इन्दुमौलिस्मरणस्तोत्रम्

इन्दुमौलिस्मरणस्तोत्रम्

श्रीगणेशाय नमः ॥ कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् । सततमलङ्कुर्वाण प्रणतावनदीक्ष यक्षराजसख ॥ १॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणं दीनमव शम्भो ॥ २॥ दाक्षायणीमनोम्ब्रुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकत्रीं प्रदेहि भम वाचम् ॥ ३॥ पारदसमानवर्णौ नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुमनिशं पातु मामीशः ॥ ४॥ भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे । चिरतरमिह वासं कुरु जगतीं रक्षन् प्रबोधनानेन ॥ ५॥ यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् । वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥ ६॥ यमनियमनिरतलभ्यं शमदममुखषङ्कदानकृतदीक्षम् । रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥ ७॥ यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण । अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥ ८॥ येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् । तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन ॥ ९॥ इति इन्दुमौलिस्मरणस्तोत्रं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : indumaulismaraNastotram
% File name             : indumaulismaraNastotram.itx
% itxtitle              : indumaulismaraNastotram
% engtitle              : indumaulismaraNastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Latest update         : February 20, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org