% Text title : Dvijaprokta Darshanoparanta Shiva Stuti 2 % File name : dvijaproktAdarshanoparAntashivastutiH2.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| वावृत्तशोल्काः॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dvijaprokta Darshanoparanta Shiva Stuti 2 ..}## \itxtitle{.. द्विजप्रोक्ता दर्शनोपरान्त शिवस्तुतिः 2 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) \- \- तदानीं श्रीमहादेवः करुणासागरः प्रभुः । आविरासीद्वृषारूढः शिवाश्लिष्टवपुः शिवः ॥ 80॥ शशाम शीतलो जातः प्रवज्लन्नपि पावकः । स ददर्श ततः शभ्भुं नानाप्रमथसेवितम् ॥ 81॥ उमासंश्लिष्टवामाङ्गं वृषभारूढमव्ययम् । सोमसूर्याग्निनयनं सोमार्धकृतशेखरम् ॥ 82॥ अभयप्रदमीशानं चेकितानमजं विभुम् । अनन्तचन्द्रप्रतिममनन्तरविसन्निभम् ॥ 83॥ अनन्तवह्निप्रतिमं वस्तुतोऽप्रतिमं शिवम् । अतिसुन्दरमीशानममेयगुणसंश्रयम् ॥ 84॥ मन्दारमालासंवीतं वृन्दारकगणार्चितम् । एतादृशं शिवं दृष्ट्वा प्रहृष्टहृदयो द्विजः ॥ 85॥ मूर्धन्यञ्जलिमाधाय प्राह शम्भुं शिवार्चकः ॥ 89॥ \- \- द्विजः उवाच \- दानपात्रमहं शम्भो दानकालोऽयमीश्वर । दाता त्वन्नेतरो याच्यो याच्या भक्तिस्त्वयि प्रभो ॥ 99॥ न याचे न याचे महादेव शम्भो वरानन्यदेवानहं भक्तबन्धो । परन्त्वेकरूपां मदन्यैरलभ्यां भवद्भक्तिमेकां परामीश याचे ॥ 100॥ ययैवेश भक्त्या तृणीकृत्य सर्वा\- नुपेन्द्रादिदेवानहं सर्वथापि । त्वदर्चापरो नित्यमव्यग्रचित्तो निरातङ्कमेवं भवन्तं भजामि ॥ 101॥ तवैतत्पदद्वन्द्वमिन्द्रादिवन्द्यं सदोपेन्द्रहृत्पङ्कजारूढमीड्यम् । ममापि स्फुरवीश हृत्पद्ममध्ये मुकुन्दाक्षिपद्मार्चितं वेदवेद्यम् ॥ 102॥ महादेव विश्वेश विश्वैकवन्द्य स्मरारे पुरारे महापातकारे । महेशेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैषा ॥ 103॥ विभो देव देवेश गौरीश शम्भो यमारे गजारे भवारेऽन्धकारे । शिवेशेति नानामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 104॥ उमाकान्त मौनेन्द्रविश्रामहेतो जगज्जीवनानन्दधर्मैसेतो । निरीहेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 105॥ निराकार निर्लिप्त चन्द्रार्धमौले मुकुन्दादिवृन्दारकाराध्यमूर्ते । परेशेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 106॥ मुनिस्वान्तपद्मप्रबोधैकभानो स्फुरत्भालभागोत्थलीलाकृशानो । गिरीशेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 107॥ गुणातीत कल्याणनानागुणाब्धे वृषाधीशकेतो महापुण्यहेतो । सुरेशेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 108॥ कृपापात्र चन्द्रानलोष्णांशुनेत्र स्वभक्तैकमित्राद्रिकन्याकलत्र । उमेशेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 109॥ शिव श्रीपतिस्वच्छनेत्रारविन्द\- स्फुरत्पादपद्मामितानन्तभोग । कृपाब्धेति (गिरीशेति) नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 110॥ हरामेय निर्द्वन्द्व वेदान्तवेद्य त्रिशूलिन्नुमाकान्त कर्पूरगौर । निरागेति नामामृतं त्वत्प्रसादा\- त्पिबत्वन्वहं साधु जिह्वा ममैपा ॥ 111॥ ॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्ता दर्शनोपरान्त शिवस्तुतिः 2 सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 25| वावृत्तश्लोकाः॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 25 . वावृत्तश्लोकाः.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}