% Text title : Haridvaramahatmye Vishnutapoganganirgamasnanaphala Varnanam % File name : haridvAramAhAtmyeviShNutapogangAnirgamasnAnaphalavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 29|| - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Haridvaramahatmye Vishnutapoganganirgamasnanaphala Varnanam ..}## \itxtitle{.. haridvAramAhAtmye viShNutapoga~NgAnirgamasnAnaphalavarNanam ..}##\endtitles ## (shivarahasyAntargate shivagaurIsaMvAde) IshvaraH \- tapasyantaM haridvAre hariM draShTuM samAgatAH | brahmANDajaM samAruhya sindhuraM vR^itrahA tathA || 29|| lokapAlagaNAH sarve nAradAdyAshcha sha~Nkari | dR^iShTvA taM harimatyugratapasashcha parAyaNam || 30|| brahmA prAhAmarashreShThaM vibudhaiH parivAritaH || \-\-\- brahmA \- kiM te kAryaM samudyuktaM bhavatA tapyate tapaH | himavachChikhare puNye lakShmyA sAkaM hare vada || 31|| tadA pitAmahavacho nishamya hariravyayaH | dhyAtvA mAM sa tadA prAha praNamya parameshvaram || 32|| viShNuH \- vishvoshvaro.ayaM madanAntako.ayaM ga~NgAdharo.ayaM tripurAntako{}.ayam | bhagAntako{}.ayaM hi yamAntako{}.ayaM makhAntako.ayaM cha bhavAntako.a{}yam || 33|| asyaiva devasya maheshvarasya li~NgArchanAt pUtataro.asmi dhanyaH | chakraM sahasrAramidaM sudarshanaM labdhaM tathA.anyairapi durjayo.aham || 34|| tasmAtpurArimArAdhya chakraM labdhaM sudarshanam | daivAsure tadA yuddhe jayAtenAbhavanmama || 35|| tasmAdugrAnmahAdevAdbhavAdbhImAtkapardinaH | lapsye manorathAn brahman tenAhaM tapasi sthitaH || 36|| brahmA \- kaste manoratho viShNo devena tvaM pravodhitaH | purA labdhavarashchAsi devadevAnmaheshvarAt || 37|| viShNuH \- tattathaivAdya me brahman muro nAmAsuro balI | dR^iShTvA vivastrAM matpatnIM ramAM sarvA~NgasundarIm || 38|| krIDantIM sakhibhiH sArdhamasmin sarasi pAvane | kamalAnyupachinvantIM haridvAreshvarArchane || 39|| chakame.athAsuraH kAmAdj~nAstasyAshayo mayA | tadA chakranikR^ittaM tamakArShaM cha vidhe tadA || 40|| tadA sarve munigaNA mAmavochuH praharShitAH | munayaH \- sAdhu sAdhu hare te.adya kR^itaM karma suduShkaram | tapasvijanarakShAyai tapovighnakaraH sadA || 41|| yaj~naghnashcha sadA pApI surANAmapi kaNTakaH | ki~nchAyaM devadeveshAtpUrvaM labdhavaro.asuraH || 42|| bhaktashcha devadeveshe tasmAchChApairna yojitaH | bhaktasya hanane pApamamitaM khalu vai hare || 43|| atra tatpApashAntyarthaM haridvAreshamIshvaram | tapasA toShayasvAdya pUjayA cha sadA haram || 44|| sarvatra niShkR^itirdR^iShTA shivadrohe na niShkR^itiH | tasmAchChivaikasharaNaH shivAtpUto bhaviShyasi || 45|| ityukto munibhirbrahmanbhaktasya hananena hi | prapataM pApasamUhaM me tasmAdyakShye maheshvaram || 46|| sapApeShvapi bhakteShu kiM punaH puNyakarmasu | ityuktvA devadeveshaM haridvAreshamIshvaram || 47|| praNamya parayA bhaktyA tuShTAva hariravyayam || \-\-\- viShNuH \- tara~NgavilasajjaTaM vR^iShatura~NgakheladgatiM bhuja~NgakR^itaka~NkaNaM harishashA~NkabhArodvaham | pata~NganayanaM sadA muhurana~NgadAhe rataM niSha~NgapayasAnnidhiM kShitirathA~NgamIshaM bhaje || 48|| asa~Ngijanasa~NgataM munijanArchyali~NgasthitaM dR^ishA karuNayA tataM girisutArdhabhAgasthitam | vidhIndrasurasaMstutaM muhurananyabhAvaM gataM prasIdatu bhavAn hi mAM paramapApatApairhatam || 49|| shambho vishvesha bharga trinayana bhagavan pAhi mAmIsha dR^iShTyA dR^iShTvA tuShTo.ahamIsha sthitilayajananApArasaMsAramagnaH | matpApAni vinAshayAshu sutarAM shuddhe pade dehi me snAtuM vAri mahAghahAri bhagavannasmin vare bhUdhare || 50|| \-\-\- sUtaH \- itthaM haristadA stutvA brahmAdivibudhaiH saha | tasmai dishAmi tatsarvaM pratyakShIkR^itavigraha || 51|| IshvaraH \- kiM tvatpriyakaraM viShNo yanmattaH prAptumichChasi | brahmAdyaistaddadasvAdya prasanno.ahaM tavAnagha || 52|| viShNuH praNamya deveshaM varamenamayAchata || viShNuH \- purA tripathagA shambho pAtAlAntarachAriNI | viyatpathagatA tvekA chaikA pAtAlavAhinI || 53|| brahmANdorukaTAhAnme pUrvaM vikramatA mayA | matpAdaghaTTanAjjAtA sApi bhUmitalaM gatAH || 54|| pItA cha jahnunA shambho nilInA sA nR^ipaM gatA | matpAdatoyaM matpApanAshakaM nu kathaM bhavet || 55|| viyatpathagatA tvekA bhagIrathavarAt tvayA | ga~NgAgarvopashAntyarthaM tvayA mUrdhni vidhAritA || 56|| tAmadyeshAna devesha prArthito.asi mayAghahR^it | dehi shambho mahAdeva itthaM prArthitavAn hariH || 57|| haridvAramahAli~NgapAdapIThAdvinirgatA | tadotsR^iShTA mayA ga~NgA divyA tripathagA shive || 58|| tu~Ngaistara~NgairvitatA phullapa~NkajashobhitA | kalhAramAlAvitatA avimuktapantha gatA || 59|| himavachChikharAddevi matpAdatalanirgatA | tasyAM viShNustadA lakShmyA brahmAdivibudhaiH saha || 60|| snAtvA svapApashAntyarthamavimuktaM tadA gataH | nAnAli~NgashatopetaM sa vishveshaM praNamya cha || 61|| stutvA stotravarairviShNuH bilvapatraiH suraiH saha | tuShTAva cha maheshAnaM kR^ipArAshIM tadAmbike || 62|| \-\-\- viShNuH \- utphullakalhAravilolahAraM mandAramallIsumapUjitA~Nghrim | hallIsalAsyapriyayA sametaM malli~NgagaM bilvadalottamA~Ngam || 63|| nishArAjakalAmauliM devarAjasamarchitam | rAjarAjasakhaM vande phaNirAjA~Nghrika~NkaNam || 64|| \-\-\- IshvaraH \- itthaM sa viShNuH stutibhistathA mAM stutvA tadA brahmamukhAmarendraiH | vinirgato matpadalolalIlA madgA~Ngasa~NgAbdhitara~Ngara~Ngam || 65|| || iti shivarahasyAntargate haridvAramAhAtmye viShNutapoga~NgAnirgamasnAnaphalavarNanaM sampUrNam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 29|| \- ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 29.. - Notes: Shri Vishnu along with Shri Lakshmi conducts worship of Shiva at foothills of Himalaya. An asura named Mura tries to misbehave with Lakshmi and incurs wrath of Vishnu, who then has to annihilate him. Having done this, Vishnu turns to worship Shiva for repentance, as Mura was a devotee of Shiva. Vishnu prays to Shiva to re-release Ganga from His dreadlocks so that He can bathe in it to redeem Himself from the sin of killing a Shiva devotee. Vishnu says that Ganga was initially released from His (Vishnu's) own great toe, hence He (Vishnu) will not be able to find the required redemption. He (Vishnu) iterates that Ganga has to be re-released by Shiva so that the redeeming effect can manifest for Him (Vishnu). Shiva obliges thus and Vishnu is relieved of His sin at Haridwareshwara - Haridwara being the place where Ganga was re-released due to efforts of Hari (Vishnu). The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}