% Text title : Dvijaproktam Shivarchanopadesham 3 % File name : dvijaproktaMshivArchanopadesham3.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| 571-586॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dvijaproktam Shivarchanopadesham 3 ..}## \itxtitle{.. dvijaproktaM shivArchanopadesham 3 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) द्विज उवाच । विभूतिधारणं कृत्वा शिवैकशरणोऽधुना । सर्वाघौघनिवृत्त्यर्थं रुद्रमावर्तय द्विज ॥ 571॥ शिवमन्त्रसमूहोऽयं रुद्राध्यायः शिवात्मकः । अतस्तद्रुद्रपाठेन नश्यत्यघकुलं क्षणात् ॥ 572॥ नामैकमपि रुद्रस्य सर्वपापविनाशकम् । स्वर्गापवर्गफलदं शैवं जप्तं न संशयः ॥ 573॥ कृत्वाप्यघकुलं नित्यं शिवैकशरणो द्विज । यदि रौद्रं जपेन्मन्त्रं सर्वपापैः प्रमुच्यते ॥ 574॥ रुद्रस्मरणमात्रेण महापातककोटयः । विनश्यन्त्यनलक्रान्ताः शलभा इव तत्क्षणे ॥ 575॥ तावदेव हि पापानि यावन्न स्मर्यते शिवः । स्मृते शिवे पातकानि विनश्यन्ति बहून्यपि ॥ 576॥ अशैवा ये भविष्यन्ति ते महापातकालयाः । पापानि स्वालयं त्यक्त्वा तिष्ठन्ति न कदाचन ॥ 577॥ पुण्यालयेषु शैवेषु पुण्यान्येव न संशयः । न तिष्ठन्ति हि शैवेषु पातकानि कदाचन ॥ 578॥ पुण्यैकनिलयः शैवो नाश्रयः पुण्यपापयोः । पुण्यपापाश्रयो नैकस्तेजस्तिमिरयोरपि ॥ 579॥ यदा यत्रोज्ज्वलं तेजो न तत्र तिमिरं तदा । ततो यदा यत्र पुण्यं तदा तत्र न पातकम् ॥ 580॥ ततो यदा यत्र पुण्यं तदा तत्र न पातकम् । मृद्घटे सङ्गृहीतस्य जलस्य क्षरणं यथा ॥ 581॥ तथा शैवकृताघानि क्षरन्त्येव क्षणे क्षणे । अद्यप्रभृति भो विप्र शैवो भूत्वा शिवं यज ॥ 582॥ शिवः शैवकृतां पूजां प्रीत्या गृह्णाति सादरम् । शैवो भूत्वा बिल्वपत्रैर्यः पूजयति शङ्करम् ॥ 583॥ सर्वपापविनिर्मुक्तो भुक्तिं मुक्तिं च विन्दति । शिवलिङ्गार्चनेनैव तुष्टो भवति शङ्करः ॥ 584॥ सन्तुष्टः पार्वतीनाथः प्रयच्छत्येव वाञ्छितम् । शैवो भूत्वा महादेवं पूजय श्रद्धयान्वहम् ॥ 585॥ शिवपूजां कुरु प्रीत्या पातकेभ्यो भयं त्यज । कर्मणा मनसा वाचा भवानीरमणं यज ॥ 586॥ ॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्तं शिवार्चनोपदेशं 3 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| 571\-586॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 23 . 571-586.. Notes: Dvija ##dvija## delivers a detailed Upadeśa ##upadesha## about the merits worship of Rudra-Śiva ##rudra-shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}