% Text title : Dakshakrita Shivastutih % File name : dakShakRRitashivastutiH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : Brihaddharmapurana madhyakhaNDaH | adhyAyaH 39| 1\-26 % Latest update : March 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dakshakrita Shivastutih ..}## \itxtitle{.. dakShakR^itashivastutiH ..}##\endtitles ## दक्ष उवाच । नमस्ते देवदेवेश सुरासुरनमस्कृत । विश्वभावन विश्वेश तुभ्यं भगवते नमः ॥ 1॥ त्वामादिमादिकर्तारं विश्वाद्यं विश्वरक्षकम् । पशवः किं नु जानन्ति दक्षाख्योऽहं पशुः परः ॥ 2॥ किं मे दैवं पर जातं जन्म वै व्यर्थमाहितम् । भगवन्तं महादेवं भवन्तं वै त्वजानतः ॥ 3॥ त्वमात्मा सर्वभूतानां त्वं गतिः परमा ततः । त्वं भवो भगवानादिस्त्वमनन्तो भवापहः ॥ 4॥ त्वं शिवाख्यो महाभागः परमेशः पुरातनः । हरः सनातनो देवः परमात्मा परेक्षितः ॥ 5॥ क्षमाशीलश्चाशुतोषः सन्तोषश्च प्रतोषकः । करुणासागरः शान्तः कमनीयः प्रजापतिः ॥ 6॥ विश्वेश्वरो विश्वबन्धुः पूर्णानन्दो विखण्डधीः । केवलानुभवानन्दस्वरूपः परमेश्वरः ॥ 7॥ विरूपो विश्वरूपश्च कालः कालीपतिः पतिः । सतीनाथः सतीबन्धुः सबन्धुर्बन्धुरूपवान् ॥ 8॥ भगवान् भगहा नन्दी महानन्दो महामनाः । विश्वोद्भवः प्रसन्नात्मा कामरूपः प्रतापवान् ॥ 9॥ कालानलः कालकर्ता कालरूपी कलानिधिः । कामिनीनायकः कामी कौतुकी कामलालसः ॥ 10॥ कामः कालाग्निरुद्रात्मा कौषेयाम्बरभूषणः । कपर्द्दी कूटकङ्कालः कूटस्थः केवलात्मकः ॥ 11॥ कोङ्कारः कोङ्करीकारः कोङ्कवेङ्कटवासकः । क्रीडात्रयपरिश्रान्तः क्रीडाकारी कलिः कलः ॥ 12॥ कायी केयी केयकेयी केकयी शोकयध्वनः । कालीपरः कपाली च करपालीविभूषणः ॥ 13॥ कपालभूषणो भव्यो योगविद्योगरूपवान् । यज्ञरूपो यज्ञकर्ता यजनीयो यमः स्वयम् ॥ 14॥ यङ्कारशोषको याता यम्भनो यम्भयम्भकः । योनिदेवो योनिमाली यशस्वी यत्नवान् परः ॥ 15॥ यक्षनाथो यक्षराजो यक्षराजेश्वरो यमी । पुण्यः पवित्ररूपी च परमानन्दविग्रहः ॥ 16॥ पूर्णः पूरयिता पाता पुण्यश्रवणकीर्तनः । पद्मगन्धः पद्महस्तः पद्ममुद्रापदाम्बुजः ॥ 17॥ पटुः पटीयान् पवनः पण्डितः परमार्थवान् । गोपनीयो गोपनाथो गोपालो गगनस्थितः ॥ 18॥ गुरुर्गगनवासी च गौराङ्गो गौरमस्तकः । गोलोकवासी गतिमान् गेयो गानकृती गदी ॥ 19॥ गणाध्यक्षो गयारिश्च पिता माता पितामहः । सद्बुद्धिदाता सद्बुद्धिः सात्विकः सत्वरूपवान् ॥ 20॥ साक्षी त्र्यक्षो दयासारो दिव्यभावी दिविस्थितः । प्रेतभूमीप्रियो भूतिप्रतिभूषित एव यः ॥ 21॥ त्वं प्रेतस्त्वं जीवरूपो निन्द्यस्त्वं पूजितो भवान् । यदुक्तं भवते पूर्वं निन्दावाक्येन भूतिद ॥ 22॥ तैश्च त्वं प्रतिपाद्योऽसि निन्द्यरूपः स्वरूपवान् । वेदागम्यो वेदकर्ता वेदवेद्यो विदाम्बरः ॥ 23॥ दक्षस्त्वं कश्यपस्त्वञ्च चन्द्रः सूर्यो भवानपि । त्वं विष्णुस्त्वञ्च वै ब्रह्मा राजसस्तामसो भवान् ॥ 24॥ सुमतिः कुमतिस्त्वञ्च शास्त्रकर्ता प्रकर्षणः । जृम्भणो मोहनस्त्वं वै द्रावणः क्षोभणो भवान् ॥ 25॥ एकादशात्मा रुद्रस्त्वं जगद्ग्रासकरः परः । कोऽहमेकः पशुर्दक्षस्त्वां जाने परमेश्वरम् । यस्योदर इदं सर्वं जगत्स्थावरजङ्गमम् ॥ 26॥ ॥ इति बृहद्धर्मपुराणे दक्षकृता शिवस्तुतिः सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः 39| 1\-26 ॥ ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}