% Text title : dakShiNAsyanakShatramAlAstotram % File name : dakShiNAsyanakShatramAlAstotram.itx % Category : shiva, sachchidAnanda-shivAbhinava-nRisiMhabhAratI % Location : doc\_shiva % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dakshinasyanakshatramalastotram ..}## \itxtitle{.. श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम् ..}##\endtitles ## श्रीकण्ठमिन्द्वर्भकभासिचूडं श्रीज्ञानदानव्रतबद्धदीक्षम् । श्रीशाम्बुजन्मप्रभवादिपूज्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 1॥ हरन्तमानम्रजनानुतापं हयेभवक्त्रे डितपादपद्मम् । हृदा मुनीन्द्रैः परिचिन्त्यमानं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 2॥ हस्ताब्जराजद्वरपुस्तमुद्रामुक्ताक्षमालामृतपूर्णकुम्भम् । हरिद्धवाकाङ्क्षितपादसेवं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 3॥ हंसाग्निचन्द्रेक्षणमन्धकारिमाकारनिर्धूतमनोजगर्वम् । हृतादिमाज्ञानमगोद्भवेशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 4॥ हत्वा पुरा कालमखर्वगर्वं मृकण्डुसूनोः परिरक्षणं यः । चकार कारुण्यवशात्तमेनं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 5॥ हृत्वा तमः सत्वरमेव हार्दं दत्वा च बोधं परमार्थसंस्थम् । मोक्षं ददात्याशु नताय यस्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 6॥ हसन्मुखाम्भोरुहमिन्दुकुन्दनीकाशदन्तावलिशोभमानम् । रदाम्बराधःकृतपक्वबिम्बं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ हेलालवान्निर्मितविश्ववृन्दं बालारुणाभाङ्घ्रियुगं दयालुम् । पश्यन्तमुत्सङ्गगतं षडास्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 8॥ ह्रीमान्भवेद्देवगुरुर्यदीयपादाब्जसंसेवकलोकवाचा । तं दिव्यवाग्दानधुरीणमाशु श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 9॥ हारायिताहीशमनङ्गगर्वभङ्गप्रगल्भान्प्रणतानशेषान् । कुर्वन्तभिष्टप्रदमष्टमूर्तिं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 10॥ हरिर्जहाराचलकन्यका च यद्वर्ष्मणोऽर्धं तपसा हि पूर्वम् । अतोऽशरीरं तमशेषसंस्थं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 11॥ हन्यादशेषं कलुषं यदङ्घ्रिपूजा प्रदद्यादपि सर्वमिष्टम् । तं पार्वतीमानसराजहंसं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 12॥ हठादियोगान् प्रविधाय चित्तस्थैर्यं प्रपद्याङ्घ्रियुगं यदीयम् । ध्यायन्ति योगिप्रवरा मुदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 13॥ हितोपदेष्टा दयया नतानां निसर्गया यो यमिनां जवाद्धि । न्यग्रोधमूलैकनिकेतनं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 14॥ हतारिषट्कैरनुभूयमानं नितान्तमानन्दघनस्वरूपम् । नतापराधान्सहमानमीशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 15॥ हित्वा धनापत्यकलत्रबन्धून् दत्त्वाभयं भूतततेर्द्विजाग्र्याः । यं यान्ति लोके शरणं सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 16॥ हृदम्बुजाते विनिवेश्य चित्तं निरुध्य चक्षुःप्रमुखाक्षवर्गम् । ध्यायन्ति यं शैलसुतायुतं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 17॥ हासप्रभानिर्जितभाभिमानं प्रासार्थजुष्टां कवितां दिशन्तम् । नतोत्तमाङ्गेषु करं दधानं श्रीदक्षिणास्यं हृदि भाबयेऽहम् ॥ 18॥ हैय्यङ्गवीनं हृदयम्रदिम्ना स्वरेण हंसं चरणेन पद्मम् । हसन्तमंसाग्रलसज्जटालं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 19॥ हरेर्विधेश्चैव विवादशान्त्यै लिङ्गात्मना यः प्रबभूव पूर्वम् । तमादिमध्यान्तविहीनरूपं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 20॥ हुताशनादित्यमहीप्रमुख्या यस्याष्टमूर्तीर्निजगाद वेदः । तं सर्वलोकावनसक्तचित्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 21॥ हस्त्यन्तलक्ष्मीमपि दीनवर्यः प्राप्नोति यत्पादसरोजनत्या । तं कल्पवल्लीमदभङ्गदक्षं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 22॥ हयाग्र्यमारुह्य गजोत्तमं वा समेत्य यत्पादयुगार्चकाय । यच्छन्ति राज्यं धरणीधवास्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 23॥ हवींषि सञ्जुह्वति भूसुराग्र्याः कालेषु वह्नौ यदनुग्रहार्थम् । कर्मानुगुण्येन फलप्रदं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 24॥ हेत्या ललाटस्थशुचेर्महाघवनं दहन्तं तरसैव मोदात् । कुर्वन्तमारान्नतचित्तशुद्धिं श्रीदक्षिणास्यं हदि भावयेऽहम् ॥ 25॥ हेमाश्मनोः साम्यमतिं करोति यत्पादपाथोरुहसक्तचित्तः । वैराग्यदानैकधुरन्धरं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 26॥ हालास्यगोकर्णमुखेषु दिव्यक्षेत्रेषु वासं कृपया करोति । यः पादनम्रोद्धतये सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ 27॥ हंसेन केनापि परादिनेमां कृतां प्रयत्नादतिमोदतश्च । नक्षत्रमालां दधतां नराणां कण्ठे भविष्यत्यचिरात्पराप्तिः ॥ 28॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचितं श्रीदक्षिणास्यनक्षत्रमालास्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}