% Text title : Ghusrineshvara Mahatmya Varnanam % File name : ghusRRiNeshvaramahAtmyavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 19| 1-34॥ % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ghusrineshvara Mahatmya Varnanam ..}## \itxtitle{.. ghusR^iNeshvaramahAtmyavarNanam ..}##\endtitles ## ईश्वरः \- अस्त्येकं क्षेत्रमबले घुसृणीश्वरसञ्ज्ञकम् । ज्योतिर्लिङ्गं महादेवि श्रृणु तन्महिमां पुनः ॥ 1॥ हृतरत्नाः पुरा सर्वे क्षीरसागरपूर्वकाः । समुद्रास्तेषु सम्भूय तपोऽतप्यन्त दारुणम् ॥ 2॥ परिम्लानमुखाः सर्वे वेलाकल्लोलवर्जिताः । हृतमण्डं यथा भाति दधिभाण्डं सुराधिपे ॥ 3॥ निस्सारभूता निःसाराः सागरा मामुपाययुः । भस्मनोद्धूल्य सर्वाङ्गं रुद्राक्षवरकङ्कणाः ॥ 4॥ जपन्तः शतरुद्रीयं पञ्चाक्षरपरायणाः । लिङ्गपूजापरा नित्यं घुसृणीशार्चने रताः ॥ 5॥ बिल्वपत्रैश्च कमलैः रक्तनीलोत्पलैरपि । ततः कालान्तरे देवस्तेषां प्रादुरभूत्पुरः ॥ 6॥ दृष्ट्वा शिवं तुष्टुवस्ते समुद्रा मां तदाम्बिके । पुण्यमार्यं पुरारातिमरातिं मन्मथस्य च ॥ 7॥ अन्तकस्य च देवेशं महेशं वृषभध्वजम् । अन्धकान्तकमाशास्यं त्रियम्बकमुमासखम् ॥ 8॥ प्रणमामो महादेवमुदाराङ्गं कपर्दिनम् ॥ 9॥ महोदाराद्रत्नहारोरुकण्ठं भुसुण्ठीकराब्जं गरानीलकण्ठम् । गृणद्रुद्रजाप्याघहारं हरन्तं महाकामठत्वक्(?) परीतं लुठन्तः । सदा नो भवाब्धौ परित्राहि शम्भो ॥ 10॥ तवाङ्घ्रिद्वन्द्रार्च्याविधिनियतभारात्मकतया सदा नेदिषुश्चेत्त्वयि च सहितो जापनपरः । स एवानुग्राह्यस्तव हि सततं हृद्यतम इत्यहो भावो भावैर्भवहर भवाब्धिं स तरते ॥ 11॥ तव गुणगणगणना वा केन कार्या महेश श्रुतिशिखरनिविष्टः शान्तचित्तैकगम्यः । भुवनभवनमध्ये कश्चिदस्त्येव शम्भो तव पदकमलोत्थामोदसम्मोदितात्मा ॥ 12॥ अस्मिन्महत्यर्णवगस्त्वमीशो विश्वेश आशास्य इति प्रतीतः । निषङ्गभूतान्भयतश्च सागरान् अस्मानथो पाहि महेश दिष्ट्या ॥ 13॥ (दृष्ट्या) इति सागरवाक्यानि श्रुत्वाऽहं गिरिजे तदा । तेषां प्रसन्नो ह्यभवं तांस्तदा पूरयामि वै ॥ 14॥ रत्नैरनर्घ्यैः शतशस्तिमिङ्गिलगणैस्तदा । पुरान्धकासुरं हत्वा तद्रक्ताक्तं करे मम ॥ 15॥ न धार्यमिति देवेशि भूमौ शूलं महत्तरम् । तदा त्यक्तं मया देवि घुसृणीश्वरसन्निधौ ॥ 16॥ शूलपातमभून्नाम्ना तत्तीर्थं सुमनोहरम् । तत्सागरजलैः पूर्णं शूलपातं महत्सरः ॥ 17॥ वसन्ति शैवा नियतं शूलपातसरस्तटे । पञ्चाग्निनिरताश्चान्ये वायुभक्षास्तथापरे ॥ 18॥ अश्मकुट्टा महादेवि दन्तोलूखलिनस्तथा । सर्वे मल्लिङ्गपूजाभिः नयन्त्यायुर्मुनीश्वराः ॥ 19॥ भस्माभ्यक्ताः सदा गौरि शिवनामजपादराः । तत्र तान्सततं दृष्ट्वा निलिम्पा भयकम्पिताः ॥ 20॥ इन्द्रोपेन्द्रा वचयित्वा विष्णोर्देवपदेषु च । तेषां वाञ्छा नैव गौरि मत्पादार्चापरायणाः ॥ 21॥ तृणाय ते महेशानि विष्ण्वादीनां पदं शुभम् । मत्पादभाव सकला भावानां भूतयः सदा ॥ 22॥ (सक्तानां) पदे पदे भविष्यन्ति भावुकानि न संशयः । भवानि नियतं सत्यं मम भक्तस्य केवलम् ॥ 23॥ मद्भक्तवर्यैर्ध्यर्त्यस्ता लोकाः सर्वे चतुर्दश । अगस्त्येनापि भक्तेन सागराश्चुलकीकृताः ॥ 24॥ वीरभद्रगणेनापि ब्रह्मविष्ण्वादयः सुराः । दक्षयज्ञे तदा गौरि शिक्षिताश्चापि खण्डिताः ॥ 25॥ एतादृशानां भक्तानां सुरेषु गणनाऽपि न । किं चतुर्दहलोकोत्थश्रिया तेषां भविष्यति ॥ 26॥ आपातमधुरा सा श्रीः संयोगा हि वियोगजाः । धनधान्यानि सर्वाणि रत्नानि विविधं वसु ॥ 27॥ नश्वराण्यतिदुःखानि भयमूलानि शङ्करि । मम भक्तिः सदा गौरि अनश्वरसुखं धनम् ॥ 28॥ मुक्तये मम भक्तिश्च बन्धाय नरकाय च । धनं तद्भौतिकं गौरिं सर्वापन्निलयं सदा ॥ 29॥ आनन्दकन्दं मद्भक्तिर्मोक्षदा कामदा ध्रुवम् । तया भक्त्या विराजन्ते चन्द्ररेखेव शारदी ॥ 30॥ मद्भक्ता नियताः सर्वे वसन्ति शिवपूजकाः । तृणीकृतेन्द्रचन्द्रानां तेषां स्वर्गस्तु तुच्छकः ॥ 31॥ अच्छानां च निरिच्छानां मच्छासनयतात्मनाम् । आनन्दनन्दितस्वान्त आनन्दघनपूजया ॥ 32॥ ते वै शिवरसास्वादनन्दिताखिलवृत्तयः । घुसृणीशपदद्वन्द्वपूजाक्षपितकल्मषाः ॥ 33॥ वसन्ति सततं शैवाः तस्मिन्क्षेत्रे गिरीन्द्रजे ॥ 34॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे घुसृणेश्वरमहात्म्यवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 19| 1\-34॥ ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 19. 1-34.. Notes: Shiva describes to Parvati, the glory and merits of worshipping at Ghusrneshwara Jyotirlinga located near Bhimarathi river. The shloka numbers are maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}