% Text title : Shri Maddrakshapurivasa Bhimeshvarasuprabhatam % File name : drAkShApurIvAsabhImeshvarasuprabhAtam.itx % Category : shiva, suprabhAta % Location : doc\_shiva % Proofread by : PSA Easwaran % Latest update : April 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Maddrakshapurivasa Bhimeshvarasuprabhatam ..}## \itxtitle{.. श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम् ..}##\endtitles ## श्रीमद्दक्षपुरीवास भीमेश्वर महाप्रभो । भवच्चरणसान्निद्ध्ये सुप्रभातं मयार्पितम् ॥ 1॥ उत्तिष्ठोत्तिष्ठ भीमेश उत्तिष्ठ वृषवाहन । उत्तिष्ठ शिव गौरीश त्रैलोक्यं मङ्गलं कुरु ॥ 2॥ जय दक्षपुराधीश जय श्रीवृषभध्वज । जय माणिक्यदेवीश त्रैलोक्यं मङ्गलं कुरु ॥ 3॥ मातस्समस्तजगतां सुखदानदक्षे भीमेशवामनिलये श्रितपारिजाते । शर्वाणि दक्षपुरनित्यनिवासदीक्षे भीमेशदेवदयिते तव सुप्रभातम् ॥ 4॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रशोभिते । विधिवासुदेववनितादिपूजिते भीमेशदेवदयिते तव सुप्रभातम् ॥ 5॥ शर्वाणि सस्मितलसन्मुखचन्द्रबिम्बे भीमाधरोष्ठपरिपूर्णकृपावलम्बे । कादम्बिकावननिवासिनि लोकमान्ये भीमेशदेवदयिते तव सुप्रभातम् ॥ 6॥ चम्पालताङ्गि शुभकारिणि शातकुम्भ\- शुम्भत्प्रभाजयविराजदुरोजयुग्मे । शर्मप्रदायिनि शशाङ्ककलावतंसे भीमेशदेवदयिते तव सुप्रभातम् ॥ 7॥ देवेन्द्रमौलिमणिस्थलनतपादपद्म सर्वाप्सराभिनयशोभितचत्वरान्त । भक्तार्तिपर्वतसुवज्रशिवेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 8॥ श्रीभीमनाथ करुणाकर दीनबन्धो श्रीशादिदेवगणपालितलोकबन्धो । श्रीपार्वतीवदनपङ्कजपद्मबन्धो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 9॥ ब्रह्मादिदेवनुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजपादयुग्म । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 10॥ हीरादिदिव्यमणियुक्तकिरीटहार\- केयूरकुण्डललसत्कवचाभिराम । भक्तार्चित प्रणववाच्यनिजस्वरूप श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 11॥ श्रीदक्षवाटपुरसंस्थितदिव्यलिङ्ग त्रैलिङ्गलिङ्ग त्रिगुणात्मक शक्तियुक्त । वन्दारुवृन्दनुत वेदवनीविहार श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 12॥ पञ्चाक्षरादिमनुयन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रयुतैर्मुनीन्द्रैः । पट्टाभिषिक्त हरियुक्त शिवासनाथ श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 13॥ कैलासनाथ कलिदोषमहान्धसूर्य कञ्जासनादिसुरवन्दितपादपद्म । वेश्याप्रनृत्यपरितुष्टमनोऽम्बुजात श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 14॥ अग्रे वसन्ति तव पादतले सुभक्त्या दिक्पालका विनयनम्रशिरःप्रयुक्ताः । शम्भो महेश इति देव वदन्ति ये त्वां श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 15॥ लिङ्गाकृते निखिलजीवगणात्मलिङ्ग गङ्गाधर प्रमथसेवितदिव्यपाद । भोगीन्द्रहार परिरक्षितसाधुलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 16॥ शम्भो शशाङ्कधर शङ्कर शूलपाणे स्वामिन् त्रिशूलधर मोक्षद भोगदायिन् । सर्वावतारधर पालितजीवलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 17॥ श्रीभीमनाथ हर दिव्यतलाधिवास श्रीपार्वतीहृदयपङ्कजभृङ्गरूप । श्रीनीलकण्ठ पर शर्व उमेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 18॥ कन्दर्पदर्पहर कञ्जभवादिवन्द्य गौरीकुचाम्बुरुहकुट्मललोलदृष्टे । भद्रप्रदातृभवभक्तिसुलभ्य देव श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 19॥ भस्मप्रलिप्तशुभदायक दिव्यमूर्ते भस्मासुरादिखलमर्दनकम्ररूप । गौरीविनिर्मितसुभक्ष्यसुभोज्यभोजिन् श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 20॥ नन्दीशवाह नरकार्णवकर्णधार नारायणादिसुरसंस्तुतदिव्यनाम । श्रीदक्षवाटपुरनिर्मितदिव्यसौध श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 21॥ श्रीमन्गणादिमुनिभावितदिव्यदेह त्रय्यन्तवेद्य त्रिपुरान्तक श्रीत्रिनेत्र । ज्ञानार्थदानपरिनिष्ठितदिव्यचित्त श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 22॥ व्यासादिपण्डितवरस्तुत दिव्यचित्त भक्तालिदिव्यपदवीप्रद भासुराङ्ग । संसारसार शिव शान्त सुरूप शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 23॥ उन्मील्य नेत्रयुगलं द्विजवृन्दमाशु पञ्चाक्षरीजपसुनिष्ठितदिव्यचित्त । आयाति ते पदसरोजतलन्तु नित्यं श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ 24॥ तन्त्रीनिबद्धस्वरयुक्तवर्णा गायन्ति ते दिव्यचरित्रमारात् । भक्त्या नितान्तं भवनारदाद्या भीमेशभूयात् तव सुप्रभातम् ॥ 25॥ श्रितालिसत्काम्यसुपारिजात श्रीविष्णुचक्रप्रद भव्यतीर्थ । श्रीसूर्यहस्तार्चितदिव्यपाद भीमेशभूयात् तव सुप्रभातम् ॥ 26॥ श्रीबिल्वपत्रार्चितपादपद्म श्रीविष्णुहृत्तामरसाभिरम्य । नागेन्द्रभूषाप्रिय नाकवन्द्य भीमेशभूयात् तव सुप्रभातम् ॥ 27॥ श्रीसप्तगोदावरिहेमपदैः सम्पूजितुं त्वां तु नितान्तभक्त्या । आयान्ति भक्ताश्च सुदूरदेशात् भीमेशभूयात् तव सुप्रभातम् ॥ 28॥ श्रीसप्तगोदावरिपूतनीरैः मूर्धाभिषिक्तेश्वर मङ्गलाङ्ग । शम्भो महादेव जगन्निवास भीमेशभूयात् तव सुप्रभातम् ॥ 29॥ इत्थं वृषध्वजविभोरिह सुप्रभातं ये सज्जनाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये शिवभक्तिमाद्यां प्रज्ञां सुमुक्तिपदवीं श्रियमाशु दद्यात् ॥ 30॥ इति द्राक्षारामभीमेश्वरसुप्रभातं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}