% Text title : shrIdakShiNAmUrtisahasranAmastotra 2 % File name : dakShiNAmUrtisahasranAmastotra2.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Source : Shri AtmanAtha Stuti Manjari, Mahaperiaval Trust % Acknowledge-Permission: Shri Gopal of Mahaperiaval Trust % Latest update : August 27, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ष्रिदक्षिनमूर्तिसहस्रनमस्तोत्रम् 2 ..}## \itxtitle{.. श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् 2 ..}##\endtitles ## श्रीगणेशाय नमः । आदिदेवो दयासिन्धुरखिलागमदेशिकः । दक्षिणामूर्तिरतुलः शिक्षितासुरविक्रमः ॥ 1॥ कैलासशिखरोल्लासी कमनीयनिजाकृतिः । वीरासनसमासीनो वीणापुस्तलसत्करः ॥ 2॥ अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः । अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ॥ 3॥ चारुचामीकराकारजटालार्पितचन्द्रमाः । अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ॥ 4॥ करुणालहरीपूर्ण कर्णान्तायतलोचनः । कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डितः ॥ 5॥ वरवज्रशिलादर्शपरिभाविकपोलभूः । चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ॥ 6॥ दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवः । मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ 7॥ अनाकलितसादृश्यचिबुकश्रीविराजितः । अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धरः ॥ 8॥ माणिक्यकङ्कणोल्लासि कराम्बुजविराजितः । मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजितः ॥ 9॥ आवर्तनाभिरोमालिवलित्रययुतोदरः । विशङ्कटकटिन्यस्त वाचाल मणिमेखलः ॥ 10॥ करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुकः । कन्दर्पतूणीजिज्जङ्घो गुल्पोदञ्चितनूपुरः ॥ 11॥ मणिमञ्जीर किरण किञ्जल्कितपदाम्बुजः । शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ॥ 12॥ आपादकर्णकामुक्तभूषाशतमनोहरः । सनकादिमहायोगिसमाराधितपादुकः ॥ 13॥ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः । ब्रह्मादिदेवविनुतो योगमायानियोजकः ॥ 14॥ शिवयोगी शिवानन्दः शिवभक्तिसमुत्तरः । वेदान्तसारसन्दोहः सर्वसत्वावलम्बनः ॥ 15॥ वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः । सुखदो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ 16॥ कर्मसाक्षी कर्ममा(या)यी सर्वकर्मफलप्रदः । ज्ञानदाता सदाचारः सर्वपापविमोचनः ॥ 17॥ अनाथनाथो भगवान् आश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ 18॥ व्याघ्रचर्मासनासीनः आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ 19॥ चिन्ताशोकप्रशमनो जगदानन्द कारकः । रश्मिमान् भुवनेशानो देवासुर सुपूजितः ॥ 20॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ 21॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ 22॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ 23॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमामुक्तो दिव्यमाल्याम्बरावृतः ॥ 24॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारः क्रुद्धदावानलाकृतिः ॥ 25॥ निरञ्जनो निर्विकारो निजा(रा)वासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ 26॥ कामहन्ता काममूर्तिः कल्याणो वृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचनः ॥ 27॥ धूर्जटिः खण्डपरशुःसद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ 28॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशकः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ 29॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्च(ऐश्व)र्यवैभवो देवः संसारार्णवतारकः ॥ 30॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुःसर्वविद्येश्वरो हरिः ॥ 31॥ विश्वरूपो विरूपाक्षः प्रभुः परिवृढो दृढः । भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः ॥ 32॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ 33॥ गुणाकरो गुणश्रेष्ठः सच्चिदानन्द विग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ 34॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 35॥ चराचरात्मा विश्वात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ 36॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ 37॥ गुरुरूपधरः श्रीमान् परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ 38॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निर्विकल्पो निराभासः शान्तः सूक्ष्मः परात्परः ॥ 39॥ सर्वात्मकः सर्वसाक्षी निस्सङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षः चिन्मयस्तमसः परः ॥ 40॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ 41॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्म सम्पूर्णः तपस्विजनसंवृतः ॥ 42॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ 43॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ 44॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानै(नन्दै)कमन्दिरः ॥ 45॥ अग्रेसरस्तीर्थभूतः सितभस्मावगुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ 46॥ ललाटोज्ज्वलनेत्राब्जः तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ 47॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारां शेवधितूणीरः सरोजासनसारथिः ॥ 48॥ त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ 49॥ त्रय्यन्तप्रग्रहोदारः उडुकण्ठारवोज्ज्वलः । उत्तानभल्लवामाढयो लीलाविजितदानवः ॥ 50॥ जातु प्रपञ्चजनितजीवनोपायनोत्सुकः । संसारार्णवसम्मग्न समुद्धरणपण्डितः ॥ 51॥ मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलः । मत्तकोकिलमाधुर्य रसनिर्भरनिस्वनः ॥ 52॥ कैवल्योदितकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ 53॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ 54॥ सर्वभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरिशो गिरिजापतिः ॥ 55॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुर्ध्येयो(देवो) देवासुरनमस्कृतिः ॥ 56॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ 57॥ निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो विघ्ननाशनः । एकज्योतिर्निरानन्दो व्याप्तमूर्तिनाकुलः ॥ 58॥ निरवद्यो बहु(धो)पायो विद्याराशिरकृत्रिमः । नित्यानन्दः सुराध्यक्षो निस्सङ्कल्पो निरञ्जनः ॥ 59॥ निरातङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डयौवनः प्रभुः ॥ 60॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ 61॥ चूडामणिः सुराधीशो यक्षगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ 62॥ धर्मरक्षो महाराजः किरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शम्बरीप्रियः ॥ 63॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः । बह्मण्यो वरदो नित्यः शूली गुरुपरो हरः ॥ 64॥ मार्ताण्डः पुण्डरीकाक्षः कर्मज्ञो लोकनायकः । त्रिविक्रमो मुकुन्दार्च्यो वैद्यनाथः पुरन्दरः ॥ 65॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ 66॥ विजयी भूतवाहश्च भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ 67॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ॥ 68॥ कर्पूरवीटिकालोलः कर्पूरवरचर्चितः । अव्याजकरुणमूर्तिस्त्यागराजः क्षपाकरः ॥ 69॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ 70॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ 71॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्र्यतृणकूटाग्निः दारितासुरसन्ततिः ॥ 72॥ मुक्तिदो मुदितः कुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ 73॥ महाबलो महावीर्यो विभुःश्रीशः शुभप्रदः (प्रियः) | सिद्धःपुराणपुरुषो रणमण्डलभैरवः ॥ 74॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ 75॥ हिरण्यबाहुस्तिग्मांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वसत्कर्ता ताण्डवो मुण्डमालिकः ॥ 76॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशः चिन्तातिमिरभास्करः ॥ 77॥ गौरीपतिस्तुङ्गमौलिः मधुराजो महाकविः । श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ 78॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषो मनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ 79॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ 80॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ 81 | | कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ 82॥ चण्डीशः सुखसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदा सेवकवर्धकः ॥ 83॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियम्बको वररूचिः देवदेवश्चतुर्भुजः ॥ 84॥ विश्वम्भरो विचित्राङ्गो विधाता पुरनाश(शास)नः । सुब्रह्मण्यो जगत्स्वामी लोहिताक्षः शिवोत्तमः ॥ 85॥ नक्षत्रमाल्याभरणो भगवान् तमसः परः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ 86॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ 87॥ सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ 88॥ वृषाङ्को रमणीयाङ्गः सत्कर्ता सामपारगः । चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ॥ 89॥ भक्तविज्ञप्तिसन्धाता वक्ता गिरिवराकृतिः । ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ॥ 90॥ सुरोत्तमश्चित्रभानुः सदा वैभवतत्परः । सुहृदग्रेसरः सिद्धो ज्ञानमुद्रो गणाधिपः ॥ 91॥ अमरश्चर्मवसनो वाञ्छितार्थफलप्रदः । असमानोऽन्तरहितो देवसिंहासनाधिपः ॥ 92॥ विवादहन्ता सर्वात्मा कालः कालविवर्जितः । विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणः ॥ 93॥ योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः । ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ॥ 94॥ चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः । सहयाचलगुहावासी साक्षान्मोक्षरसाकृतिः ॥ 95॥ दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः । ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ॥ 96॥ पङ्कजासनसंसेव्यः किङ्करामरवत्सलः । नतदौर्भाग्यतूलाग्निः कृतकौतुकविभ्रमः ॥ 97॥ त्रिलोकमोहनः श्रीमान् त्रिपुण्ड्राङ्कितमस्तकः । क्रौञ्चरिजनकः श्रीमद्गणनाथसुतान्वितः ॥ 98॥ अद्भुतोऽनन्तवरदोऽपरिच्छेद्यात्मवैभवः । इष्टामूर्तप्रियः शर्व एकवीरप्रियंवदः ॥ 99॥ ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः । कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ॥ 100॥ कामेश्वरः कामरूपो गणनाथसहोदरः । गाढो गगनगम्भीरो गोपालो गोचरो गुरुः ॥ 101॥ गणेशो गायको गोप्ता गाणापत्यगणप्रियः । घण्टानिनादरुचिरः कर्णलज्जाविभञ्जनः ॥ 102॥ केशवः केवलः कान्तश्चक्रपाणिश्चराचरः । घनाघनो घोषयुक्तश्चण्डीहृदयनन्दनः ॥ 103॥ चित्रार्पितश्चित्रमयः चिन्तितार्थप्रदायकः । छद्मचारी छद्मगतिः चिदाभासश्चिदात्मकः ॥ 104॥ छन्दोमयश्छत्रपतिः छन्दःशास्त्रविशारदः । जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ 105॥ ज्योतिर्ज्योत्स्नामयो जेता जीमूतवरदायकः । जनाघनाशनो जीवो जीवदो जीवनौषधम् ॥ 106॥ जराहरो जाड्यहरो ज्योत्स्नाजालप्रवर्तकः । ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ 107॥ तरुस्थस्तरुमध्यस्थो डामरीशक्तिरञ्जकः । तारकस्तारतम्यात्मा टीपस्तर्पणकारकः ॥ 108॥ तुषाराचलमध्यस्थस्तुषारकरभूषणः । त्रिसुगन्धस्त्रिमूर्तिश्च त्रिमुखस्त्रिककुद्धरः ॥ 109॥ त्रिलोकीमुद्रिकाभूषः त्रिकालज्ञस्त्रयीमयः । तत्त्वरूपस्तरुस्थायी तन्त्रीवादनतत्परः ॥ 110॥ अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः (कौतुकः) | तुष्टस्तुष्टिमयः स्तोत्रपाठकोऽति(काति)प्रियस्तवः ॥ 111॥ तीर्थप्रियस्तीर्थरतः तीर्थाटनपरायणः । तैलदीपप्रियस्तैलपक्कान्नप्रीतमानसः ॥ 112॥ तैलाभिषेकसन्तुष्टस्तिलचर्वणतत्परः । दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ 113॥ दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः । दीनोरुदायको दान्तो दीप्तिमान्दिव्यलोचनः ॥ 114॥ देदीप्यमानो दुर्ज्ञेयो दीनसम्मानतोषितः । दक्षिणाप्रेमसन्तुष्टो दारिद्र्यबडबानलः ॥ 115॥ धर्मो धर्मप्रदो ध्येयो धीमान्धैर्यविभूषितः । नानारूपधरो नम्रो नदीपुलिनसंश्रितः ॥ 116॥ नटप्रियो नाट्यकरो नारीमानसमोहनः । नारदो नामरहितो नानामन्त्ररहस्यवित् ॥ 117॥ पतिः पातित्यसंहर्ता परविद्याविकर्षकः । पुराणपुरुषः पुण्यः पद्यगद्यप्रदायकः ॥ 118॥ पार्वतीरमणः पूर्णः पुराणागमसूचकः । पशूपहाररसिकः पुत्रदः पुत्रपूजितः ॥ 119॥ ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः । भूताध्यक्षो भूतपतिर्भूतभीतिनिवारणः ॥ 120॥ भद्राकारो भीमगर्भो भीमसङ्ग्रामलोलुपः । भस्मभूषो भस्मसंस्थो भैक्ष्यकर्मपरायणः ॥ 121॥ भानुभूषो भानुरूपो भवानीप्रीतिदायकः । भवप्रियो भावरतो भावाभावविवर्जितः ॥ 122॥ भ्राजिष्णुजी(र्जी)वसन्तुष्टो भट्टारो भद्रवाहनः । भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्महान् ॥ 123॥ यजुर्वेदप्रियो याजी यमसंयमसंयुतः । रामपूज्यो रामनाथो रत्नदो रत्नहारकः ॥ 124॥ राज्यदो रामवरदो रञ्जको रतिमार्गधृत् । रामानन्दमयो रम्यो राजराजेश्वरो रसः ॥ 125॥ रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः । रत्नाकारो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ 126॥ लोलाक्षीनायको लोभी लक्षमन्त्रजपप्रियः । लम्बिकामार्गनिरतो लक्ष्यकोट्यण्डनायकः ॥ 127॥ विद्याप्रदो वीतिहोता वीरविद्याविकर्षकः । वाराहीपालको वन्यो वनवासी वनप्रियः ॥ 128॥ वनेचरो वनचरः शक्तिपूज्यः शिखिप्रियः । शरच्चन्द्रनिभः शान्तः शक्तः संशयवर्जितः ॥ 129॥ शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः । षट्कृत्तिकासुसम्पूज्यः षट्शास्त्रार्थरहस्यवित् ॥ 130॥ सुभगः सर्वजित्सौम्यः सिद्धमार्गप्रवर्तकः । सहजानन्ददः सोमः सर्वशास्त्र रहस्यवित् ॥ 131॥ सर्वजित्सर्ववित्साधुः सर्वधर्म समन्वितः । सर्वाध्यक्षः सर्वदेवो महर्षिर्मोहनास्त्रवित् ॥ 132 | | क्षेमङ्करः क्षेत्रपालः क्षयरोगक्षयङ्करः । निः सीममहिमा नित्यो लीलाविग्रहरूपधृत् ॥ 133 | | चन्दनद्रवदिग्धाङ्गः चाम्पेयकुसुमप्रियः । समस्तभक्तसुखदः परमाणुर्महाह्नदः ॥ 134 | | आकाशगो दुष्प्रधर्षः कपिलः कालकन्धरः । कर्पूगौरः कुशलः सत्यसन्धो जितेन्द्रियः ॥ 135 | | शाश्वतैश्वर्यविभवः पुष्करः सुसमाहितः । महर्षिः पण्डितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ॥ 136 | | भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः । त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ॥ 137 | | सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः । पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ॥ 138 | | सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः । सद्भक्तध्याननिगलः शरणागतपालकः ॥ 139 | | श्वेतातपत्ररुचिरः श्वेतचामरवीजितः । सर्वावयसम्पूर्णः सर्वलक्षणलक्षितः ॥ 140 | | सर्वमङ्गलामाङ्गल्यः सर्वकारणकारणम् । आमोदमोदजनकः सर्पराजोत्तरीयकः ॥ 141 | | कपाली गोविन्दसिद्धः कान्तिसंवलिताननः । सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ॥ 142 | | विलासिनीकृतोल्लासः इच्छाशक्तिनिषेवितः । अनन्तोऽनन्तसुखदो नन्दनः श्रीनिकेतनः ॥ 143॥ अमृताब्धिकृतावासो (तोल्लासी) नित्यक्लिन्नो निरामयः । अनपायोऽनन्तदृष्टिः अप्रमेयोऽजरोऽमरः ॥ 144॥ अनामयोऽप्रतिहतश्चाऽप्रतर्क्योऽमृतोऽक्षरः । अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ 145॥ ईषणात्रयनिर्मुक्त ईहामात्रविवर्जितः । ऋग्यजुःसामनयन ऋद्धिसिद्धिसमृद्धिदः ॥ 146॥ औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु)खविग्रहः ॥ 147॥ दर्शनप्रथमाभासो दुष्टदर्शनवर्जितः । अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ॥ 148॥ विमर्शरूपो विमलो नित्यतृप्तो निराश्रयः । नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरावृतः ॥ 149॥ मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः । महाकैलासनिलयः प्रज्ञानघनविग्रहः ॥ 150॥ श्रीमद्व्याघ्रपुरावासो भुक्तिमुक्तिफलप्रदः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 151॥ जपो जपपरो जप्यो विद्यासिंहासनप्रभुः । तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ॥ 152॥ दिक्कालाग्न्यनवच्छिन्नः सहजानन्दसागरः । प्रकृतिः प्राकृतातीतः प्रज्ञानैकरसाकृतिः ॥ 153॥ निःशङ्कमतिदूरस्थः चेत्यचेतनचिन्तकः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ 154॥ ध्यानैकप्रकटो ध्येयो ध्यानं (नी) ध्यानविभूषणः । परं व्योम परं धाम परमाणुः परं पदम् ॥ 155॥ पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः । प्रमाविपर्यया(णप्रत्यया)तीतः प्रणताज्ञाननाशकः ॥ 156॥ बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहलः । बृहत्तमो ब्रह्मपदो ब्रह्मविद्ब्रह्मवित्प्रियः ॥ 157॥ भ्रूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः । यशस्करो रत्नगर्भो महाराज्यसुख प्रदः ॥ 158॥ शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः । शास्ता शिखाग्रनिलयः शरण्यो याजकप्रियः ॥ 159॥ संसारवेद्यः सर्वज्ञः सर्वभेषजभेषजम् । मनोवाचाभिरग्राह्यः पञ्चकोशविलक्षणः ॥ 160॥ अवस्थात्रयनिर्मुक्तस्त्वक्स्थः साक्षी तुरीयकः । पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ॥ 161॥ षट्चक्रान्तःकृतोल्लासः षड्विकारविवर्जितः । विज्ञानघनसम्पूर्णो वीणावादनतत्परः ॥ 162॥ नीहाराकारगौराङ्गो महालावण्यवारिधिः । पराभिचारशमनः षडध्वोपरि संस्थितः ॥ 163॥ सुषुम्नामार्ग सञ्चारी बिसतन्तुनिभाकृतिः । पिनाकी लिङ्गरूपः श्रीमङ्गलावयवोज्ज्वलः ॥ 164॥ क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः । सर्ववश्यकरः सर्वतोषकः पुत्रपौत्रिदः । आत्मनाथस्तीर्थनाथः सप्त(प्ति)नाथः सदाशिवः ॥ 165॥ ## Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com क्षेत्र नमे: शिवपुरम् tiruperunthuRai तुरियातीत क्षेत्र, श्री षोदशान्त महास्थानम् - श्री आत्मनाथ \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}