% Text title : Rishigautamaproktam Divyashivanamaih Shivarchanopadesham % File name : divyashivanAmaiHshivArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 146-180|| See corresponding nAmAvalI % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktam Divyashivanamaih Shivarchanopadesham ..}## \itxtitle{.. R^iShigautamaproktaM divyashivanAmaiH shivArchanopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) ananyasharaNA nityaM shivameva bhajanti ye | ta eva dhanyAH shaivAshcha kR^itakR^ityA na saMshayaH || 146|| bhajantyananyabhAvena bhavAnIramaNaM prabhum | bhAgyavantastatastebhyo namo bhUyo namo namaH || 147|| yeShAmantyatanurviprAsta eva girijApatim | ananyabhAvAH satataM bhajantyavyabhichArataH || 148|| yena sarvANi karmANi vaidikAni maheshvare | samarpyante.anishaM tena muktirlabhyA na sashayaH || 149|| atyantadurlabhA muktiH prApyate shivapUjayA | tAdR^ishI shivapUjaiva kartavyA vidhivadvijaiH || 150|| prANAnAyamya sa~Nkalpya snAtvoddhUlya cha bhasmanA | dhR^itvA tripuNDrarudrAkShAnkartavyaM shivapUjanam || 151|| mahesha eva sampUjyo muktyarthibhiraharnisham | yato maheshvaraH sAmbo muktidaH sarvadehinAm || 152|| na rudrAdaparo devo bhagavAniti gIyate | tasmAtsa bhagavAn rudro bhajanIyo mumukShubhiH || 153|| bhagavantamumAkAntaM bhajanti bhavabhIravaH | na rudrAdaparo devo bhavabhImabhayApahaH || 154|| yo \ldq{}yo vai rudra\rdq{} ityatra vaikAro vartate dvijAH | sa evakArastenAnyayoga eva niShidhyate || 155|| bhagavAn rudra eveti vaikAreNa vinishchite | rudrAnyo bhagavAnko.api neti nishchIte dvijAH || 156|| bhagavantamumAkAntamananyA ye bhajanti tAn | namaskurmo namaskurmoM namaskurmaH punaH punaH || 157|| OM shivarudramahAdeva bhagavan sha~Nkareshvara | maheshvareti satataM vadantvanudinaM dvijAH || 158|| sAmba shambho virUpAkSha viShNubrahmAdivandita | sadAshiveti satataM vadantvanudinaM dvijAH || 159|| chandrashekhara vishvesha chandrasUryAgnilochana | parAtpareti satataM vadantvanudinaM dvijAH || 160|| anantasomasUryAgniprabhAdhika mahAprabho | vishvanAtheti satataM vadantvanudinaM dvijAH || 161|| umAkAntAmarArAdhya bhagavannIlalohita | lalATAkSheti satataM vadantvanudinaM dvijAH || 162|| harAmaresha shaileshakanyAshliShTavapurdhara | kAlakAleti satataM vadantvanudinaM dvijAH || 163|| karpUragaura kAmAre narasihmaniShUdana | devatAsArvabhaumeti vadantvanudinaM dvijAH || 164|| vAmadevAmarAdhIsha bhasitoddhUlanapriya | vishvarUpeti satataM vadantvanudinaM dvijAH || 165|| bhava sha~Nkara lokesha shUlapANe maheshvara | shivapriyeti satataM vadantvanudinaM dvijAH || 166|| ugra bhIma bhavArAte bharga tripurasUdana | nIlakaNTheti satataM vadantvanudinaM dvijAH || 167|| viShNunetrArchitAnarghya sharaNyapadapa~Nkaja | mR^ityu~njayeti satataM vadantvanudinaM dvijAH || 168|| trikAgnikAla kAlaj~na kAlakUTaviShAshana | kalikalmaShApahetyevaM vadantvanudinaM dvijAH || 169|| khaTvA~NgapANe sarvAtmannandhakAsurasUdana | sarveshvareti satataM vadantvanudinaM dvijAH || 170|| kailAsavAsin gaurIsha vR^iShA~Nka vR^iShabhadhvaja | sarvottameti satataM vadantvanudinaM dvijAH || 171|| kAshInAthAvimuktesha bhavAnIprANavallabha | umAsahAya chidrUpa nira~njana nirAmaya || 172|| paramAtmeti(mareti) satataM vadantvanudinaM dvijAH | etAni divyanAmAni maheshasya mahAtmanaH || 173|| japanIyAni yatnena mumukShabhiraharnisham | smartavyo.asmAbhiranisha smarApasmAranAyakaH || 174|| na hi smaraharAdanyaH smartavyo.asmAbhiranvaham | ataH saMsAranAshAya smartavyaH parameshvaraH || 175|| shivanAmakuThAreNa nirmUlAni bhavanti hi | saMsAratarumUlAnAM pAtakaM mUlamuchyate || 176|| tannAshastu bhavatyeva shivanAmasakR^ijjapAt | sAdaraM bhasmadigdhA~Ngo vadechChiva shiveti cha || 177|| sa saMsAravinirmukto bhavatyeva na saMshayaH | ye kurvanti shivadhyAnaM bhasmarudrAkShabhUShaNAH || 178|| te bhaviShyanti viprendrAH sheShabhUShaNabhUShitAH | anekajanmabhirnityaM puNyaM bahukR^ita yadi || 179|| tadA shivArchane shraddhA bhavennAmajape.api cha | shiveti shivadaM nAma yenochcharitamAdarAt || 180|| || iti shivarahasyAntargate R^iShigautamaproktaM divyashivanAmaiH shivArchanopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 146\-180|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 146-180.. Notes: Ṛṣi Gautama ##R^iShi gautama## delivers Upadeśa ##upadesha## about Worshiping Śiva ##shiva## with His Divine Names i.e. DivyaŚivaNāmāni ##divyashivanAmAni## (that are enlisted in Śloka-s 158 to 173). He asserts that the axe of Śivanāma ##shivanAma## uproots the tree of Samsāra ##saMsAra##; and that those who engage in Śivadhyāna ##shivadhyAna## - while being adorned with Bhasma ##bhasma## and Rudrākṣa ##rudrAkSha## - certainly gain Liberation from the Samsāra ##saMsAra##. The DivyaŚivaNāmāvaliḥ ##divyashivanAmAvaliH## derived from this Upadeśa ##upadesha## can be referred to from the link given below. The Rudrastavaḥ ##rudrastavaH## Yo vai Rudraḥ ##yo vai rudraH##, can be referred to from two of the links given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}