% Text title : kAlabhairava sahasranAma stotram % File name : kAlabhairavasahasra.itx % Category : sahasranAma, shiva, stotra % Location : doc\_shiva % Author : Traditional % Transliterated by : Ravin bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin bhalekar, Ravi Raghavan % Description-comments : uDDAmaretantre umAmaheshvarasa.vAde. See corresopnding nAmAvalI. % Latest update : October 10, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kalabhairava sahasranAma stotram ..}## \itxtitle{.. कालभैरवसहस्रनामस्तोत्रम् अथवा स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम् ..}##\endtitles ## श्री गणेशाय नमः । कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् । पप्रच्छ पार्वतीकान्तं शङ्करं लोकनायकम् ॥ 1॥ पार्वत्युवाच । देवदेव महादेव सर्वज्ञ सुखदायक । आपद्दुःखदरिद्रादि पीडितानां नृणां विभो ॥ 2॥ यद्वित्तं सुखसम्पत्तिधनधान्यकरं सदा । विशेषतो राजकुले शान्ति पुष्टि प्रदायकम् ॥ 3॥ बालग्रहादि शमनं नाना सिद्धिकरं नृणाम् । नोक्तपूर्वञ्चयन्नाथ ध्यानपूजा समन्वितम् ॥ 4॥ वक्तुमर्हस्य शेषेण ममानन्द करं परम् । ईश्वर उवाच । स्तवराजं महामन्त्रं भैरवस्य शृणु प्रिये ॥ 5॥ सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् । स्मरणात्स्तवराजस्य भूतप्रेतपिशाचकाः ॥ 6॥ विद्रवन्त्यभितोभीताः कालरुद्रादिवप्रजाः । एकतः पन्नगाः सर्वे गरुडश्चैकतस्तथा ॥ 7॥ एकतो घनसङ्घाताश्चण्डवातोयथैकतः । एकतः पर्वताः सर्वे दम्भोलिस्त्वेकतस्तथा ॥ 8॥ एकतो दैत्यसङ्घाताह्यकतः स्यात्सुदर्शनम् । एकतः काष्ठ सङ्घाता एकतोग्निकणोयथा ॥ 9॥ घनान्धकारस्त्वेकत्र तपनस्त्वेकतस्तथा । तथैवास्य प्रभावस्तु स्मृतमात्रे न दृश्यते ॥ 10॥ स्तवराजं भैरवस्य जपात्सिद्धिमवाप्नुयात् । लिखित्वायद्गृहे देवि स्थापितं स्तवमुत्तमम् ॥ 11॥ तद्गृहं नाभिभूयेत भूतप्रेतादिभिर्ग्रहैः । साम्राज्यं सर्वसम्पत्तिः समृद्धि लभ्यते सुखम् ॥ 12॥ तत्कुलं नन्दते पुंसाम्पुत्रपौत्रादिभिर्धृवम् । पार्वत्युवाच । यस्त्वया कथितो देव भैरवः स्तोत्रमुत्तमम् ॥ 13॥ अगण्य महिमा सिन्धुः श्रुतो मे बहुधा विभो । तस्य नामान्यनन्तानि प्रयुतान्यर्बुदानि च ॥ 14॥ सन्ति सत्यं पुरा ज्ञातं मया वै परमेश्वर । सारात्सारं समुधृत्य तेषु नाम सहस्रकम् ॥ 15॥ ब्रूहि मे करुणाकान्त ममानन्द वर्द्धन । यन्नित्यं कीर्तयेन्मर्त्यः सर्वदुःखविवर्जितः ॥ 16॥ सर्वान्कामानवाप्नोति सर्वसिद्धिञ्च विन्दति । साधकः श्रद्धयायुक्तः सर्वाधिक्योर्कसद्युतिः ॥ 17॥ अप्रधृष्यश्च भवति सङ्ग्रामाङ्गण मूर्द्धति । नाग्निचोरभयं तस्य ग्रहराज भयं न च ॥ 18॥ न च मारी भयं तस्य व्याघ्रचोरभयं न च । शत्रुणां शस्त्रसङ्घाते भयं क्वापि न जायते ॥ 19॥ आयुरारोग्यमैश्वर्यं पुत्र पौत्रादि सम्पदः । भवति कीर्तनाद्यस्यतत्ब्रूहि करुणाकर ॥ 20॥ ईश्वर उवाच । नाम्नां सहस्रं दिव्यानं भैरवस्य भवत्कृते । वक्ष्यामि तत्त्वतः सम्यक् सारात्सारतरं शुभम् ॥ 21॥ सर्वपापहरं पुण्यं सर्वोपद्रव नाशनम् । सर्वसम्पत्प्रदं चैव साधकानां सुखावहम् ॥ 22॥ सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् । आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ 23॥ भैरव स्तवराजस्य महादेव ऋषिः स्मृतः । भैरवोदेवताऽनुष्टुप्छन्दश्चैव प्रकीर्तितम् ॥ 24॥ सर्वकार्यप्रसिद्ध्यर्थं प्रीतये भैरवस्यहि । करिष्ये हं जपमिति सङ्कल्प्यादौपुमान्सुधीः ॥ 25॥ अस्य श्रीभैरवसहस्रनामस्तवराजस्य महादेवऋषिः । अनुष्टुप्छन्दः । श्रीभैरवो देवता । मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे श्रीभैरव देवताप्रीत्यर्थे जपे विनियोगः । (ऋषिः शिरसि विन्यस्य छन्दस्तु मुखतो न्यसेत् । देवतां हृदयेन्यस्य ततो न्यासं समाचरेत् ॥ 26॥) ऋष्यादिन्यासः । श्रीमहादेवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीभैरवदेवतायै नमः हृदि । मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिध्यर्थे श्रीभैरवदेवताप्रीत्यर्थे इति विनियोगाय नमः सर्वाङ्गे ॥ भैरवं शिरसिन्यस्य ललाटे भीमदर्शनम् । नेत्रयो भूतहननं सारमेयानुगं भ्रुवौः ॥ 27॥ कर्णयोर्भूतनाथं च प्रेतवाहं कपोलयोः । नासापुटोष्ठ्योश्चैव भस्माङ्गं सर्पभूषणम् ॥ 28॥ अनादिभूतमास्ये च शक्ति हस्तङ्गुले न्यस्येत् । स्कन्धयोर्दैत्यशमनं बाह्वोरतुलतेजसम् ॥ 29॥ पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् । शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ 30॥ उदरे च सदातुष्टं क्षेत्रेशं पार्श्वयोस्तथा । क्षेत्रपालं पृष्ठदेशं क्षेत्रेज्ञं नाभिदेशके ॥ 31॥ पापौघनाशकं कट्यां बटुकं लिङ्गदेशके । गुदे रक्षाकरं न्यस्य तथोर्वो रक्तलोचनम् ॥ 32॥ जानुनीर्घुर्घुरारावं जङ्घयो रक्तपायिनम् । गुल्फयोः पादुकासिद्धिं पादपृष्ठे सुरेश्वरम् ॥ 33॥ आपादमस्तकं चैव आपदुद्धारकं न्यसेत् । पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ 34॥ खड्गहस्तं पश्चिमे च घण्टावादिनमुत्तरे । आग्नेयामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥ 35॥ वायव्ये सर्वभूतस्थमीशान्येचाष्टसिद्धिदम् । ऊर्ध्वं खेचरिणं न्यस्य पाताले रौद्ररूपिणम् । एवं न्यस्य स्वदेहे च षडङ्गेषु ततो न्यसेत् ॥ 36॥ रुद्रमङ्गुष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् । शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् । ब्रह्माणं तु कनिष्ठायां स्तनयोस्त्रिपुरान्तकम् । मांशासिनं कराग्रे तु करपृष्ठे दिगम्बरम् ॥ 37॥ हृदये भूतनाथाय आदिनाथायमूर्द्धनि । आनन्दपदपूर्वायनाथायाथ शिखालये । सिद्धिशाम्बरनाथाय कवचे विन्यस्येत्तथा ॥ 38॥ सहजानन्दनाथाय न्यसेन्नेत्रत्रये तथा । निःसीमानदनाथाय अस्त्रै चैव प्रयोजयेत् ॥ 39॥ एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् । ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ 40॥ OM शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ 41॥ अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बर परिग्रहम् ॥ 42॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ 43॥ दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमशिपाशं च शूलं दक्षिणभागतः ॥ 44॥ डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेय समन्वितम् ॥ 45॥ एवं ध्यात्वा सुसन्तुष्टो जपात्कामानवाप्नुयात् । साधकः सर्वलोकेषु सत्यं सत्यं न संशयः ॥ 46॥ आनन्द सर्वगीर्वाण शिरोशृङ्गाङ्ग सगिनः । भैरवस्य पदाम्भोजं भूयस्तन्नौमि सिद्धये ॥ 47॥ अथ स्तोत्रम् \- OM भैरवो भूतनाथश्च भूतात्मा भूतभावनः । भूतावासो भूतपतिर्भूरिदो भूरिदक्षिणः ॥ 48॥ भूताध्यक्षो भूधरेशो भूधरो भूधरात्मजः । भूपतिर्भास्करि भीरुर्भीमो भूतिर्विभूतिदः ॥ 49॥ भूतो भूकम्पनो भूमिर्भौमो भूताभिभावकः । भगनेत्रोभवोभोक्ता भूदेवो भगवानभीः ॥ 50॥ भस्मप्रियो भस्मशायी भस्मोद्धूलितविग्रहः । भर्गः शुभाङ्गो भव्यश्चभूतवाहनसारथिः ॥ 51॥ भ्राजिष्णुर्भोजनम्भोक्ता भिक्षुर्भक्तिजनप्रियः । भक्तिगम्यो भृङ्गिरिटिर्भक्त्या वेदितविग्रहः ॥ 52॥ भूतचारी निशाचारी प्रेतचारी भयानकः । भावात्मा भूर्भुवोलक्ष्मीर्भानुर्भीमपराक्रमः ॥ 53॥ पद्मगर्भो महागर्भो विश्वगर्भाः स्वभूरभूः । भूतलो भुवनाधीशो भूतिकृद्भ्रान्तिनाशनः ॥ 54॥ भूतिभूषितसर्वाङ्गो भूशयोभूतवाहनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रविघ्ननिवारणः ॥ 55॥ क्षान्तः क्षुद्रः क्षेत्रपश्च क्षुद्रघ्नः क्षवियः क्षमी । क्षोभणो मारणस्तम्भी मोहनो जृम्भणो वशी ॥ 56॥ क्षेपणः क्षान्तिदः क्षामः क्षमाक्षेत्रं क्षरोक्षरः । कङ्कालः कालशमनः कलाकाष्टातनुः कविः ॥ 57॥ कालः कराली कङ्काली कपाली कमनीयकः । कालकालः कृत्तिवासाः कपर्दी कामशासनः ॥ 58॥ कुबेरबन्धुः कामात्मा कर्णिकारप्रियः कविः । कामदेवः कामपालः कामीकान्तः कृतागमः ॥ 59॥ कल्याणः प्रकृतिः कल्पः कल्पादिः कमलेक्षणः । कमण्डलुधरः केतुः कालयोगीत्वकल्मषः ॥ 60॥ करणं कारणंकर्ता कैलासपतिरीश्वरः । कामारिः कश्यपोनादि किरीटी कौशिकस्तथा ॥ 61॥ कपिलः कुशलः कर्ताकुमारः कल्पवृक्षकः । कलाधरः कलाधीशः कालकण्ठः कपालभृत् ॥ 62॥ कैलासशिखरावासः क्रूरः किर्तिविभूषणः । कालज्ञानी कलिघ्नश्च कम्पितः कालविग्रहः ॥ 63॥ कवची कञ्चुकी कुण्डी कुण्डली कर्यकोविदः । कालभक्षः कलङ्कारिः किङ्किणीकृतवासुकिः ॥ 64॥ गणेश्वरश्च गौरीशो गिरिशो गिरिबान्धवः । गिरिधन्वा गुहो गोप्ता गुणराशिर्गुणाकरः ॥ 65॥ गम्भीरो गहनो गोसागोमान्मन्ता मनोगतिः । श्रीशो गृहपतिर्गोप्ता गौरोगव्यमयः खगः ॥ 66॥ गणग्राहि गुणग्राही गगनो गह्वराश्रयः । अग्रगण्येश्वरो योगी खट्वाङ्गी गगनालयः ॥ 67॥ अमोघो मोघफलदो घण्टारावो घटप्रियः । चन्द्रपीडश्चन्द्रमौलिश्चित्रवेशश्चिरन्तनः ॥ 68॥ चतुःशयश्चित्रबाहुरचलश्छिन्नसंशयः । चतुर्वेदश्चतुर्बाहुश्चतुरश्चतुरप्रियः ॥ 69॥ चामुण्डाजनकश्चक्षुश्चलचक्षुरचञ्चलः । अचिन्त्य महिमाचिन्त्यश्चराचर चरित्रगुः ॥ 70॥ चन्द्रसञ्जीवनश्चित्र आचार्यश्च चतुर्मुखः । ओजस्तेजोद्युति धरोजित कामोजनप्रियः ॥ 71॥ अजातशत्रुरोजस्वी जितकालो जगत्पतिः । जगदादिरजोजातो जगदीशो जनार्दनः ॥ 72॥ जननोजन जन्मादिरार्जुनो जन्मविज्जयी । जन्माधिपोजटिर्ज्योतिर्जन्ममृत्युजरापहः ॥ 73॥ जयोजयारि ज्योतिष्मान् जानकर्णो जगद्धितः । जमदग्निर्जलनिधिर्जटिलो जीवितेश्वरः ॥ 74॥ जीवितान्तकरो ज्येष्ठो जगन्नाथो जनेश्वरः । त्रिवर्गसाधनस्तार्क्ष्यस्तरणिस्तन्तुवर्द्धनः ॥ 75॥ तपस्वी तारकस्त्वष्टा तीव्रश्चात्मनिसंस्थितः । तपनस्तापसन्तुष्टश्चात्मयोनिरतीन्द्रियः ॥ 76॥ उत्तारकस्तिमिरहातीव्रानन्दस्तनूनपातू । अन्तर्हितस्तमिश्रश्चस्तेजस्तेजोमयस्तुतिः ॥ 77॥ तरुस्तीर्थङ्करस्त्वष्टातत्वन्तत्वविदुत्तमः । तेजोराशिस्तुम्बवीणस्त्वतिथिरतिथिप्रियः ॥ 78॥ आत्मयोगसमान्मातस्तीर्थदेव शिलामयः । स्थानदः स्थापितः स्थाणुः स्थविष्टः स्थविरः स्थितः ॥ 79॥ त्रिलोकेशः त्रिलोकात्मा त्रिशूलः त्रिदशाधिपः । त्रिलोचनः त्रयीवेद्यः त्रिवर्गस्थः त्रिवर्गदः ॥ 80॥ दूरश्रवा दुष्कृतघ्नोदुर्द्धर्षो दुःसहोदयः । दृढपारी दृढोदेवो देवदेवोथ दुन्दुभः ॥ 81॥ दीर्घायुधो दीर्घतपो दक्षोदुःस्वप्ननाशनः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरासदः ॥ 82॥ दमो दमयिता दान्तो दातादानन्दयाकरः । दुर्वासाद्रिर्देवकार्यो दुर्ज्ञेयो दुर्भगोदयः ॥ 83॥ दण्डिदाहो दानवारिर्देवेन्द्रस्त्वरिमर्दनः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ 84॥ देवासुरमहामन्त्रो देवासुरमहाश्रयः । देवाधिदेवो देवर्षि देवासुरवरप्रदः ॥ 85॥ देवासुरेश्वरो देव्यो देवासुर महेश्वरः । सर्वदेवमयो दण्डो देवसिंहो दिवाकरः ॥ 86॥ दम्भो दम्भोमहादम्भो दम्भकृद्दम्भमर्दनः । दर्पघ्नो दर्पदोद्दप्तो दुर्जयो दुरतिक्रमः ॥ 87॥ देवनाथो दुराधर्षो दैवज्ञो देवचिन्तकः । दक्षारिर्देवपालश्च दुःखदारिद्र्यहारकः ॥ 88॥ अध्यात्मयोगनिरतो धर्मशत्रु धनुर्धरः । धनाधिपो धर्मचारी धर्मधन्वा धनागमः ॥ 89॥ ध्येयोऽग्रधुर्यो धात्रीशो धर्मकृद्धर्मवर्द्धनः । ध्यानाधारो धनन्ध्येयो धर्मपूज्योऽथ धूर्जटिः ॥ 90॥ धर्मधामा धनुर्धन्यो धनुर्वेदो धरातिपः । अनन्तदृष्टिरानन्दो नियमो नियमाश्रयः ॥ 91॥ नलोऽनलो नागभुजो निदाद्यो नीललोहितः । अनादिमध्यनिधनो नीलकण्ठो निशाचरः ॥ 92॥ अनघो नर्तको नेता नियतात्मा निजोद्भटः । ज्ञानन्नित्यप्रकाशात्मा निवृत्तात्मा नदीधरः ॥ 93॥ नीतिः सुनीतिरुन्मत्तोऽनुत्तमस्त्व निवारितः । अनादिनिधनोऽनन्तो निराकारो नभोगतिः ॥ 94॥ नित्यो नियतकल्याणोनगोनिःश्रेयसालयः । नक्षत्रमालिनाकेशो नागहारः पिनाकधृक् ॥ 95॥ न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः । निरावरणविज्ञानो नरसिंहो निपातनः ॥ 96॥ नन्दीनन्दीश्वरो नग्नो नग्नब्रह्म धरोनरः । धर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ॥ 97॥ निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्द्दनः । अनघो निष्कलो निष्ठो नीलग्रीवो निरामयः ॥ 98॥ अनिरुद्धस्त्वनाद्यन्तो नैकात्मा नैककर्मकृत् । नगरेतानगीनन्दीत्द्यानन्दधनवर्द्धनः ॥ 99॥ योगी वियोगी खट्वाङ्गी खड्गी शॄङ्गीखरीगरी । रागी विरागी संरागी त्यागी गौरीवराङ्गदी ॥ 100॥ डमरूमरुक व्याघ्रहस्ताग्रश्चन्द्रखण्डभृत् । ताण्डवाडम्बररुचिरुण्डमुण्डनपण्डितः ॥ 101॥ परमेश्वरः पशुपतिः पिनाकी पुरशासनः । पुरातनो देवकार्यः परमेष्ठी परायणः ॥ 102॥ पञ्चविंशतितत्वज्ञः पञ्चयज्ञप्रभञ्जनः । पुष्करञ्च परम्ब्रह्मपारिजातः परात्परः ॥ 103॥ प्रतिष्ठितः प्रमाणज्ञः प्रमाणम्परमन्तपः । पञ्चब्रह्मसमुत्पत्तिः परमात्मा परावरः ॥ 104॥ पिनाकपाणिः प्रांशुश्चप्रत्ययः परमेश्वरः । प्रभाकरः प्रत्ययश्च प्रणवश्च पुरञ्जयः ॥ 105॥ पवित्रपाणिः पापारिः प्रतापार्चिरपान्निधिः । पुलस्त्यः पुलहोगस्त्यो पुरुहूतः पुरुष्टुतः ॥ 106॥ पद्माकरः परञ्ज्योतिः परापरफलप्रदः । परापरज्ञः परदः परशत्रुः परम्पदः ॥ 107॥ पूर्णः पूरयितापुण्यः पुण्यश्रवणकीर्तनः । पुरन्दरः पुण्यकीर्तिः प्रमादी पापनाशनः ॥ 108॥ परशीलः परगुणः पाण्डुरागपुरन्दरः । परार्थवृत्तिः प्रभवः पुरुषः पूर्वजः पिता ॥ 109॥ पिङ्गलः पवनः प्रेक्षः प्रतप्तः पूषदन्तहा । परमार्थगुरुः प्रीतः प्रीतिमांश्च प्रतापनः ॥ 110॥ पराशरः पद्मगर्भः परः परपुरञ्जयः । उपद्रवः पद्मकरः परमार्थैक पण्डितः ॥ 111॥ महेश्वरो महादेवो मुद्गलो मधुरोमृदुः । मनःशायी महायोगी महाकर्मा महौषधम् ॥ 112॥ महर्षिः कपिलाचार्यो मृगव्याधो महाबलः । महानिधिर्महाभूतिर्महानीतिर्महामतिः ॥ 113॥ महाहृदो महागर्तो महाभूतो मृतोपमः । अमृतांशोमृतवपुर्मरीचिर्महिमालयः ॥ 114॥ महातमो महाकायो मृगबाणार्पणोमलः । महाबलो महातेजो महायोगी महामनः ॥ 115॥ महामायो महासत्वो महानादो महोत्सवः । महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ॥ 116॥ उन्मत्तकीर्तिरुन्मत्तो माधवीनमितोमतिः । महाशृङ्गोऽमृतोमन्त्रो माङ्गल्यो मङ्गलप्रियः ॥ 117॥ अमोघदण्डो मध्यस्थोमहेन्द्रोऽमोघविक्रमः । अमेयोऽरिष्टमथनो मुकुन्दस्त्वमयाचलः ॥ 118॥ मातामहो मातरिश्वा मणिपूरो महाशयः । महाश्रयो महागर्भो महाकल्पो महाधनुः ॥ 119॥ मनो मनोजवो मानी मेरुमेद्यो मृदोमनुः । महाकोशो महाज्ञानी महाकालः कलिप्रियः ॥ 120॥ महाबटुर्महात्यागी महाकोशोमहागतिः । शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ 121॥ मेखली कञ्चुकी खड्गी माली मायी महामणिः । महेष्वासो महीभर्ता महावीरो महीभूजः ॥ 122॥ मखकर्ता मखध्वंसी मधुरो मधुरप्रियः । ब्रह्मसृष्टिर्ब्रह्मवीर्यो बाणहस्तो महाबली ॥ 123॥ कालरूपो बलोन्मादी ब्रह्मण्यो ब्रह्मवर्चसी । बहुरूपो बहुमायो ब्रह्माविष्णुशिवात्मकः ॥ 124॥ ब्रह्मगर्भो बृहद्गर्भो बृहज्ज्योतिर्बृहत्तरः । बीजाध्यक्षो बीजकर्ता बीजाङ्गो बीजवाहनः ॥ 125॥ ब्रह्मब्रह्मविदो ब्रह्मब्रह्मज्योतिर्बृहस्पतिः । बीजबुद्धि ब्रह्मचारी ब्रह्मण्यो ब्राह्मणप्रियः ॥ 126॥ युगादिकृद्युगावर्तो युगाध्यक्षो युगापहा । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 127॥ योगाचार्यो योगगम्यो योगी योगश्चयोगवित् । योगाङ्गो योगसारङ्गो यक्षोयुक्तिर्यमोयमी ॥ 128॥ रौद्रो रुद्र ऋषी राहू रुचिर्त्वं रणप्रियः । अरोगो रोगहारी च रुधिरो रुचिराङ्गदी ॥ 129॥ लोहिताक्षो ललाटाक्षो लोकदो लोककारकः । लोकबन्धुर्लोकनाथो लक्षण ज्ञोथलक्षणः ॥ 130॥ लोकमायो लोककर्ता लौल्यो ललित एव च । वरीयान् वरदो वन्द्यो विद्वान् विश्वामरेश्वरः ॥ 131॥ वेदान्तसारसन्देहो वीतरागो विशारदः । विश्वमूर्तिर्विश्ववेद्यो वामदेवो विमोचकः ॥ 132॥ विश्वरूपो विश्वपक्षो वागीशो वृषवाहनः । वृषाङ्कोथ विशालाक्षो विश्वदीप्तिर्विलोचनः ॥ 133॥ विलोको विश्वदृग्विश्वोविजितात्मालयः पुमान् । व्याघ्रचर्मधरोवाङ्गी वाङ्मयैकविधिर्विभुः ॥ 134॥ वर्णाश्रम गुरुवर्णी वरदो वायुवाहनः । विश्वकर्मा विनीतात्मा वेदशास्त्रार्थ तत्त्ववित् ॥ 135॥ वसुर्वसुमना व्यालो विरामो विमदः कविः । विमोचकश्चविजयो विशिष्टो वृषवाहनः ॥ 136॥ विद्येशो विबुधो वादी वेदाङ्गो वेदविन्मुतिः । विश्वेश्वरो वीरभद्रो वीरासन विधिर्विराट ॥ 137॥ व्यवसायो व्यवस्थानः वीरचुडामणिर्वरः । वालखिल्यो विश्वदेहो विरामो वसुदोवसुः ॥ 138॥ विरोचनो वररुचिर्वेद्यो वाचस्पतिर्गतिः । विद्वत्तमोवीतभयो विश्रुतिर्विमलोदयः ॥ 139॥ वैवस्वतो वसिष्ठश्च विभूतिर्विगतज्वरः । विश्वहर्ता विश्वागोप्ता विश्वामित्रो द्विजेश्वरः ॥ 140॥ विश्वोत्पत्तिर्विश्वसहो विश्वावासो वसुश्रवाः । विश्वरूपो वज्रहस्तो विपाको विश्वकारकः ॥ 141॥ वृषदर्श्वो व्यासकल्पो विशल्पो लोकशल्यहृत् । विरूपो विकृतो वेगी विरिञ्चिर्विष्टरश्रवाः ॥ 142॥ अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः । विबुद्धोऽग्रकरो वेदो विश्वगर्भो विचक्षणः ॥ 143॥ विषमाक्षो विलोमाक्षो वृषभो वृषवर्द्धनः । वित्तप्रदो वसन्तश्च विवस्वान् विक्रमोत्तमः ॥ 144॥ वेद्यो वैद्यो विश्वरूपो विविक्तो विश्वभाजनम् । विषयस्छो विविक्तस्छो विद्याराशिर्वियत्प्रियः ॥ 145॥ शिवः सर्वः सदाचारः शम्भुरीशान ईश्वरः । श्रुतिधर्मानसंवादी सहस्राक्षः सहस्रपात् ॥ 146॥ सर्वज्ञः सर्वदेवश्च शङ्करः शूलधारकः । सुशरीरः स्कन्दगुरुः श्रीकण्ठः सूर्यतापनः ॥ 147॥ ईशानो निलयः स्वस्ति सामवेदस्त्वथर्ववित् । नीतिः सुनीतिः श्रद्धात्मा सोमः सोमतरः सुखी ॥ 148॥ सोमपामृतपः सौम्यः सूत्रकारः सनातनः । शाखो विशाखो सम्भाव्यः सर्वदः सर्वगोचरः ॥ 149॥ सदाशिवः समावृत्तिः सुकीर्तिः स्छिन्नसंशयः । सर्वावासः सदावासः सर्वायुधविशारदः ॥ 150॥ सुलभः सुव्रतः शूरः शुभाङ्गः शुभविग्रहः । सुवर्णाङ्गः स्वात्मशत्रुः शत्रुजिछत्रुतापनः ॥ 151॥ शनिः सूर्यः सर्वकर्मा सर्वलोकप्रजापतिः । सिद्धः सर्वेश्वरः स्वस्ति स्वस्तिकृत्स्वस्ति भूस्वधा ॥ 152॥ वसुर्वसुमनासत्यः सर्वपापहरोहरः । सर्वादिः सिद्धिदः सिद्धिः सत्वावासःश्चतुष्पथः ॥ 153॥ संवत्सरकरः श्रीमान् शान्तः संवत्सरः शिशुः । स्पष्टाक्षरः सर्वहारी सङ्ग्रामः समराधिकः ॥ 154॥ इष्टोविशिष्टः शिष्टेष्टः शुभदः सुलभायनः । सुब्रह्मण्यः सुरगणो सुशरण्यः सुधापतिः ॥ 155॥ शरण्यः शाश्वतः स्कन्दः शिपिविष्टः शिवाश्रयः । संसारचक्रभृत्सारः शङ्करः सर्वसाधकः ॥ 156॥ शस्त्रं शास्त्रं शान्तरागः सवितासकलागमः । सुवीरः सत्पथाचारः षड्विंशः सप्तलोकधृक् ॥ 157॥ सम्राट् सुवेषः शत्रुघ्नोऽसुरशत्रुः शुभोदयः । समर्थः सुगतः शक्रः सद्योगी सदसन्मयः ॥ 158॥ शास्त्रनेत्रं मुखं श्मश्रु स्वाधिष्ठानं षडाश्रयः । अभूः सत्यपतिर्वृद्धः शमनः शिखिसारथिः ॥ 159॥ सुप्रतीकः सुवृद्धात्मा वामनः सुखवारिधिः । सुखानीडः सुनिष्पन्नः सुरभिः सृष्टिरात्मकः ॥ 160॥ सर्वदेवमयः शैलः सर्वशस्त्रप्रभञ्जनः । शिवालयः सर्वरूपः सहस्रमुखनासिका ॥ 161॥ सहस्रबाहुः सर्वेषां शरण्यः सर्वलोकधृक् । इन्द्रेशः सुरसव्यासः सर्वदेवोत्तमोत्तमः ॥ 162॥ शिवध्यानरतः श्रीमान् शिखिश्री चण्डिकाप्रियः । श्मशाननिलयः सेतुः सर्वभूतमहेश्वरः ॥ 163॥ सुविशिष्टः सुराध्यक्षः सुकुमारः सुलोचनः । सकलः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ 164॥ सामगः सकलाधारः सामगानप्रियः शिचिः । सद्गतिः सत्कृतिः शान्तसद्भूतिः सत्परायणः ॥ 165॥ शुचिस्मितः प्रसन्नात्मा सर्वशस्त्रमृतांवरः । सर्वावासः स्तुतस्त्वष्टा सत्यव्रतपरायणः ॥ 166॥ श्रीवल्लभः शिवारम्भः शान्तभद्रः सुमानसः । सत्यवान् सात्विकः सत्यः सर्वजिछ्रुतिसागरः ॥ 167॥ सहस्रार्चिः सप्तजिह्वः सप्तावर मुनीश्वरः । संसारसारथिः शुद्धः शत्रुघ्नः शत्रुतापनः ॥ 168॥ सुरेशः शरणं शर्म सर्वदेवः सताङ्गतिः । सद्धृत्तोव्रतसिद्धिश्च सिद्धिदः सिद्धिसाधनः ॥ 169॥ शान्तबुद्धिः शुद्धबुद्धिः स्रष्टास्तोऽतास्तवप्रियः । रसज्ञः सर्वसारज्ञः सर्वसत्वावलम्बनः ॥ 170॥ स्थूलः सूक्ष्मः सुसूक्ष्मश्च सहस्राक्षः प्रकाशकः । सारमेयानुगः सुभ्रूः प्रौढबाहुः सहस्रदृक् ॥ 171॥ गृहात्मको रुद्ररूपी वषट् स्वरमयः शशी ॥ आदित्यः सर्वकर्त्ता च सर्वायुः सर्वबुद्धिदः । 172॥ संहृष्टस्तुसदापुष्टो घुर्घुरो रक्तलोचनः । पादुकासिद्धिदः पाता पारुष्य विनिषूदनः ॥ 173॥ अष्टसिद्धिर्महासिद्धिः परः सर्वाभिचारकः । भूतवेतालघाती च वेतालानुचरोरविः ॥ 174॥ कालाग्निः कालरुद्रश्च कालादित्यः कलामयः । कालमाली कालकण्ठस्त्र्य्म्बकस्त्रिपुरान्तकः ॥ 175॥ सर्वाभिचारीहन्ता च तथा कृत्यानिषूदनः । आन्त्रमाली घण्टमाली स्वर्णाकर्षणभैरवः ॥ 176॥ फलश्रुतिः । नाम्नां सहस्रं दिव्यानां भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ 177॥ भैरवस्य वरारोहे वरं नामसहस्रकम् । पठते पाठयेद्यस्तु श्रुणुयात्सु समाहितः ॥ 178॥ न तस्य दुरितं किञ्चिन्नमारी भयमेवच । न च भूतभयं किञ्चिन्न रोगाणां भयं तथा ॥ 179॥ न पातकाद्भयं चैव शत्रुतो न भयं भवेत् । मारीभयं चोरभयं नाग्निव्याघ्रादिजं भयम् ॥ 180॥ औत्पातिकं महाघोरं पठते यो विलीयते । दुःस्वप्नजे राजभये विपत्तौ घोरदर्शने ॥ 181॥ स्तोत्रमेतत्पठेद्विद्वान्सर्वदुःखौघनाशनम् । सर्वप्रशममायाति सहस्रपरिकीर्तनात् ॥ 182॥ एककालं द्विकालं वा त्रिकालमथवानिशी । पठेद्यो नियताहारः सर्वसिद्धि च विन्दति ॥ 183॥ भूमिकामो भूतिकामः षण्मासं च जपेत्सुधीः । प्रतिकृत्या विनाशार्थं जपेत्रिशतमुत्तमम् ॥ 184॥ मासत्रयेण सर्वेषां रिपूणामन्तको भवेत् । मासत्रयं जपेद्देवि निशिनिश्चलमानसः ॥ 185॥ धनं पुत्रान् तथादारान् प्राप्नुयान्नात्र संशयः । महाकारागृहे बद्धपिशाचैः परिवारितः ॥ 186॥ निगडैः शृङ्खलाभिश्च बन्धनं परमं गतः । पठेद्देवि दिवारात्रौ सर्वान्कामान्नवाप्नुयात् ॥ 187॥ शतमावर्तनाद्देवि पुरश्चरणमुच्यते । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ 188॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । सर्व कामः प्रदो देवि भैरवः सर्वसिद्धिदः ॥ 189॥ सत्कुलीनाय शान्ताय ऋषये सत्यवादिन । स्तोत्रदानात्सु प्रहृष्टो भैरवोभून्महेश्वरः ॥ 190॥ ॥ इति श्रीउड्डामरे तन्त्रे उमामहेश्वरसंवादे कालभैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम् cha । ## Encoded by Ravin Bhalekar Proofread by Ravin Bhalekar, Ravi Raghavan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}