श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् २

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् २

श्रीगणेशाय नमः । आदिदेवो दयासिन्धुरखिलागमदेशिकः । दक्षिणामूर्तिरतुलः शिक्षितासुरविक्रमः ॥ १॥ कैलासशिखरोल्लासी कमनीयनिजाकृतिः । वीरासनसमासीनो वीणापुस्तलसत्करः ॥ २॥ अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः । अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ॥ ३॥ चारुचामीकराकारजटालार्पितचन्द्रमाः । अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ॥ ४॥ करुणालहरीपूर्ण कर्णान्तायतलोचनः । कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डितः ॥ ५॥ वरवज्रशिलादर्शपरिभाविकपोलभूः । चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ॥ ६॥ दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवः । मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ ७॥ अनाकलितसादृश्यचिबुकश्रीविराजितः । अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धरः ॥ ८॥ माणिक्यकङ्कणोल्लासि कराम्बुजविराजितः । मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजितः ॥ ९॥ आवर्तनाभिरोमालिवलित्रययुतोदरः । विशङ्कटकटिन्यस्त वाचाल मणिमेखलः ॥ १०॥ करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुकः । कन्दर्पतूणीजिज्जङ्घो गुल्पोदञ्चितनूपुरः ॥ ११॥ मणिमञ्जीर किरण किञ्जल्कितपदाम्बुजः । शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ॥ १२॥ आपादकर्णकामुक्तभूषाशतमनोहरः । सनकादिमहायोगिसमाराधितपादुकः ॥ १३॥ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः । ब्रह्मादिदेवविनुतो योगमायानियोजकः ॥ १४॥ शिवयोगी शिवानन्दः शिवभक्तिसमुत्तरः । वेदान्तसारसन्दोहः सर्वसत्वावलम्बनः ॥ १५॥ वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः । सुखदो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ १६॥ कर्मसाक्षी कर्ममा(या)यी सर्वकर्मफलप्रदः । ज्ञानदाता सदाचारः सर्वपापविमोचनः ॥ १७॥ अनाथनाथो भगवान् आश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ १८॥ व्याघ्रचर्मासनासीनः आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ १९॥ चिन्ताशोकप्रशमनो जगदानन्द कारकः । रश्मिमान् भुवनेशानो देवासुर सुपूजितः ॥ २०॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ २१॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ २२॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ २३॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमामुक्तो दिव्यमाल्याम्बरावृतः ॥ २४॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारः क्रुद्धदावानलाकृतिः ॥ २५॥ निरञ्जनो निर्विकारो निजा(रा)वासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ २६॥ कामहन्ता काममूर्तिः कल्याणो वृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचनः ॥ २७॥ धूर्जटिः खण्डपरशुःसद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ २८॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशकः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ २९॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्च(ऐश्व)र्यवैभवो देवः संसारार्णवतारकः ॥ ३०॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुःसर्वविद्येश्वरो हरिः ॥ ३१॥ विश्वरूपो विरूपाक्षः प्रभुः परिवृढो दृढः । भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः ॥ ३२॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ३३॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्द विग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ३४॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३५॥ चराचरात्मा विश्वात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ३६॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ३७॥ गुरुरूपधरः श्रीमान् परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ३८॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निर्विकल्पो निराभासः शान्तः सूक्ष्मः परात्परः ॥ ३९॥ सर्वात्मकः सर्वसाक्षी निस्सङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षः चिन्मयस्तमसः परः ॥ ४०॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ४१॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्म सम्पूर्णः तपस्विजनसंवृतः ॥ ४२॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ४३॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ४४॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानै(नन्दै)कमन्दिरः ॥ ४५॥ अग्रेसरस्तीर्थभूतः सितभस्मावगुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ४६॥ ललाटोज्ज्वलनेत्राब्जः तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ४७॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारां शेवधितूणीरः सरोजासनसारथिः ॥ ४८॥ त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ ४९॥ त्रय्यन्तप्रग्रहोदारः उडुकण्ठारवोज्ज्वलः । उत्तानभल्लवामाढयो लीलाविजितदानवः ॥ ५०॥ जातु प्रपञ्चजनितजीवनोपायनोत्सुकः । संसारार्णवसम्मग्न समुद्धरणपण्डितः ॥ ५१॥ मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलः । मत्तकोकिलमाधुर्य रसनिर्भरनिस्वनः ॥ ५२॥ कैवल्योदितकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ५३॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ५४॥ सर्वभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरिशो गिरिजापतिः ॥ ५५॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुर्ध्येयो(देवो) देवासुरनमस्कृतिः ॥ ५६॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ५७॥ निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो विघ्ननाशनः । एकज्योतिर्निरानन्दो व्याप्तमूर्तिनाकुलः ॥ ५८॥ निरवद्यो बहु(धो)पायो विद्याराशिरकृत्रिमः । नित्यानन्दः सुराध्यक्षो निस्सङ्कल्पो निरञ्जनः ॥ ५९॥ निरातङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डयौवनः प्रभुः ॥ ६०॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ६१॥ चूडामणिः सुराधीशो यक्षगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ६२॥ धर्मरक्षो महाराजः किरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शम्बरीप्रियः ॥ ६३॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः । बह्मण्यो वरदो नित्यः शूली गुरुपरो हरः ॥ ६४॥ मार्ताण्डः पुण्डरीकाक्षः कर्मज्ञो लोकनायकः । त्रिविक्रमो मुकुन्दार्च्यो वैद्यनाथः पुरन्दरः ॥ ६५॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ६६॥ विजयी भूतवाहश्च भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ६७॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ॥ ६८॥ कर्पूरवीटिकालोलः कर्पूरवरचर्चितः । अव्याजकरुणमूर्तिस्त्यागराजः क्षपाकरः ॥ ६९॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ७०॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ७१॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्र्यतृणकूटाग्निः दारितासुरसन्ततिः ॥ ७२॥ मुक्तिदो मुदितः कुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ ७३॥ महाबलो महावीर्यो विभुःश्रीशः शुभप्रदः (प्रियः) । सिद्धःपुराणपुरुषो रणमण्डलभैरवः ॥ ७४॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ ७५॥ हिरण्यबाहुस्तिग्मांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वसत्कर्ता ताण्डवो मुण्डमालिकः ॥ ७६॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशः चिन्तातिमिरभास्करः ॥ ७७॥ गौरीपतिस्तुङ्गमौलिः मधुराजो महाकविः । श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ७८॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषो मनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ७९॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ८०॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ ८१ । । कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ८२॥ चण्डीशः सुखसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदा सेवकवर्धकः ॥ ८३॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियम्बको वररूचिः देवदेवश्चतुर्भुजः ॥ ८४॥ विश्वम्भरो विचित्राङ्गो विधाता पुरनाश(शास)नः । सुब्रह्मण्यो जगत्स्वामी लोहिताक्षः शिवोत्तमः ॥ ८५॥ नक्षत्रमाल्याभरणो भगवान् तमसः परः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ ८६॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ ८७॥ सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ ८८॥ वृषाङ्को रमणीयाङ्गः सत्कर्ता सामपारगः । चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ॥ ८९॥ भक्तविज्ञप्तिसन्धाता वक्ता गिरिवराकृतिः । ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ॥ ९०॥ सुरोत्तमश्चित्रभानुः सदा वैभवतत्परः । सुहृदग्रेसरः सिद्धो ज्ञानमुद्रो गणाधिपः ॥ ९१॥ अमरश्चर्मवसनो वाञ्छितार्थफलप्रदः । असमानोऽन्तरहितो देवसिंहासनाधिपः ॥ ९२॥ विवादहन्ता सर्वात्मा कालः कालविवर्जितः । विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणः ॥ ९३॥ योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः । ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ॥ ९४॥ चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः । सहयाचलगुहावासी साक्षान्मोक्षरसाकृतिः ॥ ९५॥ दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः । ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ॥ ९६॥ पङ्कजासनसंसेव्यः किङ्करामरवत्सलः । नतदौर्भाग्यतूलाग्निः कृतकौतुकविभ्रमः ॥ ९७॥ त्रिलोकमोहनः श्रीमान् त्रिपुण्ड्राङ्कितमस्तकः । क्रौञ्चरिजनकः श्रीमद्गणनाथसुतान्वितः ॥ ९८॥ अद्भुतोऽनन्तवरदोऽपरिच्छेद्यात्मवैभवः । इष्टामूर्तप्रियः शर्व एकवीरप्रियंवदः ॥ ९९॥ ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः । कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ॥ १००॥ कामेश्वरः कामरूपो गणनाथसहोदरः । गाढो गगनगम्भीरो गोपालो गोचरो गुरुः ॥ १०१॥ गणेशो गायको गोप्ता गाणापत्यगणप्रियः । घण्टानिनादरुचिरः कर्णलज्जाविभञ्जनः ॥ १०२॥ केशवः केवलः कान्तश्चक्रपाणिश्चराचरः । घनाघनो घोषयुक्तश्चण्डीहृदयनन्दनः ॥ १०३॥ चित्रार्पितश्चित्रमयः चिन्तितार्थप्रदायकः । छद्मचारी छद्मगतिः चिदाभासश्चिदात्मकः ॥ १०४॥ छन्दोमयश्छत्रपतिः छन्दःशास्त्रविशारदः । जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०५॥ ज्योतिर्ज्योत्स्नामयो जेता जीमूतवरदायकः । जनाघनाशनो जीवो जीवदो जीवनौषधम् ॥ १०६॥ जराहरो जाड्यहरो ज्योत्स्नाजालप्रवर्तकः । ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ १०७॥ तरुस्थस्तरुमध्यस्थो डामरीशक्तिरञ्जकः । तारकस्तारतम्यात्मा टीपस्तर्पणकारकः ॥ १०८॥ तुषाराचलमध्यस्थस्तुषारकरभूषणः । त्रिसुगन्धस्त्रिमूर्तिश्च त्रिमुखस्त्रिककुद्धरः ॥ १०९॥ त्रिलोकीमुद्रिकाभूषः त्रिकालज्ञस्त्रयीमयः । तत्त्वरूपस्तरुस्थायी तन्त्रीवादनतत्परः ॥ ११०॥ अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः (कौतुकः) । तुष्टस्तुष्टिमयः स्तोत्रपाठकोऽति(काति)प्रियस्तवः ॥ १११॥ तीर्थप्रियस्तीर्थरतः तीर्थाटनपरायणः । तैलदीपप्रियस्तैलपक्कान्नप्रीतमानसः ॥ ११२॥ तैलाभिषेकसन्तुष्टस्तिलचर्वणतत्परः । दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ ११३॥ दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः । दीनोरुदायको दान्तो दीप्तिमान्दिव्यलोचनः ॥ ११४॥ देदीप्यमानो दुर्ज्ञेयो दीनसम्मानतोषितः । दक्षिणाप्रेमसन्तुष्टो दारिद्र्यबडबानलः ॥ ११५॥ धर्मो धर्मप्रदो ध्येयो धीमान्धैर्यविभूषितः । नानारूपधरो नम्रो नदीपुलिनसंश्रितः ॥ ११६॥ नटप्रियो नाट्यकरो नारीमानसमोहनः । नारदो नामरहितो नानामन्त्ररहस्यवित् ॥ ११७॥ पतिः पातित्यसंहर्ता परविद्याविकर्षकः । पुराणपुरुषः पुण्यः पद्यगद्यप्रदायकः ॥ ११८॥ पार्वतीरमणः पूर्णः पुराणागमसूचकः । पशूपहाररसिकः पुत्रदः पुत्रपूजितः ॥ ११९॥ ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः । भूताध्यक्षो भूतपतिर्भूतभीतिनिवारणः ॥ १२०॥ भद्राकारो भीमगर्भो भीमसङ्ग्रामलोलुपः । भस्मभूषो भस्मसंस्थो भैक्ष्यकर्मपरायणः ॥ १२१॥ भानुभूषो भानुरूपो भवानीप्रीतिदायकः । भवप्रियो भावरतो भावाभावविवर्जितः ॥ १२२॥ भ्राजिष्णुजी(र्जी)वसन्तुष्टो भट्टारो भद्रवाहनः । भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्महान् ॥ १२३॥ यजुर्वेदप्रियो याजी यमसंयमसंयुतः । रामपूज्यो रामनाथो रत्नदो रत्नहारकः ॥ १२४॥ राज्यदो रामवरदो रञ्जको रतिमार्गधृत् । रामानन्दमयो रम्यो राजराजेश्वरो रसः ॥ १२५॥ रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः । रत्नाकारो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ १२६॥ लोलाक्षीनायको लोभी लक्षमन्त्रजपप्रियः । लम्बिकामार्गनिरतो लक्ष्यकोट्यण्डनायकः ॥ १२७॥ विद्याप्रदो वीतिहोता वीरविद्याविकर्षकः । वाराहीपालको वन्यो वनवासी वनप्रियः ॥ १२८॥ वनेचरो वनचरः शक्तिपूज्यः शिखिप्रियः । शरच्चन्द्रनिभः शान्तः शक्तः संशयवर्जितः ॥ १२९॥ शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः । षट्कृत्तिकासुसम्पूज्यः षट्शास्त्रार्थरहस्यवित् ॥ १३०॥ सुभगः सर्वजित्सौम्यः सिद्धमार्गप्रवर्तकः । सहजानन्ददः सोमः सर्वशास्त्र रहस्यवित् ॥ १३१॥ सर्वजित्सर्ववित्साधुः सर्वधर्म समन्वितः । सर्वाध्यक्षः सर्वदेवो महर्षिर्मोहनास्त्रवित् ॥ १३२ । । क्षेमङ्करः क्षेत्रपालः क्षयरोगक्षयङ्करः । निः सीममहिमा नित्यो लीलाविग्रहरूपधृत् ॥ १३३ । । चन्दनद्रवदिग्धाङ्गः चाम्पेयकुसुमप्रियः । समस्तभक्तसुखदः परमाणुर्महाह्नदः ॥ १३४ । । आकाशगो दुष्प्रधर्षः कपिलः कालकन्धरः । कर्पूगौरः कुशलः सत्यसन्धो जितेन्द्रियः ॥ १३५ । । शाश्वतैश्वर्यविभवः पुष्करः सुसमाहितः । महर्षिः पण्डितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ॥ १३६ । । भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः । त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ॥ १३७ । । सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः । पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ॥ १३८ । । सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः । सद्भक्तध्याननिगलः शरणागतपालकः ॥ १३९ । । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः । सर्वावयसम्पूर्णः सर्वलक्षणलक्षितः ॥ १४० । । सर्वमङ्गलामाङ्गल्यः सर्वकारणकारणम् । आमोदमोदजनकः सर्पराजोत्तरीयकः ॥ १४१ । । कपाली गोविन्दसिद्धः कान्तिसंवलिताननः । सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ॥ १४२ । । विलासिनीकृतोल्लासः इच्छाशक्तिनिषेवितः । अनन्तोऽनन्तसुखदो नन्दनः श्रीनिकेतनः ॥ १४३॥ अमृताब्धिकृतावासो (तोल्लासी) नित्यक्लिन्नो निरामयः । अनपायोऽनन्तदृष्टिः अप्रमेयोऽजरोऽमरः ॥ १४४॥ अनामयोऽप्रतिहतश्चाऽप्रतर्क्योऽमृतोऽक्षरः । अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ १४५॥ ईषणात्रयनिर्मुक्त ईहामात्रविवर्जितः । ऋग्यजुःसामनयन ऋद्धिसिद्धिसमृद्धिदः ॥ १४६॥ औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु)खविग्रहः ॥ १४७॥ दर्शनप्रथमाभासो दुष्टदर्शनवर्जितः । अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ॥ १४८॥ विमर्शरूपो विमलो नित्यतृप्तो निराश्रयः । नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरावृतः ॥ १४९॥ मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः । महाकैलासनिलयः प्रज्ञानघनविग्रहः ॥ १५०॥ श्रीमद्व्याघ्रपुरावासो भुक्तिमुक्तिफलप्रदः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ १५१॥ जपो जपपरो जप्यो विद्यासिंहासनप्रभुः । तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ॥ १५२॥ दिक्कालाग्न्यनवच्छिन्नः सहजानन्दसागरः । प्रकृतिः प्राकृतातीतः प्रज्ञानैकरसाकृतिः ॥ १५३॥ निःशङ्कमतिदूरस्थः चेत्यचेतनचिन्तकः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ १५४॥ ध्यानैकप्रकटो ध्येयो ध्यानं (नी) ध्यानविभूषणः । परं व्योम परं धाम परमाणुः परं पदम् ॥ १५५॥ पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः । प्रमाविपर्यया(णप्रत्यया)तीतः प्रणताज्ञाननाशकः ॥ १५६॥ बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहलः । बृहत्तमो ब्रह्मपदो ब्रह्मविद्ब्रह्मवित्प्रियः ॥ १५७॥ भ्रूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः । यशस्करो रत्नगर्भो महाराज्यसुख प्रदः ॥ १५८॥ शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः । शास्ता शिखाग्रनिलयः शरण्यो याजकप्रियः ॥ १५९॥ संसारवेद्यः सर्वज्ञः सर्वभेषजभेषजम् । मनोवाचाभिरग्राह्यः पञ्चकोशविलक्षणः ॥ १६०॥ अवस्थात्रयनिर्मुक्तस्त्वक्स्थः साक्षी तुरीयकः । पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ॥ १६१॥ षट्चक्रान्तःकृतोल्लासः षड्विकारविवर्जितः । विज्ञानघनसम्पूर्णो वीणावादनतत्परः ॥ १६२॥ नीहाराकारगौराङ्गो महालावण्यवारिधिः । पराभिचारशमनः षडध्वोपरि संस्थितः ॥ १६३॥ सुषुम्नामार्ग सञ्चारी बिसतन्तुनिभाकृतिः । पिनाकी लिङ्गरूपः श्रीमङ्गलावयवोज्ज्वलः ॥ १६४॥ क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः । सर्ववश्यकरः सर्वतोषकः पुत्रपौत्रिदः । आत्मनाथस्तीर्थनाथः सप्त(प्ति)नाथः सदाशिवः ॥ १६५॥ Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com kShetra name: shivapuram tiruperunthuRai turiyAteeta kShetra, shrI ShodashAnta mahAsthAnam - shrI AtmanAtha
% Text title            : shrIdakShiNAmUrtisahasranAmastotra 2
% File name             : dakShiNAmUrtisahasranAmastotra2.itx
% itxtitle              : dakShiNAmUrtisahasranAmastotram 2 (Adidevo)
% engtitle              : Shri Dakshinamurtisahasranamastotram 2
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Source                : Shri AtmanAtha Stuti Manjari, Mahaperiaval Trust
% Indexextra            : (Scan)
% Acknowledge-Permission: Shri Gopal of Mahaperiaval Trust
% Latest update         : August 27, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org