% Text title : Gitasundaram % File name : gItasundaram.itx % Category : shiva, kRitI, gItam, aShTaka % Location : doc\_shiva % Author : Sadashiva Dikshita % Latest update : October 2, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gita Sundaram ..}## \itxtitle{.. gItasundaram ..}##\endtitles ## || श्रीः ॥ ॥ शिवाभ्यां नमः ॥ तञ्जापुरच्छत्रपतिश्रीतुलजामहाराजस्य आस्थानविद्वच्छिरोमणिभूतस्य श्रीचोक्कनाथदीक्षितस्य शिष्येण सदाशिवदीक्षितेन विरचितम् गीतसुन्दरम् । \section{prathamaH sargaH} ## Sarga 1## श्लोकानि श्रीमद्\-भोसल\-वंश\-रत्न\-तुलज\-क्ष्मापाल\-चूडामणेः कल्याणं कलयतु सन्ततममी लीला\-विशेषोज्ज्वलाः । कामं हेम\-पयोजिनी\-परिसरे मध्ये\-कदम्ब\-द्रुमं मीनाक्ष्या सह सुन्दरेश्वर\-विभोर्\-अनङ्ग\-नित्योत्सवाः ॥ 1॥ त्यागेश\-देशिक\-निदेश\-वशंवदानां\- आजानभक्ति\-वश\-नीत\-सदाशिवानाम् । श्रीचोक्कनाथ\-मखिनां निखिलेडितानां\- उल्लासयन्तु मम वाचं\-अपाङ्ग\-लीलाः ॥ 2॥ भारती\-सरस\-केलि\-मन्दिरं सोमसुन्दर\-कथा\-धुरन्धरम् । श्लाघनीय\-सभाव\-बन्धुरं लालयन्तु मम गीत\-सुन्दरम् ॥ 3॥ \section{prathamAShTapadI |} ## आश्तपदि 1## मालविरागेण गीयते । आदितालः । मघवति पर्यटति इतरैर्\-अनुपरतम् । समयसि वृत्र\-वधोदित\-दुरितम् । सोमसुन्दर सुर\-सार्वभौम जय मधुराधिपते ॥ 1॥ (ध्रुवम्) कृपया परिहरसि ऐरावत\-तापम् । तापस\-रोषारोपित\-शापम् । सोमसुन्दर गजमुख\-जनक जय मधुराधिपते ॥ 2॥ रचयसि नीप\-वने नगरीं\-अभिरामाम् । कमला\-कौतुक\-विहरण\-सीमाम् । सोमसुन्दर विश्वविधायक जय मधुराधिपते ॥ 3॥ मलयध्वज\-तनयां कामयसे दयिताम् । विकृतोरोज\-निमज्जन\-मुदिताम् । सोमसुन्दर गिरिजावल्लभ जय मधुराधिपते ॥ 4॥ सहसाविर्भवसि पाण्ड्य\-कुलोद्धरणे । श्रीमीनाक्षी\-पाणि\-ग्रहणे । सोमसुन्दर नव\-मोहनाङ्ग जय मधुराधिपते ॥ 5॥ नियत\-पतञ्जलये ललितादृत\-भरतम् । नृत्यसि शङ्कर नव\-रस\-भरितम् । सोमसुन्दर नित्यानन्द जय मधुराधिपते ॥ 6॥ कुण्डोदर\-जठरे अमिताशन\-धैर्यम् । दिशसि तटाकतयाप्य्\-अनिवार्यम् ॥ सोमसुन्दर अद्भुतचरित जय मधुराधिपते ॥ 7॥ क्षुधितं पालयितुं सृजसि नवान्न\-निधिम् । वेगवतीमपि\-तत्रानवधिम् । सोमसुन्दर हालास्येश जय मधुराधिपते ॥ 8॥ श्लोकानि इन्द्राघं हरते गजेन्द्रं\-अवते वन्यां पुरं कुर्वते कन्यां प्रार्थयते सुमीन\-नयना\-पाणिग्रहं तन्वते । सानन्दं नटते पतञ्जलिकृते कुण्डोदर\-क्षुत्\-कृते गर्तान्\-नमयान्\-नदीं च सृजते शर्वाय तुभ्यं नमः ॥ 4॥ योऽसौ काञ्चनमालया वल\-रिपोर्\-अर्धासनोल्लासिनं हालास्ये मलयध्वजं करुणया संयोज्य सप्तार्णवीम् । स्नातुं योग्य\-दशां\-अदादपि तयोः सारूप्य\-मुक्ति\-श्रियं देवः पाण्ड्य\-धुरन्धरः स दिशतु श्रेयांसि भूयांसि वः ॥ 5॥ \section{dvitIyAShTapadI} ## आश्तपदि 2## भैरवीरागेण गीयते । मिश्रछाप् तालः । कृत\-सप्त\-सागराकारण जगत्\-कारण । मकुट\-घटित\-हिमकरण जय जय पाण्ड्यपते ॥ 1॥ सुरलोक\-नीत\-मलयध्वज वृषभध्वज । हरिणा\-लङ्कृत\-कर\-सरसिज जय जय पाण्ड्यपते ॥ 2॥ जनितो\-ग्रपाण्ड्याख्य\-नन्दन जगदानन्दन । कृत\-तटातका\-मनोरञ्जन जय जय पाण्ड्यपते ॥ 3॥ वलयाद्य्\-आयुध\-दान\-योजित तनय\-भाजित । मधुरापुर\-साम्राज्य\-राजित जय जय पाण्ड्यपते ॥ 4॥ सुत\-शक्ति\-ताडित\-वारिधे विधि\-सारथे । अव्याज\-भव्य\-कृपानिधे जय जय पाण्ड्यपते ॥ 5॥ कनकाद्रि\-दारण\-पण्डित\-सूनु\-खण्डित । वल\-रिपु\-मौलि\-विश्रुत जय जय पाण्ड्यपते ॥ 6॥ निगमान्त\-सिद्धान्त\-बोधन सुकृत\-साधन । कृत\-नत\-जनतानुमोदन जय जय पाण्ड्यपते ॥ 7॥ नवरत्न\-विक्रम\-कारक भव\-तारक । हालास्योदिता\-नन्द\-कोरक जय जय पाण्ड्यपते ॥ 8॥ श्लोकानि देव्याः पदाब्जं\-उपलाद्\-अवरोप्य हस्ते संवाहयन्\-मकुट\-चन्द्र\-सुधाभिषिक्तम् । क्षन्तव्य\-भावि\-सकल\-प्रणया\-पराध कल्याण\-सुन्दर\-विभुः कलयेद्\-अभीष्टम् ॥ 6॥ कल्याणोत्सव\-कौतुकाद्\-उपचितैर्\-अङ्गैर्\-अनङ्गाधिक\- स्मेरैर्\-एधित\-हेम\-रत्न\-रुचिरा\-लङ्कार\-शृङ्गारिताम् । कान्तस्य्\-आगमने विलम्बन\-वशात्\-कामास्त्र\-लक्षीकृतां साम्राज्ञीं मलयध्वजेन्द्र\-तनयां प्राह प्रबुद्धा सखी ॥ 7॥ \section{tR^itIyAShTapadI} ## आश्तपदि 3## वसन्तरागेण गीयते । आदितालः । खेलति काञ्चन\-नलिनी\-तीरे । चन्द्र\-शिखामणि\-रमरवधू\-मणि\-समरस\-विविध\-विहारे ॥ 1॥ (ध्रुवम्) सरस\-कदम्ब\-पराग\-भरालस\-शीतल\-सुरभि\-समीरे । अमृत\-तरङ्ग\-परम्परयाऽर्पित\-शीकर\-मौक्तिक\-हारे ॥ 2॥ दिशि दिशि नियमित\-चन्द्र\-दिवाकर\-मधुमाधव\-परिवारे । शशिमणि\-परिणत\-सोपानान्तर\-चञ्चल\-चारु\-चकोरे ॥ 3॥ मौक्तिक\-हंस\-मुखादृत\-पङ्कज\-रजसा कृत\-पटवासे । मिलित\-परस्पर\-कुसुमायुध\-गतिरति\-मन्मथ\-कृत\-हासे ॥ 4॥ मरकत\-मेचकपत्र\-निरन्तर\-सङ्गत\-कनक\-रथाङ्गे । हरिमणि\-किरणच्\-छुरित\-निशाकर\-रुचि\-घुतिकायित\-भृङ्गे ॥ 5॥ सन्तत\-दर\-चलद्\-अनिल\-समाहृत\-सारस\-सौरभ\-सारे । चिन्तामणि\-गृह\-शिखरोदञ्चित\-चन्द्रक\-रुचिर\-मयुरे ॥ 6॥ अधर\-सुधाधिक\-मधुर\-मनोहर\-दिव्य\-फलागम\-रम्ये । अधिकृत\-कौतुक\-सुर\-नर\-पन्नग\-प्रमदा\-परिचय\-सौम्ये ॥ 7॥ जाति\-विहीन\-वसन्त\-महोदय\-समुदित\-मधुप\-निनादे । जात\-कुतूहल\-नवयुव\-कल्पित\-हालास्यवासि\-विनोदे ॥ 8॥ श्लोकानि लीला\-लोल\-दृगञ्चलेषु सरसालापेषु केलीचलद्\- रत्ना\-लङ्कृत\-कुण्डल\-द्युतिषु च स्मेराधर\-स्फूर्तिषु । भावैर्\-अप्सरसो मुनि\-प्रणयिनीः सम्मोहयन्\-मोदते स्वामी सोमकला\-वतंस\-सुषुमा\-कान्तो वसन्तोदये ॥ 8॥ अद्योदञ्चित\-पञ्चबाण\-विशिख\-प्रख्यात\-पान्थ\-व्यथा\- सन्नद्ध\-प्रतिबुद्ध\-षट्पद\-शुकी\-पारावत\-प्रस्तुताः । श्रीखण्डाचल\-शीतलानिल\-चलन्\-माकन्द\-शाखाशिखा\- मन्दान्दोलित\-नीड\-निर्भर\-कुहू\-कण्ठस्वरा वासराः ॥ 9॥ एते वेगवती\-तरङ्ग\-तरल\-प्रत्यग्र\-पाथोरुहा\- नीतैः शीतल\-सौरभैर्\-विरहिणो भिन्दन्ति मन्दानिलाः । एषा वञ्जुल\-मञ्जरी च शिरसा यद्विक्रमं श्लाघते सोऽयं सून\-शरासनो विजयते रन्ता वसन्तश्रियाम् ॥ 10॥ चूताङ्कुर\-प्रथम\-चर्वण\-गर्वितानां कोलाहलैर्\-मुखरिता वनकोकिलानाम् । उद्दीपनेन मदनस्य तटातकयां वासन्तिकाः सरस\-सौरभं\-आरभन्ते ॥ 11॥ सुराङ्गना\-कल्पित\-कौतुकोत्सव\- प्रपञ्चितानङ्ग\-कला\-कुतूहलम् । उदाहरन्ती घनसार\-सुन्दरं सखी पुनः प्राह तटातकामिति ॥ 12॥ \section{chaturthAShTapadI} ## आश्तपदि 4## कुम्भकाम्भोधिरागः । आदितालः । धरति नवं वरवेषं चिरयति तेन कदम्बवने सखि तव उज्ज्वल\-भूषम् । (ध्रुवम् ॥ चम्पक\-सुन्दर\-दिव्य\-शुभाकृति\-कनकाम्बर\-शशिधारी । मदन\-महोत्सव\-सम्भव\-सम्भृत\-वरयुवती\-मदहारी ॥ 1॥ सरस\-हरिद्रा\-लेप\-मिषेण सुधांशुधरस्य शुभाङ्गम् । विमृशति कापि स्पर्श\-सुखालस\-लीला\-माद्यद्\-अपाङ्गम् ॥ 2॥ लोक\-विलोकन\-दोष\-निवारक\-मृगमद\-बिन्दुं\-उदारम् । एककपोले रचयति काचन नखलेखन\-सुकुमारम् ॥ 3॥ कामपि शुभिका\-लङ्करणोद्धृत\-बाहुलता\-ललिताङ्गीम् । स्मर\-समयोचितं\-अनुनयति श्रित\-कोकिल\-कलरव\-भङ्गीम् ॥ 4॥ अप्सरसां\-उपगानरसैर्\-अनुरञ्जित\-मङ्गल\-गीताम् । नयन\-विलासैर्\-एलाकुञ्जं गमयति सुमशर\-भीताम् ॥ 5॥ कामपि कामकला\-परिशीलित\-रतिसुख\-रचना\-लोलाम् । लज्जयति प्रिय\-सरस\-चमत्कृति\-सत्कृत\-नवनव\-लीलाम् ॥ 6॥ काचिद्\-अलक्तक\-रेखाचित्रं पदकमले रचयन्ती । सूचित\-राग\-नवोदय\-रीतिं स्वयं\-अनुसरति नमन्ती ॥ 7॥ कामपि गुरुकुच\-कुम्भ\-विजृम्भण\-मुदित\-मदालस\-भावाम् । सुखयति हालास्योपवने कृत\-कुसुम\-धनुर्धर\-सेवाम् ॥ 8॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे प्रथमः सर्गः ॥ \section{dvitIyaH sargaH} ## Sarga 2## श्लोकानि अमर\-वनिता\-लास्ये दास्ये महेन्द्रकृते मुदा विहरति शिवे वन्यावन्यां\-अमोघ\-विलासिनि । प्रणय\-विधुता मानाधीना विधाय रहः सखीं स्मर\-शर\-परिश्रान्ता कान्ता तदाह तटातका ॥ 1॥ अपि रजत\-गिरीशं प्राप्य जेतुं कराभ्यां विगलित\-शर\-चापा तेन कामानुरूपा । मधुर\-चतुर\-मुग्धैः कैरपि प्रेमसारैः सखि सरस\-विलासैर्\-अञ्चिता वञ्चितास्मि ॥ 2॥ \section{pa~nchamAShTapadI} ## आश्तपदि 5## मां\-अनुभवितुं धृत\-सुमचापं वसतीवाग्रे शिव\-शुभ\-रूपम् ॥ध्रुवम् ॥ तरलित\-मौलि\-कलाधर\-कोरक\-कलित\-सुधारस\-सेकम् । मदन\-मदालस\-लोचन\-सूचित\-रति\-कौशल\-परिपाकम् ॥ 1॥ दरहसित\-स्फुरिताधर\-दर्शित\-वीटी\-सोरभसारम् । पीत\-पराग\-विधूसर\-केसर\-भासुर\-कुरव\-कहारम् ॥ 2॥ काञ्चन\-रेखा\-त्रय\-परिशोभित\-तिलकित\-रत्न\-कलापम् । गुरुकुच\-मृगमद\-मकरी\-मुद्रित\-कुङ्कुमसार\-विलेपम् ॥ 3॥ विद्रुम\-कोमल\-रक्ताङ्गुलि\-मुख\-नर्तित\-रत्न\-कुरङ्गम् । कर्णोत्तंसित\-कुवलय\-वासित\-लीलापाङ्ग\-तरङ्गम् ॥ 4॥ कर\-धृत\-पावक\-कलित\-प्रत्यय\-नियताचञ्चल\-भावम् । प्रतिकल\-डमरुक\-वादन\-साधित\-कामकला\-रस\-भावम् ॥ 5॥ मञ्जुल\-शिञ्जित\-मञ्जीरोज्ज्वल\-किञ्चिद्\-उदञ्चित\-पादम् । पदगति\-विस्तृत\-ताल\-झलज्झल\-विहितान्धक\-तनुभेदम् ॥ 6॥ मन्दान्दोलित\-कुण्डल\-विलसित\-वितत\-फणामणि\-भासम् । आम्रेडित\-भरतागम\-फणिति\-प्रकटित\-मणित\-विलासम् ॥ 7॥ कुसुम\-शराहव\-कुहना\-पण्डित\-ताण्डव\-मोहन\-वेषम् । वेगवतीजल\-सीकर\-शीतल\-नवहालास्य\-निवेशम् ॥ 8॥ श्लोकानि भुवनविजय\-रक्षा\-चूर्ण\-कीर्णानि भूयः पथिक\-वदन\-शीतांशू\-परागैः परागैः । मधुरस\-विषधारां\-उद्वमन्ति प्रयुङ्त्ते किसलय\-भुजगा\-स्त्राण्यन्तरङ्गाण्य्\-अनङ्गः ॥ 3॥ कुसुम\-विलसन्\-मल्ली\-वल्ली\-निकुञ्ज\-ससम्भ्रम\- भ्रमर\-युवति\-श्रेणी\-वेणीयुते मणिमण्डपे । तरुणिम\-लसद्गर्वे शर्वे विहारिणि मां विना विषम\-विशिखाधीनं दीनं मनो न विनोद्यते ॥ 4॥ \section{ShaShThAShTapadI} ## आश्तपदि 6## काम्बोजी\-रागेण गीयते । मिश्रछाप् तालः । घटय मया सह सखि शशिभूषम् । नवनव\-भाव\-विशेष\-मनोहरया धृत\-मन्मथ\-वेषम् ॥ध्रुवम् ॥ परिणय\-मण्डपं\-उपगतया दरवलित\-दृशा मदयन्तम् । रुचिराङुलि\-धृत\-करतलया नखशिरसा मृदु विलिखन्तम् ॥ 1॥ अविरल\-वर्षित\-मौक्तिकया दरहसितोल्लसद्\-अनुमोदम् । मणिरणितोज्ज्वल\-नूपुरया दृषद्\-आरोपित\-मृदु\-पादम् ॥ 2॥ परिचय\-सङ्गत\-तनु\-लतया श्रितगुरुकुच\-लिकुचाभोगम् । सरस\-करग्रह\-पुलकितया स्मर\-चकितोदयद्\-अनुरागम् ॥ 3॥ केलिगृहं निशि भाजितया रतिसुख\-रचने रसयन्तम् । करयुग\-पिहित\-पयोधरया मणिकाञ्चीं विश्लथयन्तम् ॥ 4॥ नयन\-निवारित\-साहसया नख\-विकसि\-सुकलाजालम् । अमित\-मदन\-मद\-परवशया दृढ\-परिरम्भण\-बहुलीलम् ॥ 5॥ सुरत\-सुखालस\-लोचनया कृत\-मधुराधर\-रसपानम् । खिन्न\-कपोल\-कुचस्थलया नव\-निधुवन\-कुतुक\-विधानम् ॥ 6॥ विलुलित\-कुन्तल\-कुण्डलया कर\-लालित\-कुच\-कलशान्तम् । विलसित\-वीरायित\-कलया दर\-मुकुलित\-सरस\-दृगन्तम् ॥ 7॥ उपरत\-कलरव\-कूजितया चिर\-परिचित\-हृदयं\-उदारम् । श्रमजल\-बिन्दु\-परिष्कृतया स्मृत\-हालास्य\-वन\-विहारम् ॥ 8॥ श्लोकानि आयान्त्या कनकाब्जिनी पथि मया साकूतं\-आलोकिते देवे निर्जर\-कामिनी\-परिषदि प्रत्यग्र\-लीला\-रसम् । सद्यः स्विद्यद्\-उरःस्थलं सचकित\-व्यापरितार्धेक्षणं सव्याज\-स्मयमान\-वक्त्र\-कमलं वैलक्ष्यं\-आलक्ष्यते ॥ 5॥ उद्यद्\-वेगवतीतरङ्ग\-निकर\-व्यक्तानुपूर्व्या स्पृशन्\- रोमाञ्चं जनयन्\-कदम्ब\-मुकुलोल्लासोपलम्भ\-क्रमात् । भृङ्गी\-कोक\-कपोत\-कोकिल\-रवैर्\-आशान्तरं पूरयन्\- बन्धुर्\-गन्धवहस्तनन्धय इह प्रत्यङगं\-आलिङ्गति ॥ 6॥ प्रान्त\-भ्रान्त\-दृगन्त\-लील\-मुदित\-भ्रू\-वल्लरी\-चापलं चिन्ता\-निश्चल\-कर्णपूरं\-असम\-प्रश्नोत्तर\-प्रक्रियम् । आकल्यानति\-कौतुकं सुरवधू\-बिब्वोक\-जात\-स्पृहं भावैः कैरपि शङ्करः प्रतिलतागेहं परिक्रामति ॥ 7॥ स्मरोपदेश\-स्मृत\-भाव\-बन्धां तटातकां वेगवती\-तटेषु । अन्विष्य रथ्यासु लता\-गृहेषु रसालमूलं गिरिशः सिषेवे ॥ 8॥ \section{saptamAShTapadI} ## आश्तपदि 7## भूपाल\-रागेण गीयते । मिश्रछाप् तालः । शिव शिव वसन्त\-समये साधुना विरहेण । (ध्रुवम् ॥ तां\-अवाप्य विनोदयामि कदा मनो मदनेन । तापकारितयाभियातिरिवाद्य यो मम तेन ॥ 1॥ तां\-अभिन्न\-तनुं बिभेम्य्\-अधुना हृदि प्रणिधातुम् । जन्मभूमि\-गतां स्मरो बहु बाधयेन्\-मदहेतुम् ॥ 2॥ भावचित्र\-विलेखने कलये कथं कर\-पल्लवम् । तत्कला अपि मानिनीव न सागसो विषया ध्रुवम् ॥ 3॥ तां वियोग\-कृशां विधाय वृथा यदाचरितं मया । तत्फलानि विवृण्वते किमु कोकिला मदसूयया ॥ 4॥ कोप\-रक्त\-दृशेव कोक\-नदेन वेगवती\-क्षते । कीर्ण\-शीकरं\-उद्यतोर्मिकरेण कुप्यति मत्कृते ॥ 5॥ किं करोमि कथं वदामि भजामि कं मदनादृते । जीविता\-वधिर्\-आनतिर्\-मुहुर्\-अङ्गजाय धनुष्मते ॥ 6॥ हन्त कृन्तति चिन्तया तनुं\-आत्मभूरिव मानसम् । तां\-उपेत्य कृत\-व्यथां\-अभिनेतुं\-एनं\-अनागसम् ॥ 7॥ तां\-अहं प्रतिपद्य सत्वरं\-आत्त\-रम्य\-विलासिनीम् । रञ्जयामि कदा रतौ हालास्य\-सौध\-निवासिनीम् ॥ 8॥ श्लोकानि तवविमतं\-अपास्तं वह्निनेत्रं निटाले सपदि दहति चेन्\-मां मन्मथ त्वच्\-छराग्निः । अपहृत\-निजरेखे वंशरत्ना\-पराधिन्\- अहह हिम\-मयूखो दुःसहं किं न कुर्यात् ॥ 8॥ पुरा सारङ्गाक्ष्या विविध\-रस\-भावैर्\-उपचितो वियोग्\-एर्ष्या\-क्रोधात्\-सपदि मदनो मां व्यथयतु । कठोर\-श्रीर्\-अन्तर्\-दहन\-तुहिनासार\-तरला दशायां\-अस्यां मे बत मुकुट\-भूषापि विमता ॥ 9॥ बाणैस्ते मधु\-संस्कृतैर्\-अविरही वध्यः कथं स्याद्\-अतः स्वान्तं प्राप्य मनाग्\-अनार्य चलयन्\-धत्से दशां\-ईदृशीम् । श्रीचेतोभव भावय त्रिजगतां सम्मोहकं त्वां विना देहार्ध\-प्रतिपन्न\-मूर्तिमपि तां को वा वियोक्ता मया ॥ 10॥ दृश्यं सर्वमपि प्रिये तव वपुः श्राव्यं वचस्\-तावकं स्पृश्यं त्वत्कुच\-कुम्भ\-युग्ममपि च घ्रातव्यं\-आस्यं तव । आस्वाद्यं च तवाधरा\-मृतमपि ध्येयं त्वद्\-आलिङ्गनं सर्वं त्वन्\-मयमेव को नु विरहः का वा नियोग\-व्यथा ॥ 11॥ अम्भोरुहं वदनं\-उत्पलं\-ईक्षणं च चूत\-प्रवालं\-अधरं लिकुचावुरोजौ । चाम्पेयदाम वपुर्\-आदधती वनश्रीर्\- एषा तनोति कुतुकानि तटातकेव ॥ 12॥ आमोदैर्\-मधुमेदुरैर्\-अलिकुलैर्\-आरब्ध\-चारु\-स्वनैः सोत्कण्ठैः कलकण्ठ\-कण्ठ\-रणितैः शीतैश्च वाताङ्कुरैः । नीतो हन्त वनाद्\-वनान्तरं\-असौ दृष्ट्वा च तत्रोत्तरं हालास्यं नवरत्न\-सौधं\-अगमद्\-बालेन्दु\-चूडामणिः ॥ 13॥ मधुरा\-नगरोपान्त\-रत्न\-सौध\-विहारिणम् । जगाद मीननयना\-सखी कर्पूर\-सुन्दरम् ॥ 14॥ \section{aShTamAShTapadI} ## आश्तपदि 8## राजसुता रतिरूपा शिव चन्दन\-मलय\-समीर\-सुधाकर\-विरचित\-शतगुण\-तापा । (ध्रुवम् ॥ पश्यति न किमपि दृश्यं\-उदास्ते विशति विषादं\-अवार्यम् । शङ्कर तावक\-विरह\-विचारे चञ्चति मुञ्चति धैर्यम् ॥ 1॥ कनक\-सरोज\-रजोभर\-धूसरमपि तनयाकृत\-हंसम् । भसित\-तिरोहित\-पावकमिव संस्पृश्य क्षिपति नतांसम् ॥ 2॥ फाल\-विलोचन फणिपति\-कङ्कण खण्डित\-चन्द्र\-ललाम । अनल\-शरीर किरात\-वरेति च जपति सदा तव नाम ॥ 3॥ नवघनसारै रुचिर\-शरीरं रचयति मृगमद\-कण्ठम् । निज\-शशिकलया कलित\-वतंसं श्लिष्यति लसद्\-उपकण्ठम् ॥ 4॥ ध्यायति किञ्चन विलिखति किञ्चन कुप्यति जनं\-उपयान्तम् । तुष्यति विजने क्षणमपि शुष्यति स्मृतं\-अनपेक्ष्य भवन्तम् ॥ 5॥ क्षणमिव मरकत\-गृहं\-अधिशेते क्षणमिव नलिनी\-पत्रम् । क्षणमपि कदलीवेदीभागं पारद\-तरल\-चरित्रम् ॥ 6॥ काम\-शरानल\-कवचितमपि निज\-जीव\-कुसुम\-मृदु\-बन्धम् । ध्यानरसेन मुहुः परिरक्षति शङ्कर भवद्\-अनुबन्धम् ॥ 7॥ अलस\-विलोचनं\-अङ्कुरित\-स्मितं\-अनितर\-परिचित\-दास्यम् । अमित\-कुतूहलमिह वाञ्छति तव हालास्येश रहस्यम् ॥ 8॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे द्वितीयः सर्गः ॥ \section{tR^itIyaH sargaH} ## Sarga 3## श्लोकानि दृष्टिं वस्तुषु न प्रचोदयति सा दृष्टानि नापेक्षते सापेक्षाणि न चाददाति न तथा धत्ते गृहीतान्यपि । सुप्तेव प्रतिबोधितेव विमतेवाप्तेव भीतेव च प्रत्य्त्पन्न\-बलेव ते विरहिणी प्रत्याशया प्राणिति ॥ 1॥ चित्रे त्वां चिर\-निर्मितं पुनरपि द्रष्टुं न शक्नोति सा कन्दर्प्\-आकृति\-शङ्कया शशिभयान्\-नादर्शं\-आलोकते । किं वक्ष्ये विरहे तव प्रमथिता निर्वेग\-शङ्का\-शतैर्\- अङ्गानामपि सौरभैर्\-अपकृतिं जानाति मीनेक्षणा ॥ 2॥ \section{navamAShTapadI} ## आश्तपदि 9## देशाक्षिरागेण गीयते । मिश्रछाप् तालः । अम्बिका जगदम्बिका जगतां\-अधिनायिका ॥ ध्रुवम् ॥ शरद्\-अमृत\-किरण\-शुभ्रं\-उदारम् । विरहोचितमिव वहति शरीरम् ॥ 1॥ शिरसि करोति सुधाकर\-कलिकाम् । सुमशर\-चीटीमिव भय\-जनिकाम् ॥ 2॥ रविकिरणारुणमपि च कपर्दम् । व्रतमिव विदधात्यलकविमर्दम् ॥ 3॥ कर\-विवलित\-चन्द्रकला\-घुटिका । जपति किमपि तव सुखसङ्घतटिका ॥ 4॥ करधृत\-पुस्तकं\-एति समोदम् । सरस\-कवितया कमपि विनोदम् ॥ 5॥ हिमकिरणोपल\-तनुरिव शशिना । भवता किरतु सुधा\-रस\-मधुना ॥ 6॥ अलमिह मन्मथ\-विक्रम\-विधिना । परं\-उपयाहि पुरेति सुवचना ॥ 7॥ मनसि वचस्यपि वपुषि वसन्तम् । प्रथयति हालास्येश भवन्तम् ॥ 8॥ श्लोकानि विमोहितां विस्मृत\-बाल\-लीलां वियोग\-दीनां\-अमृतांशु\-मौले । सञ्जीवय त्वं सरसाङ्ग\-सङाद्\- अनङ्गदेवे शपथोऽन्यथा ते ॥ 3॥ व्याप्ता शीतकर\-त्विषेव तरला तस्यास्\-तनुः पाण्डरा सङ्क्रान्तं स्मर\-कार्मुकैरिव मुखं कर्णान्त\-मुग्धेक्षणम् । हृत्वा धैर्यं\-उपागतो बहिरिव श्वासानिलो वेगतश्\- चैतन्यं त्वयि गूहितं विषधरे नाद्यापहर्तुं क्षमः ॥ 4॥ अपि वपुषि समर्पितार्धभागा तव पुरभाग\-निगूहनोत्सुका या । परुष\-विरहिणी कथं नु सैव ज्वलद\-समेषु\-शरानलं सहेत ॥ 5॥ इह मणि\-सदने वसामि तस्या झटिति समानयने सखि त्वरेथाः । इति शिव\-वचसा क्षणाद्\-उपेता तरल\-दृशं पुनराह तां वयस्या ॥ 6॥ \section{dashamAShTapadI} ## आश्तपदि 10## आनन्दभैरवी रागेण गीयते । आदितालः । गिरिजाते पुर\-वैरी मज्जति विपुल\-विषादे । ध्रुवम् ॥ गरमिव नवघनसारं गणयति चकितेन । रविमिव रजनीकरं प्रणमति बहु विनयेन ॥ 1॥ रिपुमिव निज\-हित\-लोकं कलयति करुणेन । गिरिमिव मृगशावकं विचरति चिर\-चलितेन ॥ 2॥ वनमिव मणि\-गृह\-जातं प्रथयति श्वसितेषु । मणिमिव कर\-चालितं विचरति त्वां विपिनेषु ॥ 3॥ शुचिमिव किसलय\-जालं शमयति सलिलेन । शठमिव मलयानिलं प्रशपति सह शपथेन ॥ 4॥ अधिवपुर्\-उदयति तापे त्यजति चन्द्र\-ललाम । निनदति वन\-मधुपे श्लथयति धृत\-सुमदाम ॥ 5॥ विलसति धुरि हालास्ये नयनसुखं\-उपैति । स्फुरति विरह\-रहस्ये सीदति रुजं\-उपयाति ॥ 6॥ श्लोकानि दत्ता जीव\-कला रति\-प्रणयिने यत्र त्वया मुग्धया तस्मिन्\-नीप\-पराग\-पाटलतरे माणिक्य\-सिंहासने । पश्यन्\-उत्सुकं\-अन्तरान्तरचलन्\-नेत्राञ्चलैस्\-त्वामिव स्वामी तावक\-यावकारुण\-दरस्मेराधरं ध्यायति ॥ 7॥ \section{ekAdashAShTapadI} ## आश्तपदि 11## केदारगौलरागेण गीयते । आदितालः । नीप\-वनान्ते मधुरोपान्ते निवसति राज\-किरीटी । चतुरे तादृश\-नवरस\-रसिकं सुखयति नान्यवधूटी ॥ध्रुवम् ॥ तरुण\-शशाङ्कं मृगमद\-पङ्कं तव शिवकृतं\-अपहारम् । सखि परिशीलय सपदि विलोकय घुमुघुमितं घनसारम् ॥ 1॥ चञ्चद्\-अपाङ्गं चतुर\-कुरङ्गं नटयति कर\-कमलेन । स्मरति तवालस\-वलित\-ससाध्वस\-नयन\-विलासमनेन ॥ 2॥ नयति समीरं कुवलय\-हारं परिणत\-मुकुल\-कलापम् । नवहिम\-सलिलं मलयजं\-अतुलं घटयति शयन\-समीपम् ॥ 3॥ मदन\-कलम्बं तव च विलम्बं न हि सहते पुरवैरी । तव शिखि\-चन्द्रक\-रुचिर\-नवांशुक\-परिमल\-विसरविहारी ॥ 4॥ चलति वतंसे श्रयति च हंसे मृदुगतिं\-अनुसर धीरम् । श्रुतिसुख\-रचनं करशुक\-वचनं लालय पथि सुकुमारम् ॥ 5॥ दलति निचोले गलति दुकूले दृढ\-परिरम्भण\-शीलम् । रमय विशङ्कं रचित\-नखाङ्कं शिवं\-अधरामृत\-लोलम् ॥ 6॥ सम\-रति\-सरसं शिवं\-अतिरभसं सुख\-शयितं कुचभारे । कृतमणि\-रणितं विलसित\-मणितं रञ्जय नवसुखसारे ॥ 7॥ मदन\-निदानं मद\-कल\-गानं रहसि निवेदय लास्ये । सखि मणि\-सदने सरसिज\-वदने भज तं नवहालास्ये ॥ 8॥ श्लोकानि किसल\-चलितं कीरालापं पुरो न समीहते ललित\-वलित\-ग्रीवं सास्रं दिशो मुहुर्\-ईक्षते । कलयति करे वक्त्राम्भोजं तवागम\-सम्मुखं ग्लपयति वनं गाढ\-श्वासैः शिवे रमणस्\-तव ॥ 8॥ अस्तं चण्ड\-करस्य वीक्ष्य विमुखो देवः प्रतीक्ष्यान्तरे कान्त्या तेषु नरावृतं जगदिति प्रीणाति सन्ध्यारुणे । ध्वान्तं गाढमिति प्रमुग्ध\-करणो भूयःकलां\-ऐन्दवीं सम्भाव्य प्रणयार्पितां तव तनु\-ज्योत्स्नामपि श्लाघते ॥ 9॥ सञ्चारस्\-तिमिरस्य मुग्ध\-तरुणीं\-आराहव\-प्रक्रिया\- सार\-ख्यापक\-सूत्रधार इव हि व्यग्राभिसार\-क्रमः । सत्यस्मिन्\-दृशि बद्ध\-पुष्प\-धनुषो यूनोर्\-अपारं रहः\- संलापैः सह सम्भ्रमैः सह रतारम्भैः सहालिङ्गनैः ॥ 10॥ इदमिह तटं हेमाब्जिन्यास्\-ततो नवचम्पकः कुरवक\-तरुं वामे कृत्वा रसालं\-उपाश्रितः । तदनु निकटे द्रष्टुं शक्यां\-उपेत्य स सम्भ्रमात्\- सुदति भवतीं गाढाश्लेषैर्\-नयेन्\-मणिवेदिकाम् ॥ 11॥ अय तां गुरु\-कुच\-तान्तां गमन\-श्रान्तां नितम्ब\-भारेण । दृष्ट्वा निकुञ्ज\-शयितां तच्चरितं प्राह शङ्कराय सखी ॥ 12॥ \section{dvAdashAShTapadI} ## आश्तपदि 12## देव विभो महादेव विभो त्वयि चिरसक्ता पाण्ड्यसुता ॥ध्रुवम् ॥ कथमपि कतिपय\-पदं\-अनुचलिता । गुरुकुच\-जघन\-भरेण विवलिता ॥ 1॥ श्वसिति न सौरभ\-मिलद्\-अलि\-भीता । न चलति मलय\-समीर\-विधूता ॥ 2॥ गणयति किमपि मनोरथ\-जालम् । हसति विनिन्दति विभवं\-अवेलम् ॥ 3॥ मुहुरपि कलयति मण्डनं\-अमितम् । दिशि दिशि किरति दृशं सह\-चकितम् ॥ 4॥ तिमिरागतमिव तत्रभवन्तम् । गायति सूचित\-वास\-गृहान्तम् ॥ 5॥ भवद्\-अभिसार\-विलोकन\-कुतुकम् । सफलयतरलित\-चन्दिर\-कलिकम् ॥ 6॥ अपचित\-मृदुल\-रसाल\-किसाला । रचयति शयनं रतिसुख\-लोला ॥ 7॥ जीवति सा तव पुराकृत\-कलया । हालास्ये भवद्\-अर्पिता\-धर\-सुधया ॥ 8॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे तृतीयः सर्गः ॥ \section{chaturthaH sargaH} ## Sarga 4## श्लोकानि अचिरं\-अभिसर त्वं प्रीणय प्राण\-कान्तां त्वदधर\-मधु\-लोला कातरा सा वियोगे । चलितुं\-अनवकाशा मुद्रिता मोहकोशे गणित\-रजनि\-शेषा भृङ्ग\-योषेव खिन्ना ॥ 1॥ अपि चिरयसि चेत्त्वं भावजं वा रुजं वा परिहर परमेश प्राणितुं प्रेयसी ते । परिचय\-सरसानां सा सखीनां वियोगेऽप्य्\- अनुकलयति तापं किं पुनः प्राण\-बन्धोः ॥ 2॥ अद्यैव हन्त कुसुमायुध\-जैत्र\-यात्रा विस्तारिता पट\-कुटी मकराङ्कितेव । आलोक\-भीत\-सकलारि\-कला दशाभिर्\- आबद्ध\-रश्मिर्\-उदिता हरिणाङ्क\-मूर्तिः ॥ 3॥ तपति तनुं हिममानौ विरह\-कृशानौ च दहति बहुभीता । अविरलित\-बाष्प\-पूरं शोकं\-अधीरं वितेने सा ॥ 4॥ \section{trayodashAShTapadI} ## आश्तपदि 13## आहरिरागेण गीयते । झम्पातालः । किं करोमि कथं सहे विफलित\-कठोर\-जीविताहम् ॥ध्रुवम् ॥ अति\-परुष\-कामशरं\-अनुसरति हिमकरे । रति\-कुतुकं\-अपरासु नयति शिति\-कन्धरे ॥ 1॥ अपि तमसि मम वसतिरिव विपिन\-कौमुदी । गिरिश\-मतिरिव बहुल\-कुसुम\-वन\-षट्पदी ॥ 2॥ अनुशोच्य बहु खेदयति चक्रवाकी । नीलकण्ठतयेव नटति केकी ॥ 3॥ तनुमिव हि शोषयति भूषण\-कदम्बम् । कलयति च परवशे गिरिशे विडम्बम् ॥ 4॥ सुरलोक\-वनिताभिर्\-अपि यद्\-अनुयातम् । भावि शल्यं तदिह मम हृदि निखातम् ॥ 5॥ अतिविरहि\-वपुर्\-इदं किमिति धृत\-चेतनम् । अनुभविष्यति किं नु विमुख वृष\-केतनम् ॥ 6॥ अनुचलित\-चन्द्रकलं\-अनुवलित\-कन्धरम् । स्फुरति मम मानसं स्फुरित\-मधुराधरम् ॥ 7॥ मदन\-शशि\-मलय\-गिरि\-पवन\-वैरस्यम् । जित्वा कदा यामि नव्य\-हालास्यम् ॥ 8॥ श्लोकानि देवः पुष्पवने विलास\-रसिकः किं हेमनाथारतः किं वा सार\-तरेण भद्र\-वनिता\-गानेन सम्मोहितः । यद्वा वैश्यसुता\-कर\-ग्रह\-सुखान्नेष्टे निवृत्यै कुतः सारज्ञः प्रणयी युवा समरसोऽप्यद्यापि नैवागतः ॥ 5॥ अथानुनेतुं शशिखण्ड\-चूडं चिराद्\-अलब्धा\-वसरां\-उपेताम् । सखीं विलोक्य प्रियं\-अन्यकान्ता\- वशीकृतं दुष्टं\-इवाह गौरी ॥ 6॥ \section{chaturdashAShTapadI} ## आश्तपदि 14## कापि नवललिता वशयति शिवं\-अङ्गज\-पालिता ॥ध्रुवम् ॥ मदन\-मदोदित\-वदन\-विकासा । रतिसुख\-लालस\-नयन\-विलासा ॥ 1॥ दरहसित\-स्फुरिताधर\-बिम्बा । तरुणिम\-मद\-मत्त\-वितत\-नितम्बा ॥ 2॥ सरभ\-सपरिरम्भ\-गुम्फित\-पुलका । चिर\-परिशीलित\-नख\-दन्त\-कलिका ॥ 3॥ सकुतुक\-समरस\-केलि\-कलापा । कुच\-कुम्भ\-कौसुम्भ\-कलित\-विलेपा ॥ 4॥ नव\-मदनाहव\-सम्भृत\-लीला । मणि\-कुण्डल\-बिम्ब\-चुम्बि\-कपोला ॥ 5॥ She enjoys ever\-new passionate sports, during which the ear\-rings kiss her cheeks. (5|| काञ्ची\-मणि\-रणितोचित\-मणिता । स्मर\-समरोद्धत\-नटन\-विवलिता ॥ 6॥ चल\-दलकाहत\-कर्ण\-शिरीषा । दर\-मीलितेक्षण\-दर्शित\-तोषा ॥ 7॥ प्राणप्रियासीति कथित\-मनोज्ञा । हालास्य\-पुर\-वास\-रचित\-प्रतिज्ञा ॥ 8॥ श्लोकानि कान्तः कन्दुक\-खेलद्\-अङ्घ्रि\-कमल\-व्यत्यस्त\-नृत्य\-क्रमै\- रागः स्वीयं\-अपाकरिष्णुरपि हा तिष्ठेत मह्यं कदा । औत्सुक्याद्\-अनुरञ्जनाद्\-अनुपदस्पर्शाद्\-अनुप्राप्य मां\- आश्लिष्येद्\-अनुलालयेद्\-अनुवदेद्\-आनन्दयेद्वा कदा ॥ 7॥ मन्दो निन्दतु चन्दनाचल\-मरुद्\-व्यालीव केलीशुकी कान्तोऽरुन्तुद\-वाचं\-उच्चरतु हा कामोऽपि भीमायताम् । किं वक्ष्यामि कथं कठोर\-विरहे सन्तप्ततया यन्मया शीतांशुर्\-मम जन्म\-वंश\-गुरुरप्य्\-अद्यैव वैरायते ॥ 8॥ अत्रान्तरे पुष्प\-वनाभिसारे सौन्दर्यं\-अन्यादृशं\-आवहन्तीम् । कैवर्त\-कन्यां चकमे पुरारिर्\- इत्थं सखी प्राह सुमीन\-नेत्राम् ॥ 9॥ \section{pa~nchadashAShTapadI |} ## आश्तपदि 15## मुखारिरागेण गीयते । मिश्रछाप् तालः । यतते कुसुमायुध\-समरे मधुर\-सुधांशुर्\-अधुना ॥ध्रुवम् ॥ जित\-मणि\-मुकुरे स्मित\-पुर\-रुचिरे कामिनी\-गण्ड\-तले । घटयति वदनं सविलास\-मदनं विधुमिव सुधा\-मण्डले ॥ 1॥ शितमुख\-रचने रमणी\-रशने शुकतुण्ड\-शिखरोपमे । नवनव\-मधुरं जित\-बिम्बं\-अधरं वितरति रति\-सम्भ्रमे ॥ 2॥ परिचय\-पृथुले गुरुकुच\-युगले मञ्जुल\-मकरीदले । सृजति विशङ्कं सरस\-नखाङ्कं मणिमिव कनकाचले ॥ 3॥ रतिगति\-चतुरे रशना\-मुखरे खेलति पृथु\-जघने । परिचित\-नलिने यमुना\-पुलिने हरिरिव रुचिर\-घने ॥ 4॥ चिकुर\-विभागं नयति सरागं लावण्य\-पूर\-पथम् । विलसद्\-अकुटिलं सिन्दूर\-पटलं रविमिव तिमिर्\-आवृतम् ॥ 5॥ स्मर\-चाप\-तरले भ्रुकुटी\-युगले लोचन\-गुण\-रञ्जिते । श्रित\-फाल\-फलकं मृगमद\-तिलकं शरमिव कामयते ॥ 6॥ कुचगिरि\-वहने कचभर\-नहने मदयति बहु मोदते । गायति गीतं रति\-सुख\-जातं नृत्यति विवशायते ॥ 7॥ उपवन\-सविधे प्रतिकल\-विविधे चुम्बन\-बन्ध\-शते । तरलित\-चिकुरे तरुणी\-निकरे हालास्यपती राजते ॥ 8॥ श्लोकानि काञ्ची\-चञ्चल\-किङ्किणी\-कलरवैः कर्णामृतं कल्पयेद्\- वेणी\-सौरभ\-सम्पदा सहजया घ्राण्प्सितं पूरयेत् । भाग्यानाम्\-अधिदेवता नयनयोः सैवोपलभ्येत वेत्य्\- आशास्ते स विशङ्कते विवलते त्वां वीक्षते शङ्करः ॥ 10॥ आमोदो रति\-कौशले बहुमतिः कन्दर्प\-सारस्वते सौजन्यं मृदु\-भाषणे सखि कथं विस्मार्यते मायिना । स्थाने धूर्त\-शिखामणिः स रमते धन्यासु वन्यासु वा यातायातदये समान\-हृदये चिन्ता दुरन्ता मम ॥ 11॥ \section{ShoDashAShTapadI} ## आश्तपदि 16## या सुखिता सखि शम्भुना या सुखिता । (ध्रुवम् ॥ मुकुट\-घटित\-शशधर\-शकलेन । न बिभेति सा नवहिम\-सलिलेन ॥ 1॥ मधुर\-समधुरिम\-लसद्\-अधरेण । न जहाति सा मुदं\-अलि\-निकरेण ॥ 2॥ सहकार\-किसलय\-मृदुल\-शयेन । न दुनोति सा हृदि मधु\-समयेन ॥ 3॥ दरहास\-विकसित\-मुखमधुरेण । न तनोति सा शुचं\-अतनु\-शरेण ॥ 4॥ मृगमद\-सुरभित\-वसनाञ्चलेन । न दधाति सा परिभवं\-अनिलेन ॥ 5॥ प्रतिकल\-नवनव\-शुभ\-रचनेन । न तनोति सा रुजमपि विजनेन ॥ 6॥ सललित\-समरस\-सुविहरणेन । न बिभर्ति सा रुषं\-उपचरणेन ॥ 7॥ अनुरत\-हालास्य\-पुर\-निलयेन । समुपैति सा नवमणि\-वलयेन ॥ 8॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे चतुर्थः सर्गः ॥ \section{pa~nchamaH sargaH ||} ## Sarga 5## श्लोकानि न किं ते दाक्षिण्यं पवन न किं\-आमोद\-समयः प्रसीद प्राणोऽसि प्रणयिनं\-अनुप्रापय मनाक् । श्वसन्तं हा हन्तज्वलयसि मनोजाग्निं\-अधुना जगत्प्राणस्येदं बत मलय\-बन्धो किं\-उचितम् ॥ 1॥ किञ्चिच्\-चलापाङ्ग\-निदेश\-मात्राल्\- लीलावतीनां कुशलं विधातुः । कन्दर्प कुत्र्\-आत्मभुवस्\-तवापि संहार\-पारुष्यमिदं प्रसक्तम् ॥ 2॥ निर्वेद\-सङ्कल्प\-विकल्प\-जालैर् नीत्वा कथञ्चिद्\-रजनीं प्रभाते । स्मरातुरापि प्रणमन्तं\-अग्रे नवागसं शङ्करं\-आह गौरी ॥ 3॥ आलिप्तं निटिले तव प्रियतमा\-सीमन्त\-सिन्दूरकं सङ्क्रान्तो नयनाञ्चले नववधू\-कर्पूर\-वीटी\-रसः । इन्द्धे कज्जल\-कालिमा कलुषवद्\-बन्धूक\-शोणाधरे लब्धं सर्वं\-अभीष्टं\-आशु भवता धन्योऽसि मान्योऽसि मे ॥ 4॥ \section{saptadashAShTapadI |} ## आश्तपदि 17## मलहरिरागेण गीयते । आदितालः । साधु पुरहर साधु विषधर साधितवानसि कामम् । तां\-उपलालय सोमकलाधर या तव दिशति ललामम् ॥ध्रुवम् ॥ मृदुपद\-रञ्जित\-नवलाक्षारस\- संवलितं तव फालम् । उदयारुण\-रुचिरार्ध\-विभासित\- विधिं\-अनुसरति सलीलम् ॥ 1॥ पृथुल\-पयोधर\-कुङ्कुम\-रस\-दृढ मुद्रितं\-उरसि समोहम् । कथयति वर्तुल\-मण्डल\-युगलं वरतनु\-कुच\-परिणाहम् ॥ 2॥ एककलावति भवति पुरा शिव शेखरमात्रं\-उदारम् । बहुल\-नखेन्दु\-कलाभिर्\-अलङ्कृतं\- अधुना लसति शरीरम् ॥ 3॥ रजनी\-जागर\-चुम्बन\-लालस कोकनदाधिक\-शोणम् । लोचन\-युगलं तव रति\-साहसं\- अनुवदति स्मयमानम् ॥ 4॥ विद्रुम\-मरकत\-मौक्तिक\-घटितं कुङ्कुम\-पङ्किल\-हारम् । उरसि निधाय वृथा वचनैरपि किरसि सुधारस\-सारम् ॥ 5॥ नवनवबन्ध\-विशेष\-विनोदित\- युवति\-शतं तव गात्रम् । मृगमद\-कुङ्कुम\-रजनी\-कज्जल\- यावक\-विरचित\-चित्रम् ॥ 6॥ कैतव\-कौशलमपि तव विदितं तां\-उपयाहि समौनम् । स्वादुसक्तु\-गमित\-प्रणयामिव न गणय मामपि नूनम् ॥ 7॥ तावक\-जनमपि तादृश\-सुखमपि किमिति विहाय विषादम् । कलयसि हालास्याधिप मा कुरु पुनर्\-अलसासु विवादम् ॥ 8॥ श्लोकानि अङ्गं शृङ्गार\-तुङ्गं तरुणिम\-विततेर्\-अन्तरङ्गा अपाङ्गा वक्त्रं शीतांशु\-मित्रं जयतु मधुकर\-श्रेणिका वेणिका ते । दक्षो वक्षोज\-भारः स्मर\-समर\-समारम्भ\-सम्भावनीयः कान्ते क्लान्ते सखि त्वं कथमसि विमुखी मान्मथेऽपि प्रपञ्चे ॥ 5॥ तदनु स्मृत\-विरहां तां विरस\-स्वान्तां विषाद\-सङ्क्रान्ताम् । प्रकटित\-पशुपति\-चरितामाली मलयध्वजां प्राह ॥ 6॥ \section{aShTAdashAShTapadI} ## आश्तपदि 18## यरकलकाम्भोजिरागेण गीयते । आदितालः । सुन्दरं सोमसुन्दरम् । नन्दय सखि शरद्\-इन्दु\-मुखम् ॥ध्रुवम् ॥ अयि शिवं\-अनुनय सन्त्यज कोपम् । जनयसि सरसे किमु परितापम् ॥ 1॥ रुचिर\-तद्\-अङ्गुलि\-परिचय\-पृथुलम् । सफलय सपदि पयोधर\-युगलम् ॥ 2॥ तव मधुराधर\-मधुरिम\-रसिकम् । सकृद्\-अवलोकय समरस\-कुतुकम् ॥ 3॥ विफल\-विचार\-विषाद\-विदूना । सीदसि किमिति कलावति दीना ॥ 4॥ प्रतिवदसि प्रियतमं\-उपयातम् । तं घटयसि परयुवती\-जातम् ॥ 5॥ करगतं\-अमृतं विकिरसि बाले । अहह कुतूहल\-कुसुमित\-लीले ॥ 6॥ अचिरं\-उपाश्रय कुवलय\-नयने । शङ्करं\-अभिनव\-किसलय\-शयने ॥ 7॥ सुगुण\-निधे देवि कुरु मम वचनम् । स्मर\-हालास्याधिप\-रतिरस\-रचनम् ॥ 8॥ श्लोकानि प्राप्तश्च प्रार्थनीयः सुदति वदति च प्रेमसारानुसारं वामे कामेषु\-भिन्नं वपुर्\-अतिमृदुलं पश्य पश्यालिकस्य । मानं मौनं च मा गाः सखि सुखय रतौ सत्वरा जित्वरा त्वं रन्तुर्\-भर्तुर्\-वधूनां\-अभिलषित\-सुख\-प्रापणः श्लाघनीयः ॥ 7॥ तस्मिन्\-दिनान्त\-समये सहसा गिरीशो दोषा\-नुचिन्तन\-कषायित\-लोचनां ताम् । आराद्\-उपेत्य विनयेन मुहुः श्वसन्तीं सव्रीड\-नम्र\-वदनः स्वयं\-इत्युवाच ॥ 8॥ \section{ekonaviMshAShTapadI |} ## आश्तपदि 19## मुखारिरागेण गीयते । झम्पातालः । प्रिये मीननयने विसृज मयि रोषं\-अविचारम् । रहसि कृत\-दूषणं रमणि मम भूषणं कलय परिरम्भं\-उपहारम् ॥ध्रुवम् ॥ प्रसरतु तव प्रणय\-सरसं\-अवलोकनं भजतु जगद्\-अमृतरस\-सेकम् । वचनमपि सप्रेम यदि भवति तावकं वशयामि मदनं\-अतिलोकम् ॥ 1॥ तरुणि तव लोचनं न कलय रुषारुणं दलित\-कोकनद\-दल\-समानम् । विविध\-रति\-साहसैर्\-अधिरजनि जागराद्\- अनुरागं\-अनुवहतु नूनम् ॥ 2॥ कलकण्ठि किमिति मयि दोष\-परिगणनेन मुखरयसि मुख\-कमल\-नालम् । स्मर\-समर\-काहली\-कलकल\-विजृम्भितं मणितं\-अनुनय मधुर\-लीलम् ॥ 3॥ श्वसित\-पवनेन परिशीलयसि वेपथुं विद्रुम\-लताङ्गि किं\-अधीरम् । विषम\-रति\-रभसेन कुच\-लिकुच\-ताण्डवं वियति कल्पय तरल\-हारम् ॥ 4॥ प्रतिफलित\-ताटङ्क\-मणि\-किरण\-रञ्जितं न तिरय करेण सुकपोलम् । घनसार\-वीटिका\-कबलं\-अतिसौरभं देहि मम जित\-मधुर\-जालम् ॥ 5॥ ललित\-वलित\-ग्रीवं\-उन्नमित\-वदनं\-अयि मयि किं\-अनुचिन्तनं\-अपारम् । रदनदर\-संसर्ग\-निर्गलन्\-मधुरसं वितर मधुराधरं\-उदारम् ॥ 6॥ गजदनुज\-कुम्भ\-दृत\-मुक्ताफलोज्ज्वलं मणिसरं गमय कुच\-भारम् । अनुयातु शशिकला तारक\-समाजमिव मम करज\-रेखानुवारम् ॥ 7॥ हंसक\-झलञ्झलित\-मुखर\-पद\-पङ्कजं मम हृदि निधेहि सुकुमारम् । स्मर\-ताप\-शमनाय वर्षतु सुधारसं हालास्य\-कृत\-राज्य\-भारम् ॥ 8॥ श्लोकानि यदि च कुपितं चेतो हेतुं विनैव तव प्रिये प्रहर परुषं वेण्या वाण्या विनिन्द रुषं त्वज । अहह दहति क्रूरो मारः प्रयुज्य शरान्\-बहून्\- व्यथित\-वपुषं वामे भामे कथं समुपेक्षसे ॥ 9॥ दिशि मम दरस्मेरां दृष्टिं दिशेद्\-अवलोक्य\-मां त्रिचतुर\-पदं प्रत्युद्गच्छेन्\-नितम्ब\-भरालसा । उपगतमपि प्रेमावेशान्\-निगूहन\-चुम्बन\- प्रथम\-वचनैर्\-धन्यं कुर्यात्\-प्रिये भवती कदा ॥ 10॥ अनुनय\-विनयाभ्यां प्रापयित्वा प्रसादं गतवति मधुरेशे मञ्जु सङ्केत\-कुङ्जम् । तदनु शबर\-नेत्रां प्राप्य काचित्\-प्रदोषे चतुरतरं\-अवादीद्\-रत्नपेटीं दधाना ॥ 11॥ \section{viMshAShTapadI} ## आश्तपदि 20## कल्याणीरागेण गीयते । मिश्रछाप् तालः । कान्ते शशिमकुतं\-अभिसर । कातर\-लोचने ॥ध्रुवम् ॥ तव हृदया\-नुसरण\-चतुरं रति\-कौशल\-गरिम\-धुरीणम् । वेगवती\-तट\-कुसुमित\-वञ्जुल\-कुञ्जे कृत\-मृदुगानम् ॥ 1॥ नवमणि\-काञ्ची\-कलरव\-बोधित\-शुक\-कोकिल\-परिवारम् । प्रतिपदं\-अनुनय जघन\-स्तन\-भर\-विघ्नित\-गमन\-विचारम् ॥ 2॥ अहमहमिकया नवनव\-कुसुम\-मधूलि\-चलद्\-अलिगुञ्जे । नटति विलोकय नव\-पवनाहत\-मञ्जरिका\-नवकुञ्जे ॥ 3॥ कनक\-दुकूल\-चकच्चकित\-स्तन\-कलश\-युगान्तर\-लग्नम् । मृदु परिवेलय मणिसरं\-उपकुरु करकमलेन वलग्नम् ॥ 4॥ शङ्कित\-नवजलद्\-आगम\-तिमिर\-विलोकन\-नटित\-मयूरम् । अयनं\-उपाश्रय विविध\-पराग\-भरालस\-मलय\-समीरम् ॥ 5॥ नयन\-विलास\-विनिर्मित\-कुवलय\-मालिकयैव वनान्तम् । भूषय दरहसिताङ्कुर कुसुमैर्\-उपसर सखि तव कान्तम् ॥ 6॥ अवगतमेव सखीभिर्\-उदाहर तव पति\-समरस\-भावम् । स्फुरद्\-अधरं मुहुर्\-उपचित\-पुलकं न तिरय भवद्\-अनुभावम् ॥ 7॥ अनति\-विभूषणं\-अखिला\-वयवं प्रिय\-घटनाय तवाङ्गम् । कलय विलासिनि वशितानङ्गं हालास्याधिपसङ्गम् ॥ 8॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे पञ्चमः सर्गः ॥ \section{ShaShThaH sargaH} ## Sarga 6## श्लोकानि रन्तुः पुष्पवतीं दिवा दिनमणेर्\-भूयः प्रदोषागमे तामिस्रालि\-मिषाद्\-अकीर्त्ति\-पटली व्याप्नोति सर्वा दिशः । किं चेहाभिसरद्\-वधूकचमरामोद\-प्रिया षट्पद\- श्रेणिर्\-नील\-सरोज\-कानन\-धिया व्यग्रा परिक्रामति ॥ 1॥ तनु\-प्रभा\-कल्पित\-चारु\-चित्रकं सलील\-संव्यानमिव स्तनान्तरे । निरन्तरायं परिरम्भ\-सम्भ्रमं कलावतीनां तनुते चिरं तमः ॥ 2॥ \section{ekaviMshAShTapadI} ## आश्तपदि 21## घण्टारागेण गीयते । झम्पातालः । पश्य ललिते शङ्कर\-विलासम् । पश्य ललिते ॥ध्रुवम् ॥ जलद\-रुचि\-वलभिद्\-उपलाकर\-घने । विलस सखि विद्युदिव मीननयने ॥ 1॥ कनकमहि\-परिलसित\-धातु\-निकरे । इह निवस मणिरिव सुगन्धि\-चिकुरे ॥ 2॥ शशि\-किरण\-विशद\-तट\-सौध\-निकटे । इह भव चकोरीव चन्द्र\-मकुटे ॥ 3॥ नलिनी\-दला\-रचित\-मृदुल\-शयने । इह चर मरालीव मन्द\-गमने ॥ 4॥ वनपवन\-दरदलित\-सुमविताने । इह निनद रतिरिव सुललित\-गाने ॥ 5॥ कोमल\-तमालदल\-कृत\-कुटीरे । इह जय मयूरीव सुगुणहारे ॥ 6॥ अतिरुचिर\-नवरत्न\-कुट्टिमपदे । इह विहर मञ्जीर\-शिञ्जित\-पदे ॥ 7॥ अतिशयित\-हालास्य\-स्थल\-सद्\-उपवने । इह रमय शिवमवित\-सकल\-भुवने ॥ 8॥ श्लोकानि निसर्ग\-कच\-सौरभ\-प्रतिपद\-प्रतिष्ठापके तव प्रियतमे सखि प्रसव\-चाप\-तापाधिके । प्रमर्दित\-घनस्तन\-स्तबक\-लिप्त\-कस्तूरिका\- करम्बित\-कराम्बुजे न कलय प्रतीपं वृथा ॥ 4॥ आलीषु किल दाक्षिण्यात्\-केलीशुक\-सहायिनी । सानन्द\-मदना प्राप मीनाक्षी सुन्दरेश्वरम् ॥ 5॥ \section{dvAviMshAShTapadI} ## आश्तपदि 22## मध्यमावतीरागेण गीयते । आदितालः । मधुराधिपतिं परिचित\-समरस\-भावम् । सा ननन्द समवेक्ष्य समाहित\-कुसुम\-सरासन\-भावम् ॥ध्रुवम् ॥ मीनाक्षी सविलास\-समागम\-समुदित\-बहुविध\-लीलम् । विमल\-कलानिधिमिव शरद्\-उज्ज्वल\-राका\-रञ्जन\-शीलम् ॥ 1॥ विशदं\-उरःस्थलं\-अधिगत\-नवमणि\-खचित\-मनोहर\-भूषम् । अमृत\-पयोनिधि\-मध्यभागमिव समणिद्वीप\-विशेषम् ॥ 2॥ गौरी\-कुच\-भरं\-अनुकलयन्तं सरस\-कटाक्ष\-विहारम् । कनक\-महीधर\-शिखराञ्चितमिव पारिजात\-सुमहारम् ॥ 3॥ कुङ्कुम\-रजसा गलनील\-रुचिं विदधतं\-उपरि सुदूरम् । चलित\-कदम्ब\-पराग\-विधूसरमिव मधुकरं\-अनुवारम् ॥ 4॥ कलित\-कपोल\-विकास\-दरस्मितं\-अनुरत\-मदकल\-गीतम् । प्रेमपूरं\-अतिलङ्घित\-वेलं बहिरिव मुहुर्\-अनुयातम् ॥ 5॥ सित\-सुकुमार\-शरीरं\-उदञ्चित\-विद्रुम\-राग\-दुकूलम् । राजहंसमिव नवयावक\-रस\-रञ्जित\-पक्ष\-विलोलम् ॥ 6॥ मरकत\-वलय\-विभूषित\-पाटल\-कोमल\-करयुग\-सीमम् । वर\-तापिञ्छ\-स्तबकालङ्कृत\-पल्लव\-शरमिव कामम् ॥ 7॥ निटिल\-विराजित\-काश्मीर\-तिलकं\-अमित\-कुतूहल\-सान्द्रम् । हालास्य\-पुरी\-सौध\-शृङ्ग\-मणि\-रुचि\-रञ्जितमिव चन्द्रम् ॥ 8॥ श्लोकानि दरस्मेरापाङ्ग\-स्फुरित\-मृदु\-शोणाधर\-दलं चलत्\-कर्णोत्तंसं कुसुम\-शयनोपान्तगमने । तदानीं मीनाक्ष्याः पति\-समरसा\-लोक\-कुतुकाद्\- उदीतो रोमाञ्चः स्मर\-समर\-रक्षा\-कवचितः ॥ 6॥ लीलाशुकं प्रियतमस्य करे विधातुं सव्रीड\-सस्मित\-ससाध्वसं\-उद्यतायाः । तस्या मनोभव\-विलास\-वशंवदाया आलीजनैर्\-उपगता बहिरेव वृत्तिः ॥ 7॥ तदनु विजने केली\-कुञ्जे सपल्लव\-मल्लिका\- कुवलय\-दलाकल्पे तल्पे तरङ्गित\-वीक्षणाम् । सरस\-ललित\-प्रेम\-स्थेम\-प्रपञ्चन\-कातरां\- अनुकल\-नवव्रीडां कान्तां जगाद जगत्पतिः ॥ 8॥ \section{trayoviMshAShTapadI} ## आश्तपदि 23## नादनामक्रियारागेण गीयते । आदितालः । ललिते सपदि सदाशिवम् । समरसं\-अनुभव कातरम् ॥ध्रुवम् ॥ प्रविश यवनिकां निविश ममाङ्के रम्भोरु प्रियसारे । मामिव पाणि\-स्पर्श\-विलोलं तव शुकं\-अनुवद धीरे ॥ 1॥ विसृज विशृङ्खल\-रतिगत\-वैभव\-विरस\-विलज्जित\-भेदम् । विदलित\-शेष\-निचोलं\-इवार्पित\-गुरुकुच\-सन्धि\-विषादम् ॥ 2॥ मर्दन\-चञ्चल\-नखकिरणैर्\-अवलोकय कुच\-तट\-रागम् । मदन\-मद\-द्विपकुम्भ\-विजृम्भितमिव सिन्दूर\-परागम् ॥ 3॥ विनमित वेणिकं\-उन्नमिता\-ननं\-अधरा\-स्वाद\-विशङ्कम् । न गमय नखमुख\-घातं\-इमं सखि पुनरिव विरहातङ्कम् ॥ 4॥ मृदुल\-भुजान्तर\-वलयित\-कन्धर\-बहुलित\-रागं\-अपारे । मां\-आलिङ्ग्य सुमाशुग\-तप्तं स्नपय सुखामृत\-सारे ॥ 5॥ रूप\-विलोकन\-वचनाकर्णन\-वदनास्वाद\-सरूपम् । अनुरञ्जय मां\-अतनु\-पराजितं\-अभिमुख\-सरसालापम् ॥ 6॥ अकृत\-श्रुति\-पथ\-लङ्घनमिव तव नयनाकर्ण\-विलासम् । अमृत\-विलङ्घन\-भीरुमिवा\-ञ्चसि मुहुर्\-अधरावधि\-हासम् ॥ 7॥ समरति\-परवश\-सञ्जीवनमिव मलय\-समीर\-कुमारम् । अनुरत\-मणित\-विलासैर्\-अनुनय नवहालास्य\-विहारम् ॥ 8॥ श्लोकानि आशास्यं मम पूरयेति सरसं सम्प्रार्थितायास्\-तदा वक्तुं किञ्चिद्\-उदञ्चितेऽधरदले मन्दाक्षमग्नं वचः । अंसावर्तितं\-आननं पुलकितं ताटङ्क\-रत्न\-प्रभा\- रम्यं गण्डतलं मुहुर्\-विवलिता दृष्टिः प्रियस्याधरे ॥ 9॥ प्रेम\-पूर\-परीवाह\-कटाक्ष्\-आविष्कृत्\-आशयः । शङ्करः प्राह मीनाक्षीं साकूतं रन्तुं\-इच्छया ॥ 10॥ \section{chaturviMshAShTapadI} ## आश्तपदि 24## कलयाधुना मदनाहवं मीनाक्षि नयनोत्सवम् । (ध्रुवम् ॥ सरस\-दृगञ्चलभल्ल\-पुरस्कृत\-नखार्ध\-चन्द्र\-प्रकरे । विलसति निष्क्रममाण\-मनोभव\-कुञ्जर\-कुम्भ\-कुचान्तरे ॥ 1॥ शुक\-पिक\-कोकिल\-चन्दिर\-मारुत\-मधुमाधव\-परिवारे । दिशि दिशि सज्जित\-मधुर\-शरासन\-सुमशर\-विविध\-विहारे ॥ 2॥ मणित\-विजृम्भित\-काहलि\-कलकल\-रव\-मुखरे रत्यगारे । मणि\-रशनाकृत\-जयघण्टाध्वनि\-मिश्रित\-हंसक\-रणित\-भरे ॥ 3॥ नवनव\-विकसित\-रोमाञ्च\-कवचित\-तदिद्\-उपमान\-शरीरे । वशयति मां\-अवशं रति\-साहस\-तत्व\-निरूपण\-सुन्दरे ॥ 4॥ अविरल\-सङ्गत\-सून\-शराञ्चित\-सरस\-रसाल\-किसाले । विरहि\-मनोगत\-मर्म\-निकृन्त\-नक्रकच\-धुरन्धर\-शीले ॥ 5॥ दृढ\-परिरम्भण\-चुम्बन\-ताडन\-कारित\-घर्मज\-शीकरे । मधुरिम\-भरित\-शरास\-विलास\-कन्दलितास्य\-निशाकरे ॥ 6॥ मलय\-समीरण\-चञ्चल\-कुन्तल\-मधुपावृत\-मुख\-पङ्कजे । त्रिजगद्\-अहङ्कृति\-जलनिधि\-शोषण\-मण्डन\-मण्डित\-कुम्भजे ॥ 7॥ विजयरमा\-प्रथमागम\-मङ्गल\-वाद्यक\-वादन\-सम्भ्रमे । नवरस\-भरित\-विलास\-समेधित\-नवहालस्य\-गृहोत्तमे ॥ 8॥ श्लोकानि प्रत्यङ्गं स्पृशतः करौ नियमितौ यद्\-बाहुमूले तया स्थानाद्\-उच्चलतो यद्\-ऊरु\-घटनं श्रोणी\-तटेनाहतम् । वक्षोजात\-वली\-तरङ्ग\-जघनाभोग\-श्रियं पश्यतो दष्टोऽयं मधुराधरोऽस्य तदिदं शृङ्गार\-वीरायितम् ॥ 11॥ तत्तद्\-भाव\-कला\-विलासकतया कामः कृतार्थस्\-तयोर्\- उन्मृष्ट\-श्रमवारि\-शीकरतया धन्योऽस्तु मन्दानिलः । दत्तान्योन्य\-जयश्रियोः समरति\-प्रोत्साहन\-प्रौढयोर्\- गौरीशङ्कर\-मौलिचन्द्रकलयोर्\-भाग्यं तदन्यादृशम् ॥ 12॥ इति श्रीमत्\-परमशिवातिवादिमूर्धन्यस्य सदाशिव\-दीक्षितस्य कृतिषु चतुःषष्टि\-लीलासङ्ग्रहे गीतसुन्दरे षष्ठः सर्गः ॥ ॥ समाप्तं गीतसुन्दरम् ॥ ॥ शिवार्पणमस्तु ॥ ## Composed by Sadashiva Dikshita Disciple of Sri Chokkanatha Dikshita Crest jewel of Asthana Vidvans of Chatrapati Sri Tulaja Maharaja of Thanjavur \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}