% Text title : Dvijakrita Shiva Stuti 1 % File name : dvijakRRitAshivastutiH1.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 622-637|| See corresponding nAmAvalI % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dvijakrita Shiva Stuti 1 ..}## \itxtitle{.. dvijakR^itA shivastutiH 1 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- \- svasvarUpaM kR^ipAsindhurdarshayAmAsa satvaram | umAsaMshliShThavAmA~NgaM chandrashekharamIshvaram || 622|| dR^iShTvA prahR^iShTahR^idayastuShTAvAShTavidhAkR^itim || 623|| \- \- dvijaH \- namaste pR^ithivIrUpa namaste jalarUpiNe | namastejaHsvarUpAya vAyurUpAya te namaH || nama AkAsharUpAya sUryarUpAya te namaH || 624|| namashchandrasvarUpAya namo yajvarUpiNe | namaH sarvasvarUpAya vyApakAya namo namaH || 625|| namastrishUlahastAya namaH parashudhAriNe | namo vidhUtapApAya gaurInAthAya te namaH || 626|| namashchandrakirITAya paramAya namo namaH | namo vedasvarUpAya nIrUpAya namo namaH || 627|| namo vedAntavedyAya bhavavaidyAya te namaH | niShkalAya namaste.astu nirguNAya namo namaH || 628|| namaH shAntAya te shambho niravadyAya te namaH | nira~njana namaste.astu niShprapa~ncha namo namaH || 629|| nirliptAya namaste.astu nirAdhArAya te namaH | nirIshAya namaste.astu sarveshAya namo namaH || 630|| namo j~nAnasvarUpAya j~nAnAtItAya te namaH | namo j~nAnaikagamyAya dhyAnagamyAya te namaH || 631|| namaH paramarUpAya paramAnandarUpiNe | sachchidAnandarUpAya namaste sarvasAkShiNe || 632|| namo yaj~nasvarUpAya yaj~nakarmaphalaprada | namaste karuNAsindho karuNAmUrtaye namaH || 633|| anantasomasUryAgnipratimAya namo namaH | anantAmeyakalyANaguNapUrNAya te namaH || 634|| sarvaj~nAya namaste.astu bhaktAbhIShTapradAya cha | bhUtabhAvana bhUtesha namaste bhaktavatsala || 635|| bhUtavratapriya shrImannamaste bhUtibhUShaNa | bhUtibhUShitabhakteShTabhUtidAnavichakShaNa || 636|| abhayaprada vishvAtmanvaradAmarapUjita | viShNubrahmArchiteshAna prasIda girijApate || 637|| || iti shivarahasyAntargate dvijakR^itA shivastutiH 1 sampUrNA || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 622\-637|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 622-637.. Notes: Dvija ##dvija## eulogizes Śiva ##shiva## as he receives His Darśana ##darshana##. The Dvijakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ ##dvijakR^itA shivastutyantargate shivanAmAvaliH 1## that has been derived from this Stutiḥ ##stutiH## that can be referred to from the link given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}