% Text title : Shiladakrita Chamaka Vidhana Varnanam % File name : chamakavidhAnavarNanaMshilAdakRRita.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 116-175 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiladakrita Chamaka Vidhana Varnanam ..}## \itxtitle{.. शिलादकृतचमकविधानवर्णनम् ..}##\endtitles ## नमो नमस्ते गिरिजासहाय नमो नमस्ते सुकृतस्वरूप । नमो नमस्तेऽन्नपते महेश नमो नमस्तेऽस्तु नमो नमस्ते ॥ 1॥ त्वत्पादाम्बुजभक्तिर्मे निश्चला भवतु प्रभो । त्वमेव शरणं शम्भो गतिस्त्वं जगतां प्रभो ॥ 2॥ कर्माण्यस्य फलोन्मुखानि भगवंस्त्वत्पादपद्मं यतो दृष्टं दोषविवर्जितं सुखयुतं यावत्करोति स्वतः । तत्तावन्मुनिवृन्दमानसमनःपद्मप्रविष्टं प्रभो तन्मे मानसपङ्कजे क्षणमपि स्वामिन् प्रभो जायताम् ॥ 3॥ (मुदे जायताम्) वाजश्च मेऽस्तु प्रसवश्च मेऽस्तु त्वत्पूजया सा प्रयतिश्च मेऽस्तु । महेश्वरानुप्रसितिश्च मेऽस्तु धीतिश्च मेऽस्तु क्रतुरस्तु शम्भो ॥ 4॥ स्वरश्च मेऽस्तु स्वरदेश शम्भो श्लोकश्च मेऽस्तु श्रुतिगीतकीर्ते । श्रावश्च मेऽस्तु श्रुतिरस्तु शम्भो शिवाभिधानश्रवणाय नित्यम् ॥ 5॥ ज्योतिश्च मेऽस्तु ज्वलनस्वरूप सुवश्च मेऽस्तु त्रिपुरासुरारे । प्राणश्च मे तावदपानयुक्तो व्यानश्च मेऽसुव तथैव चित्तम् ॥ 6॥ आधीतं च तथा वाक्च मनश्चक्षुश्च मे प्रभो । श्रोत्रं दक्षो बलञ्चउञ्जः सहश्चायुश्च मे प्रभो ॥ 7॥ जरा चात्मा च मे शम्भो तनूः शर्म च वर्म च । अङ्गान्यस्थीनि भगवन् परूंषि च भवन्तु मे ॥ 8॥ शरीराणि भवन्त्वीश तानि रम्याणि मे प्रभो । ज्यैष्ठ्यं च मेऽधिपत्यं च मन्युर्भामश्च मे प्रभो ॥ 9॥ अमश्चाम्भश्च जेमा च महिमा वरिमा च मे । प्रथिमा चास्तु गौरीश वर्ष्मा च द्राघुया च मे ॥ 10॥ वृद्धं वृद्धिश्च सत्यं च श्रद्धा चास्तु जगत्त्रये । धनं वशाऽस्त्विषिञ्चास्तु क्रीडा मोदश्च मे प्रभो ॥ 11॥ जातं जनिष्यमाणं च सूक्तं मे सुकृतं च मे । वित्तं वेद्यं च भूतं च भविष्यच्च सुगं च मे ॥ 12॥ सुपथं ऋद्धमृद्धिश्च क्लृप्तं क्लृप्तिश्च मे मतिः । सुमतिः शं मयश्चास्तु प्रियं चास्तु शिवं शुभे ॥ 13॥ अनुकामश्च कामश्च शम्भो सौमनसं च मे । भद्रं श्रेयश्च वस्यं च यशो मेऽस्तु जगत्त्रये ॥ 14॥ द्रविणं चास्तु यन्ता च धर्ता क्षेमश्च मे धृतिः । विश्वं महश्च संविच्च ज्ञात्रं सूश्च प्रसूश्च मे ॥ 15॥ सीरं लय ऋतं चास्तु भगवन्नमृतं च मे । अयक्ष्मं चानामयं च जीवातुश्चापि मे सदा ॥ 16॥ दीर्घायुत्वानमित्रे च सर्वदाऽप्यभयं च मे । सुगं च शयनं सूषा सुदिनं चास्तु मे सदा ॥ 17॥ ऊर्क्च मे सूनृता चास्तु पयश्चास्तु रसश्च मे । घृतं मधु च सग्धिश्च सपीतिश्च कृषिश्च मे ॥ 18॥ वृष्टिच जैत्रमौद्भिद्यं रयिश्चास्तु सदापि मे । रायः पुष्टं च पुष्टिश्च विभु च प्रभु च प्रभो ॥ 19॥ बहु भूयश्च पूर्णं च तथा पूर्णतरं च मे । अक्षितिश्चास्तु भगवन् कूयवाश्च भवन्तु मे ॥ 20॥ अन्नमन्नपते मेऽस्तु तेनास्त्वक्षुच्च मे प्रभो । व्रीयश्च यवा माषाः तिला मुद्गाश्च मे शिव ॥ 21॥ खल्वाश्च सन्तु गोधूमाः मसुराश्च प्रियङ्गवः । अणवः सन्तु मे नित्यं श्यामाकाः सन्तु मे प्रभो ॥ 22॥ नीवाराद्याश्च मे सन्तु गृहे सर्वान्नकल्पकाः । अश्मा च मृत्तिका चास्तु गिरयः पर्वताश्च मे ॥ 23॥ सिकताः सन्तु भगवन् मे वनस्पतयश्च मे । हिरण्यमस्त्वयश्चास्तु तथा सीसं त्रपुश्च मे ॥ 24॥ श्यामं लोहं च मेऽग्निश्च गृहे तिष्ठन्तु सर्वदा । आपश्च वीरुधः सन्तु तथैवौषधयोऽपि मे ॥ 25॥ कृष्टपच्यं च बहुधा मम तिष्ठतु वेश्मनि । तथैवाकृष्टपच्यं च वनसम्भवमस्तु मे ॥ 26॥ गोमहिष्यादयो ग्राम्याः पशवः सन्तु मे गृहे । सदा यज्ञेन कल्पन्तामारण्याः पशवश्च मे ॥ 27॥ वित्तं वित्तिश्च भूतं च भूतिश्च वसतिर्वसु । शिवपूजादिकं कर्म शक्तिश्च शिवपूजने ॥ 28॥ एमश्चास्तु ममेतिश्च गतिश्चास्तु शिवार्चने । अग्निरिन्द्रश्च सोमश्च सविता च सरस्वती ॥ 29॥ पूषा बृहस्पतिर्मित्रः त्वष्टा च वरुणश्च मे । धाता च विष्णुरप्यस्तु गृहकर्मकरस्तु मे ॥ 30॥ अश्विनौ च ममेशान तिष्ठतां सर्वदा गृहे । मरुतश्च प्रसर्पन्तु विश्वेदेवाश्च मे गृहे ॥ 31॥ त्वदाज्ञावशगानेतान् अग्नीन्द्रादिसुरान् शिव । मद्वशान् कुरु विश्वेश दक्षान् मद्गृहकर्मणि ॥ 32॥ अन्तरिक्षं च पृथिवी द्यौरप्यस्तु दिशश्च मे । मूर्धा प्रजापतिश्चास्तु मे भवत्कृपया भव ॥ 33॥ अंशुश्च रश्मिरप्यस्तु मे दाभ्योऽधिपतिश्च मे । उपांशुरन्तर्यामश्च मम स्यादैन्द्रवायवः ॥ 34॥ मे मैत्रावरुणश्चास्तु तथैवास्तु ममाश्विनः । प्रतिप्रस्थानशुक्रौ च मन्थी चाग्रयणश्च मे ॥ 35॥ वैश्वदेवो ध्रुवश्चापि तथा वैश्वानरश्च मे । ऋतुग्रहाश्च मे सन्तु सातिग्राह्याश्च शङ्कर ॥ 36॥ ऐन्द्रागा वैश्वदेवश्व ग्रहाः सोमोपयोगिनः । तथा मरुत्वतीयाश्च ग्रहाः सन्तु सदाऽपि मे ॥ 37॥ माहेन्द्रश्च तथाऽऽदित्यः सावित्रश्चास्तु मे ग्रहः । सारस्वतश्च पौष्णश्च तथा पात्नीवतश्च मे ॥ 38॥ सहारीयोजनश्चास्तु ममेध्मश्चास्तु सर्वथा । बर्हिवेन्दिर्धिष्णियाश्च स्रुवश्च चमसाश्च मे ॥ 39॥ ग्रावाणः स्वरवः सन्तु तथैवोपरवाश्च मे । ते मे धिषवणे सन्तु ते द्रोणकलशश्च मे ॥ 40॥ वायव्यानि च मे सन्तु पूतभृच्चास्तु मे प्रभो । तथैवाघवनीयश्च तदाग्नीध्रं च मे प्रभो ॥ 41॥ हविर्धानं च मे स्वामिन् गृहाश्चैव सदश्च मे । पुरोडाशाश्च मे स्वामिन् पचताश्च भवन्तु मे ॥ 42॥ तथैवावभृथः सन्तु स्वगाकारश्च मे प्रभो । अग्निर्घर्मश्च मेऽर्कश्च सूर्यः प्राणश्च मे प्रभो ॥ 43॥ अश्वमेधश्च पृथिवी द्यौरप्यदितिरस्तु मे । मे शक्वरीरङ्गुलयो दिशश्च विदिशश्च मे ॥ 44॥ तथा यज्ञेन कल्पन्तां ऋक् च साम च मे प्रभो । सोमो यजुश्च दीक्षा च तपश्चस्तु ऋतुश्च मे ॥ 45॥ तथाऽहोरात्रयोर्वृष्ट्या व्रतं च नियमात्मकम् । बृहद्रथन्तरे यज्ञे कल्पेतां भाललोचन ॥ 46॥ गर्भा वत्साश्च भगवन् त्र्यविश्चास्तु महेश्वर । त्र्यवी च मे दित्यवाट् च दित्यौही च सदाशिव ॥ 47॥ पञ्चाविश्च महादेव पञ्चावी च त्रिलोचन । त्रिवत्सश्च त्रिवत्सा च तुर्यवाडस्तु मे प्रभो ॥ 48॥ तुर्यौही पष्टवाट् चास्तु पष्ठौही च महेश्वर । उक्षा वशा च ऋषभो वेहोऽनड्वांस्तथास्तु मे ॥ 49॥ धेनुरप्यस्तु भगवन् क्षीरायातिमनोहरा । यज्ञेन कल्पतामायुः प्राणो यज्ञेन कल्पताम् ॥ 50॥ अपानोऽपि स यज्ञेन व्यानेन सह कल्पताम् । चक्षुः श्रोत्रं च यज्ञेन मनसा सह कल्पताम् ॥ 51॥ वागात्मापि तथा यज्ञोऽप्येवं यज्ञेन कल्पताम् । त्वदधीनमिदं सर्वं तवेति प्रार्थितं मया ॥ 52॥ सर्वस्वतन्त्रोऽसि महेश यस्मात् त्वमेव दाताऽसि तवापि देयाः । उक्ताश्च तावच्चमकेन देहि तानस्वतन्त्रान् शिवपूजकाय ॥ 53॥ तेषां प्रदेयत्वविनिश्चयेन तान् देहि मां शिवपूजकाय । ते तावदस्मद्गृहकर्मयोग्याः योग्येन योग्यस्य किलान्यवोऽपि ॥ 54॥ एते पदार्थाः प्रथितास्त्वदीयाः ते शर्व देयास्तव दानयोग्याः । अहं शिवराधनसक्तचित्तः को वा मदन्योऽस्ति स दानयोग्यः ॥ 55॥ दातापि देयं सति दानयोग्ये विहाय कस्मै प्रददाति भक्त्या । विद्वानतो देहि महेश तान् मे लोके मदन्यस्तु न कोऽपि पात्रम् ॥ 56॥ त्वद्दत्तमेतादृशभाग्यमेत्य त्वत्पादपूजानिरतो भवामि । प्रमादलेशोऽपि तदा न भावी भवे भवे त्वत्पदपूजकस्य ॥ 57॥ मन्ये शङ्कर देवदेव भवतो दातृत्वमव्याहते (तव ते दातृत्वमव्याहते) तेनाग्निप्रमुखान् सुरानपि सदा तानस्वतन्त्रान् स्वतः । मह्यं देहि मदिच्छया परममी कुर्वन्तु कृत्यानि मे शक्तिर्यस्य यथा तथाऽस्ति भगवन् सर्वस्वतन्त्र प्रभो ॥ 58॥ महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयोऽपि दाता । माता पिता मे सहितप्रदाता धाता विधाता न सन्दृक् (?) ॥ 59॥ (परमोऽत्र सन्दृक्) देयत्वेन विनिश्चितास्तव सुराः सर्वेऽपि वेदैरमी दाता त्वं तव भाग्यमप्यविलयं भूयः समुज्जृम्भते । अस्माकं तु महाप्रभुः भव भवानेवेति चित्तं मुहुः स्वानन्दाम्बुधिवीचिकाऽतिचपला लीलाविलासास्पदम् ॥ 60॥ ॥ इति शिवरहस्यान्तर्गते शिलादकृतचमकविधानवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 34| 116\-175 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 34. 116-175 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}