श्रीचिदम्बरनटराजराजसुप्रभातस्तोत्रम्

श्रीचिदम्बरनटराजराजसुप्रभातस्तोत्रम्

योऽदाद्वैय्याघ्रपादप्रभवमपि पयोलिप्सयाग्रे रुदन्तं दृष्ट्वा तस्मै सुधाब्धिं सदयमथ शिलाभुङ्मुनेः स्वस्वरूपम् । पुत्रं नेत्रार्पणाद्वै हरिवनचरयोश्चक्रमुक्ती प्रमोदात् तस्मै तुभ्यं प्रणामस्त्यज सुखशयनं ते प्रभो सुप्रभातम् ॥ १॥ उतिष्ठोत्तिष्ठ देव प्रकटितविभवैः स्वादुतल्पाद्विभो त्वां सन्द्रष्टुं श्रीमुकुन्दप्रभृतिसूरवरा द्वारि तिष्ठन्ति मोदात् । इच्छाशक्त्या उमाया वदनजलरुहं वीक्ष्य शम्भो नमस्ते स्वामिन्नायातु सर्वानवतु शिवभवन् सुप्रभातं सुजातम् ॥ २॥ कोकूयन्ते स्वनीडस्थितिमविजहतः पक्षिवर्याश्चकोर- प्रष्ठाः शीतांशुरर्धास्तमयति भगवान् सप्तसप्तिर्ह्युदेति । अम्भोजानां विहासं कुमुदमुकुलता रीङ्कृतिर्भ्रामरीणां जातं ब्राह्मं मुहूर्तं विहर नटपते सुप्रभातं प्रसन्नम् ॥ ३॥ श्रीमूलाद्यास्सुसिद्धाः सनकमुनिवरा योगिनः कुम्भजातः प्रातः श्रीचित्सभायां तव पदजलजं कुञ्चितं द्रष्टुकामाः । प्रेम्णा वेदान्तसारप्रवचनविगलत्तोयधारादृगन्ताः प्रार्षद्भिः प्रेषितान्तास्सविधतटवरे मेलयन्तो लसन्ते ॥ ४॥ दिव्या ह्यप्सरसो भवद्धुरिमुदाकर्तुं च तौर्यत्रिकं ब्रह्मा तालधरो मृदङ्गभरणो लक्ष्मीपतिर्वेणुमान् । शक्रो नारदतुम्बुरू मुनिवरौ वीणाकरौ गायकौ ह्यायान्तीह भवन्तमीक्षितुमनास्ते सुप्रभातं वरम् ॥ ५॥ सम्बन्धादिमशाम्भवोक्तमनघं द्राविड्यभाषामयं गानालापमनोहरं स्तववरं गायन्ति शैवाश्च ते । वीथ्यां झल्लरिढक्ककादिसहकृद्गीत्या प्रबोधाय ते सर्वांस्तान् कृपयावलोकय विभो जातं ह्युषो निर्मलम् ॥ ६॥ पल्लव्यनुपल्लवी त्रिचरणयुक् गीतिस्वरोन्मेलनं त्वद्भक्ताखिलवृत्तकीर्तनवरालापैः प्रतुष्टान्तराः । द्वारे गोपुरमण्डपस्य पुरतः सौगन्धिकं चन्दनं लाजान् फाणितशर्करे करतले धृत्वा भजन्तेऽनघाः ॥ ७॥ जाग्रत्स्वप्नसूषुप्तिकालगणना नास्ति त्वयीति स्फुटं नृत्तेशान तथापि मन्दमतिभिर्ह्यारोप्यते लोकवत् । तत्सर्वं परिनिष्ठितं भवतु ते श्रीचित्सभानायक प्रातःकालमभूत्स्वरूपमपरं सन्दर्शयामोदतः ॥ ८॥ व्याघ्राङ्घ्रिश्च पतञ्जलिर्जिमिनजः कृष्णेन साकं महान् शैवाचार्यवरोपमन्युरनघो व्यासश्च सप्तर्षयः । पञ्चाङ्गं स्वकरे वहन् सुरगुरुश्चाह्नां शुचि ज्ञापितुं नन्दी वेत्रलसत्करो विजयते श्रीभानुकम्पादिभिः ॥ ९॥ सोमाद्यध्वरलब्धकुण्डलयुगश्वेतातपत्रोज्ज्वलाः श्रीपत्राक्षतदिव्यगन्धकुसुमस्वर्णादि पात्रावलिम् । धृत्वा द्वारि भवन्तमर्चितुमुमानाथ प्रभो दीक्षिताः तिष्ठन्ति स्वसभाकपाटमनय प्रातः समायादिते ॥ १०॥ तत्कालनिवेदनार्थमनिशं कार्तान्तिकैः कल्पितात् घण्टाघट्टघणं घणायितरवाज्जाग्रज्जनोत्साहितम् । त्रैसाहस्रमखीन्द्रगेहविसरत्त्रेताग्निधूमोज्ज्वलं प्रातःकालमभूत्त्वया नटनमुत्काली वरीवर्तते ॥ ११॥ शैवे गाङ्गतटे कषायवसनाः भस्माक्षमालाधराः धृत्वा दण्डकमण्डलू च सततं कैवल्यरुद्रादिकम् । मन्त्रं त्वद्दहरं चिदम्बरसभासम्मेलनाख्यं मुदा जापं जापमुपासते यतिवरा मोक्षार्थिनो वीक्ष्यताम् ॥ १२॥ अग्रे गोवृषदन्तिवाजिललनापूर्णाम्बुकुम्भाम्बुजो- द्दीपस्वस्तिकशङ्खचामरयुगाऽऽदर्शेक्षुरम्भाफलम् । श्रीवत्सं श्रुतिपाठपूतवदना विप्राः कलाची लसत् ताम्बूलानि भवन्निरीक्षणविधौ न्यस्तानि सम्पश्यताम् ॥ १३॥ प्रातःकालभवन्निवेदनकृतेऽप्यन्नं भवाढाभिधं पक्वं जातमभूत्प्रभो धुरि तथाऽखण्डे च पात्रे स्थितम् । सर्पिं क्षीरगुडादिदिव्यरसयुग्भक्ष्यादिभिश्शोभितं स्वीकर्तुं ह्यररं नयाद्य शिवया ते सुप्रभातं दिनम् ॥ १४॥ पूर्वेद्युर्विहिताभिषेककरणः श्रीरत्नभूषोज्ज्वलः लक्षश्रीदलगन्धचर्चितसुमैरभ्यर्चितो दीक्षितैः । साहस्राङ्घ्रिनिकेतनादभिजित्यार्द्रादिने नर्तयन् प्राप्तोऽसि स्वसभां तदद्भुततमं लास्यं विजेजीयताम् ॥ १५॥ एतत्स्तोत्रवरं पठन्ति नितरां प्रातः सभायां पुरः प्रीतः श्रीनटराजराजभगवान् तेभ्यः पुमर्थान् वरान् । इष्टान् पुत्रकलत्रसम्पदखिलान् वाक्श्रीमुखानन्तिमे ब्राह्मं वैष्णवमैश्वरं च निलयं दद्याज्जगत्स्याच्छिवम् ॥ १६॥ ॥ इति श्रीचिदम्बरनटराजराजसुप्रभातस्तुतिः समाप्ता ॥ Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com and PSA Easwaran
% Text title            : chidambaranaTarAjasuprabhAtam
% File name             : chidambaranaTarAjasuprabhAtam.itx
% itxtitle              : chidambaranaTarAjasuprabhAtam
% engtitle              : chidambaranaTarAjasuprabhAtam
% Category              : shiva, suprabhAta
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Latest update         : January 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org