% Text title : Brahmaproktam Jambudvipe Shivakshetravarnanam % File name : jambUdvIpeshivakShetravarNanambrahmAproktaM.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 127-154|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Jambudvipe Shivakshetravarnanam ..}## \itxtitle{.. brahmAproktaM jambUdvIpe shivakShetravarNanam ..}##\endtitles ## kaliM prApya mahAdevaM yo.archayiShyati sarvadA | na tasmAdadhiko dhanyaH satyaM satyaM na saMshayaH || 134|| yAvatpuNyaM kR^itayuge shivasyAbhyarchanAdbhavet | tataH shataguNaM puNyaM tretAyAM shivapUjanAt || 135|| tretAyAM pUjanAchChambhoryAvatpuNyamavApyate | tato.ayutaguNaM puNyaM dvApare shivapUjanAt || 136|| dvApare shivapUjAto yAvatpuNyamavApyate | tataH koTiguNaM puNyaM kalau sha~NkarapUjaya || 137|| kalAvapi mahAdvIpo jambUdvIpa iti shrutaH | tatra sha~Nkaramabhyarchya duHkhaM nApnoti mAnavaH || 138|| shvetadvIpAdiShu shraddhAbhaktyA cha shivapUjayA | yatpuNyaM tachChataguNaM jambUdvIpe shivArchanAt || 139|| jambUdvIpe cha santyeva shivakShetrANi bhUrishaH | teShu sha~NkaramArAdhya labhyate sukR^itaM bahu || 140|| jambUdvIpe shivakShetre kumbhaghoNAbhidhaM mahat | tasmin kShetre janmamAntrAjjanma na prApyate punaH || 141|| tatra sha~Nkaramabhyarchya yAvatpuNyamavApyate | tataH shataguNaM puNyaM shivArchAyAM chidambare || 142|| chidambare shivArchAto yAvatpuNyamavApyate | tataH shataguNaM puNyaM shrImadvR^iddhAchaleshvare || 143|| vR^iddhAchale shivArchAto yAvatpuNyamavApyate | tataH shataguNaM puNyaM shivArchAto.analeshvare || 144|| tato.apyatyuttamaM kShetramaruNAchalanAmakam | tato.ayutaguNaM puNyaM tatra sha~NkarapUjayA || 145|| tato.apyattyuttamaM kShetraM kA~nchIkShetraM shivAtmakam | tatosyutaguNaM puNyaM tatra sha~NkarapUjayA || 146|| tato dakShiNakailAsaH shivapriyakaro varaH | tato.ayutaguNaM puNyaM tatra sha~NkarapUjayA || 147|| tataH puNyataraM kShetraM shrIshailakShetramuttamam | tato.ayutaguNaM puNyaM tatra sha~NkarapUjayA || 148|| tataH shreShThataraM kShetraM kAshIkShetraM shivAtmakam | tataH koTiguNaM puNyaM tatra sha~NkarapUjayA || 149|| tataH shreShThataraM kShetraM shrImadantargR^ihAbhidham | tataH koTiguNaM puNyaM prApyaM sha~NkarapUjayA || 150|| tatrApyatyuttamaM kShetraM j~nAnavApItaTaM varam | tataH koTiguNaM puNyaM prApyaM sha~NkarapUjayA || 151|| tatrApyatyuttamaM j~neyaM vilAsasthAnamaishvaram | tataH koTiguNaM puNyaM prApyaM sha~NkarapUjayA || 152|| tatrApyatyuttamaM sthAnaM sarvadevastutaM sadA | shivAgAramiti j~neyaM tattu sarvottamottamam || 153|| tatra sAmbo mahAdevaH sarvadevottamottamaH | sarvavedastuto nityaM li~NgAkAreNa tiShThati || 154|| || iti shivarahasyAntargate brahmAproktaM jambUdvIpe shivakShetravarNanaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 127\-154|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 127-154 .. Notes: While delivering the Upadeśa ##upadesha## to Deva-s ##devAH##, Brahmā ##brahmA## tells them about the merits of worshiping Śiva ##shiva## especially during KaliYuga ##kaliyuga## in comparison with the other three Yuga-s ##yugAH## (Kṛta ##kR^ita##, Tretā ##tretA## and Dvāpara ##dvApara##). He further enumerates select Śivakśetra ##shivakShetra## of KaliYuga ##kaliyuga## that are manifest in the Jambūdvīpa ##jambUdvIpa##, and the merits of worshiping Śiva ##shiva## there. These Śivakśetra ##shivakShetra## include: Kumbhaghoṇam ##kumbhaghoNam## (Kumbhakoṇam ##kumbhakoNam##), Cidambaram ##chidambaram##, Vṛddhācaleśvaram ##vR^iddhAchaleshvaram##, Aruṇācalam ##aruNAchalam##, Kāñcī ##kA~nchI##, Dakṣiṇa Kailāsa ##dakShiNa kailAsa##, Śrīśailam ##shrIshailam##, Kāśī ##kAshI##, Śrīmadantargṛham ##shrImadantargR^iham##, Jñānavāpitaṭam ##j~nAnavApitaTam##, Vilāsasthānamaiśvaram ##vilAsasthAnamaishvaram##, Śivāgāram ##shivAgAram##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}