% Text title : Devaih Krita Shiva Stuti 4 % File name : devaiHkRRitAshivastutiH4.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 95-108॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Krita Shiva Stuti 4 ..}## \itxtitle{.. devaiH kR^itA shivastutiH 4 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) देवा ऊचुः नमो नमः शरण्याय वरेण्याय नमो नमः । नमो नमो महेशाय महेष्वासाय ते नमः ॥ 95॥ नमो नमो गिरीशाय गिरिशाय नमो नमः । नमो नमो विरूपाय सुरूपाय नमो नमः ॥ 96॥ नमो नमो विदूराय दूरस्थाय नमो नमः । नमो नमो विनादाय सनादाय नमो नमः ॥ 97॥ नमो नमोऽस्तु मायेश मोहनाय नमो नमः । नमो नमस्तापसाय तापहाय नमो नमः ॥ 98॥ नमो नमोऽस्तु मौञ्जाय मौञ्जायास्तु नमो नमः । नमो नमस्ते सोम्याय सोभ्यायास्तु नमो नमः ॥ 99॥ नमो नमस्ते पाराय सुपाराय नमो नमः । नमोऽस्तु ते महापार पारविन्दाय ते नमः ॥ 100॥ नमो नमस्ते रुद्राय चेकितानाय ते नमः । नमो नमः परेशाय परमेशाय ते नमः ॥ 101॥ नमो नमः शङ्कराय वृषारूढाय ते नमः । नमो नमोग्रशस्त्राय (नमस्त उग्रशस्त्राय) शूलहस्ताय ते नमः ॥ 102॥ नमः कर्पूरगौराय नमोऽनन्तेन्दुतेजसे । नमो डमरुहस्ताय मृगहस्ताय ते नमः ॥ 103॥ नमो देवाधिदेवाय देवाधीशाय ते नमः । नमो भस्मविभूषाय सर्पभूषाय ते नमः ॥ 104॥ नमो निष्कलरूपाय निर्गुणाय नमो नमः । नमोऽमेयस्वरूपाय मानातीताय ते नमः ॥ 105॥ नमः शान्तस्वरूपाय वेदवेद्याय ते नमः । नमः कल्याणरूपाय कल्याणाय नमो नमः ॥ 106॥ नमो नमोऽमिताक्षाय मिताक्षाय नमो नमः । नमो नमः समाक्षाय विरूपाक्षाय ते नमः ॥ 107॥ नमः शिवासमेताय शिवरूपाय ते नमः । नमः शिवाय शुद्धाय नमः शिवतराय च ॥ 108॥ ॥ इति शिवरहस्यान्तर्गते देवैः कृता शिवस्तुतिः 4 सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 95\-108॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् . 95-108.. Notes: Viṣṇu ##viShNu##, Brahmā ##brahmA## et al Devāḥ ##devAH## eulogize Śiva ##shiva## after He annihilates Gajāsura ##gajAsura##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}