% Text title : Shri Chidambara Shivashakti Dhvani Mantra Stava % File name : chidambarashivashaktidhvanimantrastavaH.itx % Category : shiva, mantra % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Chidambara Shivashakti Dhvani Mantra Stava ..}## \itxtitle{.. श्रीचिदम्बर शिवशक्ति ध्वनि मन्त्रस्तवः ..}##\endtitles ## श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । OM ह्रीं एह्येहि शिव शिव शरणं शिवानन्द शिव शिव शिवाय शिवाय नमः एह्येहि ह्रीं OM । वाश्चारेट्\-ध्वजधक्\-धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेट् गोराडारुरुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् । उड्वीड्रुङ्नरकास्थिसृक्त्रिदृगिभेडार्द्राजिनाच्छच्छदः सस्तादम्बुमदम्बुदालिगलरुड्देवो नटाधीश्वरः (1) ॥ 1॥ (1\. वाश्चारेट् \- वारिचरेशो मकरः । मकरध्वजधक् \- कामदाहकः । धृत\- उडु \- अधिपतिः \-चन्द्रकलाधरः । कुध्राः \- पर्वताः, तदीशो हिमवान्, तज्जायाः भर्ता । गणानामीशः । गोराट् \-वृषभः, तं आरुरुट् आरूढः । उरस्सराणां सर्पाणां ईशः । स एव उरु तरं बृहत्, ग्रैवेयकं तेन भ्राजते । उडूनां ईशस्य रोगो यक्ष्मा, नरशिरोऽस्थ्नां माला च यस्य स्रक् \- माला । त्रिदृक् \- ध्यक्षः । इभेट् \- गजराजः, तच्चर्मधरः । अम्बुमदम्बुदालि गलरुक् मेघवन्नीलकण्ठरुचिः । सः अरं शरणं स्तात् |) प्रलयाग्निप्रभं रौद्रं सहस्रशिरसा युतम् । द्विसहस्रकरं दीर्घं सकलायुधपाणिकम् ॥ 2॥ साट्टहासं महाभीमं सर्वसंहारताण्डवम् । ध्यायेन्मायाञ्च एह्येहि ध्वनिमन्त्रं समुच्चरेत् ॥ 3॥ ओङ्कारपञ्जरावासं ओङ्काराकारभासुरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 4॥ ह्रीङ्काररूपिणीनेत्र षडङ्घ्रिकमलाननम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 5॥ एजज्जगदधीशानं एधमानप्रभावलिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 6॥ हिरण्मयसभान्तस्स्सथं हिमवत्तनयापतिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 7॥ एणाङ्कज्वलनार्काशं एनोनाशकरं प्रभुम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 8॥ हिमोदचन्दनस्नाननिर्मलीकृतविग्रहम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 9॥ शिवं शिवप्रदातारं शितिकण्ठं शिवान्वितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 10॥ वरिष्ठं सर्वदेवानां वरदं वशिसंस्तुतम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 11॥ शिशोः क्षीरप्रदातारं शिलादतनयार्चितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 12॥ वसिष्ठभगिनीपूज्यं वलारिविजयप्रदम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 13॥ शरोद्भवस्य जनकं शरच्चन्द्रनिभाकृतिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 14॥ रसारथं रसेशेषुं रविचन्द्ररथाङ्गकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 15॥ णान्ता(2) दिक्कोद्यदर्णालिमृष्टसंशीतितापसम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 16॥ शिपिविष्टं श्रिया वन्द्यं शिष्टानामिष्टदायकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 17॥ वाताशनेन्द्राभरणं वाताशवरपूजितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 18॥ नन्दिना नगसंस्थेन नतं नारायणेन च । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 19॥ दन्तिचर्मपरीधानं दक्षाध्वरविनाशकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 20॥ शिञ्जन्मञ्जीरपादाब्जदर्शनेन विमुक्तिदम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 21॥ वदान्यं सर्वदा नॄणां वल्मीकेशयभूषणम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 22॥ (2\. णान्तादिक्का ढक्का वाद्यविशेषः |) शिलादाय स्वरूपाढ्यतनयप्रदमव्ययम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 23॥ वसुदेवसुताराध्यं वसुदानरतं विभुम् । चिन्तयामि महादेवं चिदम्बर सभानटम् ॥ 24॥ शिखाग्रविलसच्चन्द्र शीतीकृतदिगन्तरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 25॥ वामदेवं वामदेहं वारिराशीषुधिं शिवम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 26॥ यविष्ठं यमिनां गम्यं यज्ञभोक्तारमीश्वरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 27॥ शिरोभिरीडितं सर्वच्छन्दसां शिखिलोचनम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 28॥ वारिदालिलसत्कण्ठं वासवार्चितपादुकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 29॥ यं विराढृदयान्तस्स्थं दृष्ट्वा मुक्तो भवेन्नरः । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 30॥ नटराजं नदीशीर्षं नरनारायणार्चितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 31॥ मरुदादिजगत्सृष्टिकृदन्वेषितमस्तकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ 32॥ ध्वनिमनुस्तवमिमं विशेषतो नटपतेः पुरतः प्रतिवासरम् । पठति यः पुरुषार्थचतुष्टयं झटिति याति स शिवप्रसादतः ॥ 33॥ आदावुदितषट्श्लोकीं प्रातिलोम्येन कीर्तयेत् । ब्रह्म मायां च एह्येहीत्युक्त्वा ध्वनिमनुं जपेत् ॥ 34॥ इति श्रीचिदम्बर शिवशक्तिध्वनिमन्त्रस्तवः सम्पूर्णः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}