% Text title : Dvijaproktam Shivarchanopadesham 1 % File name : dvijaproktaMshivArchanopadesham1.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 399-418॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dvijaproktam Shivarchanopadesham 1 ..}## \itxtitle{.. dvijaproktaM shivArchanopadesham 1 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) द्विजः (उवाच) | येनैकमपि दृष्टं स्यात् शिवलिङ्गं शिवात्मकम् । तस्याप्येनांसि नश्यन्ति विविधान्यपि तत्क्षणे ॥ 399॥ शिवलिङ्गान्यमेयानि रेवायां सन्ति सर्वतः । एतेषां दर्शने प्राप्ते विनश्यन्त्यघकोटयः ॥ 400॥ वस्तुतः शिवलिङ्गस्य स्मरणेनापि सत्वरम् । पातकानि विनश्यन्ति विचित्राण्यमितानि च ॥ 401॥ शिवलिङ्गप्रदेशोत्थवायुस्पर्शोऽपि तत्क्षणे । विनाशयति पापानि घोराणि विविधान्यपि ॥ 402॥ शिवलिङ्गाश्रितं देशं यः प्राप्तुं यतते यदा । तदैवाखिलपापानि नश्यन्त्यस्ति हि सा श्रुतिः ॥ 403॥ अस्माकं शिवभक्तानां श्रुतिप्रमाण्यवादिनाम् । धर्माधर्मविचारार्थं श्रुतिरेवावलम्वनम् ॥ 404॥ शिवोक्ताः श्रुतयोऽस्माभिः शिवभक्तैः समादृताः । शिवलिङ्गानि दृष्टानि सायमद्य त्वयाधुना ॥ 405॥ अतः तव पातकानि न स्थास्यन्ति त्वयि ध्रुवम । यानि पापान्यनन्तानि प्रतिजन्मार्जितान्यपि ॥ 406॥ तानि सद्यो विनश्यन्ति सायं शङ्करदर्शनात् । सायङ्काले मनुष्याणां दुर्लभं शिवदर्शनम् ॥ 407॥ महेशदर्शनं सायं देवानामपि दुर्लभम् । यस्मिन्कृपा महेशस्य पूर्णा तिष्ठति सर्वदा ॥ 408॥ तस्य सायं महेशस्य दर्शनं भवति ध्रुवम । सर्वथा हतभाग्यानां पुरुषाणां दुरात्मनाम् ॥ 409॥ शिवस्य दर्शनं सायं प्रदोषे दुर्लभं ध्रुवम् । सायं दृष्ट्वा महादेवं यः पूजयति सादरम् ॥ 410॥ स सर्वपापनिर्मुक्तः शिवसायुज्यमेष्यति । प्रातमध्याह्नतः सायं निशि वा योऽर्चयेच्छिवम् ॥ 411॥ स जन्मकोटिपापेभ्यः सद्यो मुच्येत सर्वथा । तावत्पापानि तिष्ठन्ति न यावच्छिवमर्चयेत् ॥ 412॥ पापक्षयो भाग्यवृद्धिरायुर्वृद्धिः क्षणे क्षणे । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ 413॥ आयुरारोग्यमैश्वर्यं तत्वज्ञानमनामयम् । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ 414॥ शत्रुनाशो दुःखनाशो मोहनाशश्च सर्वथा । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ 415॥ विद्यावृद्धिः पुत्रवृद्धिर्वंशवृद्धिस्तथैव च । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ 416॥ शिवलिङ्गार्चकासाध्यं न किञ्चिदपि सर्वथा । यत्प्रसादांशलेशस्य लेशेनापि जनार्दनः ॥ 417॥ वैकुण्ठं प्राप शत्रूंश्च जघानार्च्यैव शङ्करम् । यतन्ते यत्प्रसादार्थं विष्णुब्रह्मादयः सुराः ॥ 418॥ ॥ इति शिवरहस्यान्तर्गते ऋषि द्विजप्रोक्तं शिवार्चनोपदेशं 1 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 399\-418॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् . 399-418.. Notes: While speaking in context of Revāliṅgam ##रेवालिङ्गम्## (Nārmadaliṅgam ##नार्मदलिङ्गम्##), थे ड्विज ##द्विजः## delivers Upadeśa ##upadesha## about merits of worshiping or even seeing / looking at a Śivaliṇga ##shivali~Nga## and about worshiping Mahādeva Śiva ##mahAdeva shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}