे ॥ 50॥ शश्वच्चेतो मम पशुपते शाल्मलीपुष्पतुल्या\- नन्यान्देवानतिलघुफलप्रापकान्वर्जयित्वा । पदाम्भोजे तव परिमिलद्दिव्यभृङ्गावलीढे चन्द्रापीड श्रयतु सततं चञ्चरीकस्य लीलाम् ॥ ब्रह्मोपेन्द्रप्रमुखविनुत ब्रह्मतर्कस्तवोऽयं भक्तिग्राह्यस्तवमिति भगवन्निर्मितो भक्तिमात्रात् । पादद्वन्द्वे तव करुणया निर्गुणोऽपि त्वदीये पूजापुष्पप्रकरपदवीमेष पुष्णातु नित्यम् ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य\- श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्पय दीक्षितेन कृतो ब्रह्मतर्कस्तवः सम्पूर्णः ॥ ## Encoded and proofread by Vani V \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}