% Text title : chyutapurIshAShTottarashatanAmAvalI % File name : chyutapurIshAShTottarashatanAmAvalI.itx % Category : aShTottarashatanAmAvalI, shiva, nAmAvalI % Location : doc\_shiva % Transliterated by : Shivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Shivakumar Thyagarajan, PSA Easwaran % Source : Sri Niyama Kshetra Mahatmyam % Acknowledge-Permission: Matangi Publications, http://svradhakrishnasastri.in % Latest update : May 19, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीच्युतपुरीशाष्टोत्तरशतनामावलिः ..}## \itxtitle{.. श्रीच्युतपुरीशाष्टोत्तरशतनामावलिः ..}##\endtitles ## OM श्रीगणेशाय नमः । OM नमः शिवाय । OM श्रीमच्च्युतपुरेशानाय नमः । OM चन्द्रार्धकृतशेखराय नमः । OM कृत्तिवाससे नमः । OM कृत्तिभूषाय नमः । OM गजमस्तकनर्तकाय नमः । OM हराय नमः । OM नीलाम्बुदश्यामाय नमः । OM गणनाथैरभिष्टुताय नमः । OM गुरवे नमः । OM ज्ञानसभाधीशाय नमः । OM योगपट्टविराजिताय नम OM विराडीशाय नमः । OM लिङ्गवपुषे नमः । OM कालारये नमः । OM नीलकन्धराय नमः । OM अट्टहासमुखाम्भोजाय नमः । OM विष्णुब्रह्मेन्द्रसन्नुताय नमः । OM कपालशूलचर्मासिनागढक्कालसद्भुजाय नमः । OM करिचर्मावृतिरतकरद्वयसमन्विताय नमः । OM तिर्यक्प्रकुञ्चितसव्यपादपद्ममनोहराय नमः । 20 OM हस्तिमस्तकनृत्तोद्यद्दक्षिणाङ्घ्रिसरोरुहाय नमः । OM आपादलम्बिमाणिक्यघण्टामालाविराजिताय नमः । OM बालाङ्कुराम्बिकालोक लोललोचनपङ्कजाय नमः । OM अम्बाकटियगाङ्गेयसूचिताय नमः । OM करुणानिधये नमः । OM पञ्चब्रह्मसरस्तीरविहाररसिकाय नमः । OM अनघाय नमः । OM रक्तपायिगणेशेड्याय नमः । OM नन्दिचण्डमुखस्तुताय नमः । OM गजासुरभयत्रस्तरक्षकाय नमः । OM गजदारणाय नमः । OM अभक्तवञ्चकाय नमः । OM भक्तस्वेष्टदायिने नमः । OM शिवेक्षणाय नमः । OM मूकवाचालकृते नमः । OM पङ्गुपददायिने नमः । OM मनोहराय नमः । OM आशाम्बराय नमः । OM भिक्षुवेषधारिणे नमः । OM नारीसुमोहनाय नमः । 40 OM मोहिनीवेषधृग्विष्णुसहगाय नमः । OM विष्णुमोहकाय नमः । OM व्याघ्राजिनाम्बराय नमः । OM शास्तृजनकाय नमः । OM शास्तृदेशिकाय नमः । OM देवदारुवनान्तःस्थविप्रमोहनरूपधृते नमः । OM ईशानपेक्षफलदकर्मवादनिबर्हणाय नमः । OM क्षुद्रकर्मठविप्रौघमतिभेदनतत्पराय नमः । OM दारुकावनविप्रस्त्रीमोहनायत्तमाधवाय नमः । OM दारुकावनवासेच्छवे नमः । OM नग्नाय नमः । OM नग्नव्रतस्थिराय नमः । OM विष्णुप्राणेश्वराय नमः । OM विष्णुकलत्राय नमः । OM विष्णुमोहिताय नमः । OM महनीयाय नमः । OM दारुवनमुनिश्रेष्ठकृतार्हणाय नमः । OM अनसूयारुन्धतीड्याय नमः । OM वसिष्ठात्रिकृतार्हणाय नमः । OM विप्रसङ्घप्रेषिताश्मयष्टिलोष्टसुमर्दिताय नमः । 60 OM द्विजप्रेरितवह्न्येणडमर्वहिधराय नमः । OM अचलाय नमः । OM विप्राभिचारकर्मोत्थव्याघ्रचर्माम्बराय नमः । OM अमलाय नमः । OM अभिचारोत्थमत्तेभपार्श्वदारणनिर्गमाय नमः । OM पुंश्चलीदोषनिर्मुक्तविप्राङ्गनाय नमः । OM उदारधिये नमः । OM विनीतविप्रसगुणनिर्गुणब्रह्मबोधकाय नमः । OM वीराय नमः । OM अष्टवीर्यप्रथिताय नमः । OM वीरस्थानप्रथाकराय नमः । OM हृत्तापहृत्तीर्थगताय नमः । OM पर्वतेशाय नमः । OM अद्रिसन्निभाय नमः । OM ज्ञानामृतरस्तीरगताय नमः । OM तालवनेश्वराय नमः । OM शङ्खचक्राभिधहरिपुरोगाय नमः । OM स्कन्दसेविताय नमः । OM विश्वकर्मकृतानर्घव्याख्यापीठगदेशिकाय नमः । OM वाणीवरप्रदाय नमः । 80 OM वाग्मिने नमः । OM वाणीपद्मभवार्चिताय नमः । OM जीवतारायोगदायिने नमः । OM देववैद्यकृतार्हणाय नमः । OM वातापील्वलहत्याघदूनागस्त्यप्रमोदनाय नमः । OM अश्वत्थबदरीदेवदारुवह्निवनालयाय नमः । OM कावेरीदक्षतीरस्थाय नमः । OM कण्वकात्यायनार्चिताय नमः । OM मूकमोचनतीर्थेशाय नमः । OM ज्ञानामृतसरोऽग्रगाय नमः । OM सोमापराधसहनाय नमः । OM सोमेशाय नमः । OM सुन्दरेश्वराय नमः । OM स्वान्तरनायक्याःपतये नमः । OM शनैश्चरमदापहाय नमः । OM ज्वालाश्रेणीश्वराय नमः । OM ज्ञानसभेशाय नमः । OM वीरताण्डवाय नमः । OM दत्तचोलेश्वराय नमः । OM वीरचोलेशाय नमः । 100 OM विक्रमेश्वराय नमः । OM कङ्कालेशाय नमः । OM मङ्गलेशाय नमः । OM कौतुकेशाय नमः । OM अग्निनायकाय नमः । OM पलाशपुष्पारण्यादिवासिने नमः । OM हेमगिरीश्वराय नमः । OM माघपञ्चाब्ददलगयन्त्रगोमेशविग्रहाय नमः । 108 श्रीबालाङ्कुराम्बिकासमेतकृत्तिवासेश्वराय नमः । ## chyuta-puri is the exact Sanskrit translation of "vazhu-voor". It is the famous shrine of Shiva as Gaja-samhaara-murti. It is called "chyuta" because it escaped/slipped the Pralaya and continued to exist. Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}