% Text title : Chittasantosha Trimshika by Nagarjuna % File name : chittasantoShatriMshikA.itx % Category : shiva, triMshikA % Location : doc\_shiva % Author : Nagarjuna % Transliterated by : Girdhari Lal Koul % Proofread by : Girdhari Lal Koul, Ruma Dewan % Latest update : April 2, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chittasantosha Trimshika by Nagarjuna ..}## \itxtitle{.. नागार्जुनकृता चित्तसन्तोषत्रिंशिका ..}##\endtitles ## लोकोत्तरानुभवसस्मितघूर्णमान\- स्वानन्द सुन्दर विनिर्मल निर्निमेषा । यत्स्फारतः पशुरपीश्वरतामुपैति सा कापि दृग्विजयते गुरुपुङ्गवानाम् ॥ 1॥ दिष्ट्या भवानलशिखा शत ताप तप्तं जन्माटवीषु विषमासु कदर्थितं यत् । चेतस्तदेतदधुनामल चित्सुधाब्धि\- मध्ये निमग्नमसमां भजते प्रशान्तिम् ॥ 2॥ व्यामूढमन्धमिव संशयदोषदुष्टं चेतो यदेतद भवद्भवदुःख पात्रम् । जातं तदद्य गुरुपादसरोज सेवा\- सञ्जात निर्मलविबोध महाप्रकाशम् ॥ 3॥ सङ्कोचमाश्रितवतो निबिडं विमोहा\- त्यस्याभवद्भयमिहेन्द्रियपर्वगेभ्यः । चेतस्तदाप्य विमलोर्जित संविदाज्ञां निःशङ्कमद्य रमते विषयाटवीषु ॥ 4॥ कन्दर्पबाणविषमं हरिणेक्षणाभिः पीतं हतं कवलितं मुषितं यदासीत् । तत्पात्रतामुपगतं परमोक्षलक्ष्मी प्रेमामृताप्लुतकटाक्ष परम्पराणात् ॥ 5॥ क्लिष्टं यदेतदभवज्जपकष्टयोग प्राणप्रवाहविनिरोधकदर्थनाभिः । चेतस्तदद्य परमाद्वयसामरस्य सञ्जात सम्मदर सासवमत्तमास्ते ॥ 6॥ यो भेदतीव्र शिशिरप्रसरोपघात\- भीतो मनो मधुकरो हतशक्तिरासीत् । आसाद्य सोऽद्य शिवधाममधुं सदास्ते संविल्लताकुसुमसौरभपानमत्तः ॥ 7॥ त्यक्त स्वतन्त्र निजरूपमहाप्रभावं यत्कर्म बिन्दुधरणीषु विलीनमासीत् । स्वच्छ प्रभाप्रसर पूरित सर्वलोकं चेतश्चिदम्बरपदेन तदस्यमाति ॥ 8॥ यत्नेन वाञ्छितमनल्प विकल्पजाल विघ्नैस्तिरस्कृतमवापन यत्प्रवेशम् । दुर्भेद भिन्नविषमार्ग लभिन्नमार्गां चेतस्तदस्य रमते शिवमन्दिरान्तः ॥ 9॥ योगव्रतादि नियमै रुपसे वितापि नावाप दर्शनपथं किल यस्य जातु । संवित्प्रियासुभगमूर्जित भाग्यसम्पत्\- चेतस्तदस्य न जहाति मुहूर्तमेकम् ॥ 10॥ दुःखैकसार इति भीम इति प्रयत्नात्\- संसार एष किल यस्य बभूव हेयः । दिष्ट्या स एव परचिद्रससामरस्य सञ्जीवितः श्रयति तस्य विमुक्ति साम्यम् ॥ 11॥ तृष्णा करालकरवाल विलुप्यमानं यद्विस्मृतात्म विभवं कृपाणं बभूव । उच्चैरकिञ्चन तयापि तदद्य चेतः स्वात्मा वमर्श परहर्ष मुदारमास्ते ॥ 12॥ कस्योर्जितस्य सुकृतस्य फलं तदेतत्\- पुण्योदयस्तव कुतोऽयमनन्यलभ्यः । संविच्छ्रिया गलितभेद विकल्पया य\- देकं मुहूर्तमपि नैव विमुच्यसे त्वम् ॥ 13॥ (यदेकं) वर्तामहे क्वचन नाम न चित्त दिष्टया वर्धामहे वयमहो मुदिता भवामः । यत्त्वां सखे परनिरुत्तर शैवसम्पत्\- सम्भोग मन्थरतरं परिलोकयामः ॥ 14॥ ध्यानेऽर्चनेऽपि न कदाचन काञ्चनापि कुत्रापि निर्वृति दशां वत यन्न लेभे । दिष्ट्या निमग्नमपि संव्यवहारमध्ये चेतस्तदध्य न विमुञ्चति पारिपूर्ण्यम् ॥ 15॥ सर्वेषु चित्तमधुपो विषयद्रुमेषु बभ्राम यः सततमस्तमिताभिलाषः । दैवादवाप्य परमेश्वरपारिजातं तृप्तो विलीन इव मुञ्चति चञ्चलत्वम् ॥ 16॥ यैरिन्द्रियैरपि वशीकृतशक्ति चेतः पूर्वं कदर्थितमभूर हितैरि वोच्चैः । स्वच्छा निकेत परचिद्रस संविभक्तैः दिष्ट्याद्य तैरनुचरैरिव राजसे त्वम् ॥ 17॥ चिन्ताततान करुणं प्रललाप पूर्वं यत्सङ्कुचत्स्थिति भयं रविजाद्विचार्य । चेतस्तदद्वयमिदं निजरूपमीक्ष्य दिष्ट्याद्य निर्भयम मन्दमुदात्तमास्ते ॥ 18॥ नित्यं यदेतद भवद्विफलप्रयासं हेवाकदुर्ललितम प्रथितात्मभावम् । संवित्सुधारस चमत्कृति घूर्णमानं दिष्ट्या तदद्य नितरां स्पृहणीयमास्ते ॥ 19॥ चिन्ताशताकुलतरं न गतिं कदाचित्\- भीतं भवादभजतैकमपि क्षणं यत् । चेतश्चिदात्मकमिदं सकलं विलोक्य सुप्तप्रबुद्धमिव निर्वृत रूपमास्ते ॥ 20॥ वन्दामहे किमु नुमः किमु गौरवेण हर्षेण चित्त किमु नाम निपीडयामः । सम्प्राप्त दुर्लभ महोदय शैवसम्पत्\- त्वां कौतुकेन किमु मित्र विलोकयामः ॥ 21॥ आपृच्छतामियमनादि घनप्रबन्ध स्नेहानु विद्धहृदयाहृदयाद्य माया । संसेव्यतां सुभग शैवपद प्रवेश संप्राप्त दुर्लभ महोदय शैवसम्पत् ॥ 22॥ (महोदय मुक्ति लक्ष्मीः) (सम्पतम्?) किं ब्रूमहेऽत्र भवते सुकृतेन सत्य (सत्ये) सर्वाशिषाम विषय ननु वर्तसे त्वम् । यत्कारणातिगत निर्मल निर्विकल्प स्वच्छन्द शङ्करपदे भजसेऽनुरागम् ॥ 23॥ चित्रं तदेतदसमं यदभूत्सुखेषु प्राप्तेषु निर्वृतिदशमनुवर्तमानाम् । दुःखेषु दुस्सहतरेष्वपि चित्तमध्य पूर्ण प्रमोद रस निर्भरमेतदास्ते ॥ 24॥ विश्वं निगीर्य सहसा कवलं विधाय कालं प्रशान्त गगनोपम दिव्यमूर्तिः । या राजते निरुपमामृत पूरपूर्णा सा कापि खेचर गतिर्जयति त्वदीया ॥ 25॥ ते कारणाधिपतयः प्रलयं प्रयान्ति यस्मिन्महावटतट विषमे गभीरे । शक्तिर्निजं वपुरपि प्रसभं जहोति तद्धाम संश्रयसि वीरवर त्वमेकम् ॥ 26॥ विद्युद्विलास चपले विभवे नताङ्गी भ्रूभङ्गभङ्गुरतरेऽपि च जीवितेऽस्मिन् । चित्त त्वयैव विजितं श्रयता विनाशि दिग्देशकालकलनारहितं पदं तत् ॥ 27॥ स्वस्त्यस्तु ते स्वरविकस्वरसम्प्रदाय (तेऽम्बरविकस्वर) सम्प्राप्त शङ्करपदोदितसम्मदाय । दुर्वारसंस्मृतिअशास्वपि निर्विकार नित्योदितात्म विभवाय भवाभवाय ॥ 28॥ स्वच्छन्द निर्मल पदोदित निर्निकेत संवित्सुधारसचमत्कृति निर्भरोऽसि । दिष्ट्याद्य सद्गुरुमुखाम्बुजमद्य लब्धा\- नुश्चार्य चारकथनोदय विस्मितोऽस्मि ॥ 29॥ भवमरुभुविश्रान्तो मोहात्य एष मनोऽध्वगो विषम विषय प्रोध्यत्तृष्णानिवेश वशीकृतः । शिवपदसुधासिन्धुं दैवादवाप्य स सादरं किमपि सुखितं मज्जं मज्जं निमज्जति साम्प्रतम् ॥ 30॥ निरावरण चिद्व्योम परमामृतनिर्भरः । नागाभिधानं तदिदं चित्तसन्तोषकं व्यधात् ॥ (नागार्जुनो व्यधादेनां चित्तसन्तोषत्रिंशिकाम्) इति श्रीनागविपश्चिद्विरचिता चित्तसन्तोषत्रिंशिका समाप्ता । (विपश्चिद्वर\-नागार्जुनविरचिता) ## Encoded and proofread by Girdhari Lal Koul, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}