गौरीश्वरस्तुतिः

गौरीश्वरस्तुतिः

श्रीगणेशाय नमः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव । तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥ श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ २॥ एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते । मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥ ३॥ इति गौरीश्वरस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : gaurIshvarastutiH
% File name             : gaurIshvarastutiH.itx
% itxtitle              : gaurIshvarastutiH
% engtitle              : gaurIshvarastutiH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org