% Text title : Haridvareshvaralingasthana Varnanam % File name : haridvAreshvaralingasthAnavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 29|| - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Haridvareshvaralingasthana Varnanam ..}## \itxtitle{.. haridvAreshvarali~NgasthAnavarNanam ..}##\endtitles ## devI \- tvattaH shrutAni kShetrANi puNyAni parameshvara | li~NgAni devadevesha darshanAt puNyadAni cha || 1|| smaraNAnmuktidAnIsha pUjanAd j~nAnadAni cha | avimuktasya mahimA tvayA naivopavarNitaH || 2|| kiM vA tatkAraNaM shambho kimanyat tvatpriya~Nkaram | kShetramasti mahAdeva vada guhyamapi prabho || 3|| iti devyA vachaH shrutvA karuNArasasAgaraH | sha~NkaraH prAha tAM devIM shrR^iNudhvaM munipu~NgavAH || 4|| IshvaraH \- eSha dvAdashali~NgAnAM mahimA jyotiShAM shive | mayA tavAnupUrveNa setihAsaM cha kR^itsnashaH || 5|| avimuktasya mahimA vishveshasyApi vaibhavam | kathayAmyagrato devi sa~NgrahAdadhunoditaH || 6|| triyambakasya mahimA tatra ki~nchinmayoditaH | asminnevAgrato devi saptamAMshe maheshvari || 7|| vaibhavaM vishvanAthasya li~NgAnAM chAnupUrvashaH | kAverI nAma deveshi nadI puNyA saridvarA || 8|| yathA bhAgIrathI ga~NgA vindhyasyottaravAhinI | tathaiva sA mahAdevi vindhyAddakShiNamAsthitA || 9|| tatratyadivyali~NgAnAM kShetrANAmapi sha~Nkari | vaibhavaM kathayAmyagre asminnaMshe hi saptame || 10|| adhunAM sampravakShyAmi haridvArasya vaibhavam | sAvadhAnamanAH puNyaM shrR^iNu bhUdharakanyake || 11|| haridvAramiti khyAtaM tIrthamIshAnatuShTidam | ga~NgAyamunayoryatra prabhedo dR^ishyateM.abike || 12|| tatrAsti li~NgamutkR^iShTaM hariNA pUjitaM purA | tatrAsti vanamunmattagajendraparisevitam || 13|| kareNubhiH parivR^itaM mR^igendrairupashobhitam | himavachChikharaM chAnyat kedArAt pashchime sthitam || 14|| nAnAdrumashatopetaM tapasvijanasevitam | vaikhAnasairvAlakhilyaistathA munigaNairapi || 15|| tapasaH siddhimichChadbhiH tapaHsthAnamanuttamam | ramyashArdUlasaMyuktaH (?) saridbhiH sAgaropamaiH || 16|| nIlatAlIvanopetaM vAtajharjharapatrakam | ga~NgA prabhUtA yatrAsIttatrAsti vimalaM saraH || 17|| kallolamAlAkalitaM tamAlakadalIvR^itam | mandAratarubhiH ChannaM mandamArutavIjitam || 18|| sahasrapatraiH kamalaiH shobhitaM svachChavAlukam | tatrAsti li~NgamIshAni haridvAreshvarAbhidham || 19|| talli~NgamUlato devi ga~NgA yatra vinirgatA | devI \- kathaM ga~NgA mahAdeva haridvAradvinirgatA | ki~ncha tatkaraNaM shambho vada mahyaM maheshvara || 20|| maheshvaraH \- shrR^iNu shailasute bAle vishAlanayane.ambike | viShNuH purA tapastapyan mAmArAdhyAvasachChive || 21|| bhasmAbhyaktatanurdevi tripuNDrAvalibhAsuraH | nIlimAnanabhabhrAjachChAradAbhragaNo yathA || 22|| nIlatoyadamadhyasthatripuNDranaDidudyataH | rudramAvartayaMstasthau mama pa~nchAkSharAdaraH || 23|| haridvAreshvaraM li~NgaM bilvairabhyarchya saMsthitaH | tvatpiturvAruNe devi shikhare ramayA tadA || 24|| kAlaM nitye taporAshiH kAlakAlArchanena hi | ramantaM taM tapasyantaM rudrAkShavaradhAriNam || 25|| rudravinyastamanasaM rudrAdhyAyajapAdaram | phalapuShpANi chinvantI bhartuH pUjAprakalpane || 26|| dIpadA sha~NkarasyAgre pAkakartrI shivAya vai | naivedyaistarpayAmAsa haridvAreshamIshvaram || 27|| utphullakamalairIshaM kamalApi samArchayat | haridvAreshvaraM li~NgaM bilvapatraishcha komalaiH || 28|| || iti shivarahasyAntargate shivagaurIsaMvAde haridvAreshvarali~NgasthAnavarNanaM sampUrNam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 29|| \- ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 29.. - Notes: Shiva introduces to Devi the Vishveshwara (Vishwanatha) Jyotirlinga that would be detailed in Amsa-07; and proceeds to brief Her about Haridwareshwara Linga near River Ganga, where Shri Vishnu worshipped Shiva in order to get relief from the sin of killing an asura because he was also a Shiva devotee. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}