% Text title : Kashikshetramahimakhyanam % File name : kAshIkShetramahimAkhyAnam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 2 | 6.2-104॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashikshetramahimakhyanam ..}## \itxtitle{.. kAshIkShetramahimAkhyAnam ..}##\endtitles ## \- शिवगौरीसंवादे \- श्रीशिवः \- अस्ति क्षेत्रवरं देवि सर्वक्षेत्रोत्तमोत्तमम् ॥ 6॥ वेदोपगीतमनिशं काशीक्षेत्रमनामयम् । कल्पान्ते सकलान् लोकान् संहृत्य निजमायया ॥ 7॥ काश्यामेव त्वया सार्धं संवसामि शुभानने । काशी त्रिशूलनिलया निर्मला लयवर्जिता ॥ 8॥ पुरातना न सा जन्या प्रलयेऽपि न नश्यति । ममापरा तनुः काशी मत्तो भिन्ना न सा परा ॥ 9॥ सैवाहं नावयोर्भेदः सत्यमेवावयोरिव । नाहं वसामि कैलासे न च मन्दरपर्वते ॥ 10॥ ना वा हिमाचले भद्रे काश्यामेव वसाम्यहम् । वसन्नप्यत्र कैलासे विलासार्थं कदाचन ॥ 11॥ विहाय काशीमनिशं निवसामि मनोरमे । ज्योतिःपुञ्जमयी काशी ज्ञानरूपा मनोरमा ॥ 12॥ तया तु सदृशी (शं) वस्तु नास्ति ब्रह्माण्डगोलके । भूगतापि न भूः काशी निम्नस्थाप्यखिलोन्नता ॥ 13॥ वेदवेद्यापि सा नूनं वेदवेद्या न तत्त्वतः । मत्स्वरूपा यतः काशी ततोऽहमिव तत्त्वतः ॥ 14॥ वेदान्तैरपि सा काशी न ज्ञातुं शक्यते ध्रुवम् । यथा त्वयि मम प्रीतिः तथा काश्यां शुभानने ॥ 15॥ सर्वथा प्रीतिरस्त्येव नात्राप्रीतिः कदाचन । मह्यं त्वमिव सा काशी सर्वदा सर्वसौख्यदा ॥ 16॥ काशी काशीति सततमुच्चरन्निवसाम्यहम् । धर्मैकराशिः सा काशी पापराशिविनाशिनी ॥ 17॥ अविनाशिसुधाराशिराशास्या वशिभिः सदा । बहुभिर्जन्मभिर्नित्यं यदि घोरतरं तपः ॥ 18॥ तप्तं तदा मत्प्रसादात्काश्यां वासो भविष्यति । काशिवासरता मर्त्याः स्वर्गलोकनिवासजम् ॥ 19॥ सुखं सर्वं तिरस्कृत्य निवसन्त्यनिशं मुदा । नोग्रैस्तपोभिर्दानैश्च धर्मैरध्ययनैरपि ॥ 20॥ काशीप्राप्तिर्न लोकानां मत्प्रसादं विना शुभे । काशीप्रकाशकं वस्तु लोके नैव हि दृश्यते ॥ 21॥ चन्द्रो वा भानुरग्निर्वा तत्प्रकाशकरो न हि । या न वेद्या वेदसङ्घैस्तदन्यैरपि साधनैः ॥ 22॥ अवेद्या सा कथं वेद्या काशी लोके शिवात्मिका । स्वर्गभोगमपि त्यक्त्वा देवेन्द्राद्यामराः सदा ॥ 23॥ काशीवासमपेक्षन्ते मुक्त्यर्थं सर्वसाधनैः । सर्वयज्ञतपोदानं धर्माणां फलमुत्तमम् ॥ 24॥ काशीवासात्मकं सत्यं न तस्मादधिकं फलम् । ब्रह्महत्यादिपापानि घोराणि विविधान्यपि ॥ 25॥ काशीति स्मरणादेव क्षणान्नश्यन्त्यसंशयम् । काशीनिवासनिरतान्नरानप्यमरा मुदा ॥ 26॥ नमस्कुर्वन्ति सततं पूजयन्ति स्तुवन्ति च । काशीवाससमुत्पन्नसुखेन सदृशं सुखम् ॥ 27॥ नानुभूतं मया क्वापि क्वचिदप्यमलानने । मन्मनो रमते काश्यां यथा तद्वद्वरानने ॥ 28॥ नान्यत्र रमते चेतः तद्वत्स्वेव हि तादृशम् । सर्वे धर्मस्तुलारूढाः परस्परजिगीषया ॥ 29॥ पुरा श्रीशैलशिखरे श्रीशैलेश्वरसन्निधौ । काशीनिवासजाद्धर्मादन्ये धर्मास्तुलां गताः ॥ 30॥ परस्परं जयं प्राप्ताः प्रथमं ते ततः परम् । काशीनिवाससम्भूतधर्मश्रेष्ठजिगीषया ॥ 31॥ पुनः सर्वे तुलां प्राप्तुमुद्युक्ताः सम्भ्रमान्विताः । श्रीशैलेशस्तदा धर्मान् संवीक्ष्य जयकाङ्क्षिणः ॥ 32॥ उवाच वचनं प्रीत्या सामरूपं जगत्प्रियम् । काशीवासजधर्मेण स्पर्धा कार्या न सर्वथा ॥ 33॥ स सर्वधर्मचक्रेश इति वेदैर्विनिर्मितः । तन्मे न राजते स्पर्धा सा हीनेन न राजते ॥ 34॥ सर्वोन्नतेन तु स्पर्धा स्वनाशायोपपद्यते । लोके नीतिविरुद्धानि कर्माणि विफलानि हि ॥ 35॥ न कुर्वन्त्येव निपुणा नीतिशास्त्रविशारदाः । स्वशक्तिं परशक्तिं च विचार्य समयादिकम् ॥ 36॥ ततः स्पर्धा प्रकुर्वाणा निपुणाः सन्ति सम्मताः । क्व भवन्तोऽनूनवीर्याः क्व सः सर्वोन्नतः परम् ॥ 37॥ क्वानन्तोद्यद्भानुतेजाः क्वात्यल्पाग्न्यणुकप्रभा । ततस्तेन सह स्पर्धा न कर्तव्या कदाचन ॥ 38॥ अल्पस्य महता सार्धं विरोधो नोपजायते । इति श्रीगिरिनाथस्य श्रुत्वा वचनमादरात् ॥ 39॥ विश्वस्य तद्वचः सम्यक् स्पर्धा त्यक्त्वा ययुस्ततः । तस्माच्छ्रुभानने देवि काशीवाससमुद्भवः ॥ 40॥ धर्मों धर्मवरो ज्ञेयो धर्मस्तादृङ्न सर्वथा । यावन्ति सन्ति तीर्थानि पाताले पृथिवीतले ॥ 41॥ सत्यलोकादिलोकेषु तावन्ति सुखदे सदा । काशीं प्रयान्ति श्रीकाशीमर्चयन्ति स्तुवन्ति च ॥ 42॥ काश्यां विवेश्वेषु(श)तीर्थेषु स्नानं कुर्वन्ति यत्नतः । पुण्यक्षेत्राणि सर्वाणि दूरदेशस्थितान्यपि ॥ 43॥ गत्वा काशीं मुदा सम्यक् पूजयन्ति हि तां सदा । देवाः स्वस्वगणैःसाकं विहाय स्वर्गजं सुखम् ॥ 44॥ गच्छन्त्यतीव सन्तुष्टाः काशीं प्रति सदाशिवे । सरस्वत्या सह स्रष्टा काशीवासरतः सदा ॥ 45॥ सत्यलोकं विहायैव काश्यामायाति हृष्टधीः । विष्णुरप्यनघं स्वीयं स्थानं त्यक्त्वा सदा मुदा ॥ 46॥ काश्यां तिष्ठति मामेव लिङ्गरूपिणमर्चयन् । गन्धर्वाः किन्नरा यक्षाः सर्वे स्वस्वगणान्विताः ॥ 47॥ प्रयान्ति सततं काशी काशीपूजनतत्पराः । पाण्डुपर्णाशिनो धन्या मुनयो ब्रह्मवादिनः ॥ 48॥ वाताशनाश्च सततं सन्ति काश्यां मुनीश्वराः । क्षीराब्धिप्रमुखाः सर्वे समुद्राः सन्ततं मुदा ॥ 49॥ काशीपूजार्थमायान्ति रत्नैरभ्यर्चयन्ति ताम् । कामदोग्ध्री स्वयं गत्वा क्षीरेणैवाभिषिच्य ताम् ॥ 50॥ काश्यां तिष्ठति सन्तुष्टा देवलोकं विहाय सा । पुष्पितांः कल्पवृक्षाश्च गत्वा काशीमहर्निशम् ॥ 51॥ पुष्पवृष्टिं वितेनुस्ते काशीपूजापरायणाः । आदित्या वसवः साध्याः सिद्धाश्च स्वगणान्विताः ॥ 52॥ काश्यां शुचिरता नित्यं निवसन्त्यादरेण ते । कश्यपोऽत्रिर्वसिष्ठाद्या ऋषयः शैवपुङ्गवाः ॥ 53॥ विश्वेदेवाश्च सततं काश्यां तिष्ठन्त्यनाकुलाः । अन्येऽपि सत्यलोकादिसत्य(सर्व) लोकनिवासिनः ॥ 54॥ सेर्वेऽपि काश्यामनिशं वसन्ति शिवपूजकाः । काशीं ते दुर्लभां प्राप्य निक्षेपमिव निर्धनः ॥ 55॥ त्यक्तुं मनः कदाचिद्वा न कुर्वन्त्येव सर्वथा । क्षुधिता इव मृष्टान्नं पिपासव इवोदकम् ॥ 56॥ कदाचिदपि तें काशीं न त्यजन्ति दृढव्रताः । चकोरा इव पूर्णेन्दुं कामुका इव कामिनीम् ॥ 57॥ न विहास्यन्ति ते काशीमन्याशारहिताः सदा । भ्रमरा इव पुष्पाणि गावो वत्सतराणि च (निव) ॥ 58॥ काशीं प्रशंसमानास्तां न त्यजन्ति दृढव्रताः । पतिव्रतेव भर्तारं विद्येव विमलाशयम ॥ 59॥ काशीत्यागं मुक्तिकामो न करोत्येव पावनः । कःकाशीं यतते त्यक्त्वा मोक्षार्थी विगतस्पृहः ॥ 60॥ मूर्खोऽपि ग्रासममलं न जहाति क्षुधातुरः । सिह्मासनं महाराजो न जहाति बलान्वितः ॥ 61॥ न जहाति तथा काशीं मर्त्यः संसारदुःखितः । अनन्तोग्रतपोधर्मैर्लब्ध्वा काशीं शिवे स्थिताम् ॥ 62॥ कः सञ्जहाति सुभगे सौभाग्यनिलयां शुभाम् । अनन्तजन्मभिर्घोरं तपःकृत्वातिदुर्लभम् ॥ 63॥ तेनैव तपसा काशीं लब्ध्वा कः सञ्जहाति ताम् । दुर्लभा सर्वथा देवि लोके काश्यभिधा सुधा ॥ 64॥ कः सञ्जहाति निपुणो वक्त्रगां शर्करामिव । अतिक्लेशाजितं वित्तं न मुञ्चन्ति यथा नराः ॥ 65॥ तथा घोरतपोलब्धां काशीं कस्त्यक्तुमिच्छति । सर्वथा दुर्लभा काशी दुर्लभा दुर्लभा ध्रुवम् ॥ 66॥ दुर्लभा दुर्लभा सत्यं दुर्लभा दुर्लभा शुभे । महानिधिरियं काशी पापदारिद्र्यनाशिनी ॥ 67॥ मोक्षरूपेष्टफलदा ब्रह्मानन्दप्रवधिनी । इयं काशी कामधेनुर्मोक्षरूपेष्टकामदा ॥ 68॥ विनश्येत् कामदा नेयं काशी नित्येष्टकामदा । काशी काशीति सततं यः काशीस्मरणे रतः ॥ 69॥ स सद्यः सर्वपापेभ्यो मुच्यते देवि सर्वदा । देशान्तरेऽपि यःस्थित्वा काशी काशीति संवदेत् ॥ 70॥ स पापिष्ठोऽपि सुभगे पातकेभ्यो विमुच्यते । विनात्युग्रेण तपसा काशीप्राप्तिः शुभानने ॥ 71॥ न भवत्येव तत्सत्यं सत्यं सत्यं न संशयः । दुर्लभं मानुषं जन्म सम्प्राप्यापि नरो यदि ॥ 72॥ काशीं प्राप्तुं न यतते स एव पुरुषाधमः । अन्यत्र दुस्सहं मर्त्यस्तपःकृत्वापि सर्वदा ॥ 73॥ न पारलौकिकं सौख्यं प्राप्नोति विमलानने । प्रज्वलज्ज्वलनं त्यक्त्वा भस्मन्याज्यादिकं हविः ॥ 74॥ हुतमप्यखिलं व्यर्थं तथान्यत्र कृतं तपः । धिक्तस्य जीवनं जन्तोधिक् धिक् तस्य पुनर्भवम् ॥ 75॥ येन काशी नावलोकि येन काशी न पूजिता । धिक्कुलं तस्य धिक्सौख्यं धिग्धीर्धिधिक् परं यशः ॥ 76॥ येन काशी शिवपुरी नानर्चि सकलार्थदा । धिगैश्वर्यं धिगैश्वर्यं धिक्तस्य नवयौवनम् ॥ 77॥ येन काशी पुण्यराशिर्नाभ्यर्चि शुभसाधनैः । धिग्धिक्वाणी तस्य जन्तोर्येन काशी न वन्दिता ॥ 78॥ धिग्धिक्षुभा(भं) मनस्तस्य येन काशी न चिन्तिता । धिग्धिग्धिक्च शिरस्तस्य येन काशी न वन्दिता ॥ 79॥ धिग्धिग्धिङ्नयने तस्य येन काशी न वीक्षिता । धिग्धिग्धिक् श्रवणं तस्य येन काशी न च श्रुता ॥ 80॥ धिग्धिग्धिक्च हि तत्पादौ काशीप्रक्रमवर्जितौ । धिक्पाणिस्तस्य विमलौ येन काशी न मार्जिता ॥ 81॥ कीटः पतङ्गो मण्डूको मर्त्यो वा शिवसम्मतः । काशीं त्यक्त्वा तनुर्भूमौ नैवाप्नोति तनुं ध्रुवम् ॥ 82॥ (काश्यां त्यक्त्वा तनुं भूमौ नैवाप्नोति तनुं ध्रुवम्) ॥ 82॥ यस्य कस्यापि वा जन्तोर्मरणे समुपस्थिते । काश्यां शिव शिवेत्येतन्नामैवोपदिशाम्यहम् ॥ 83॥ मद्भक्तान्विमलान् दृष्ट्वा मरणासन्नजीवनान् । ममैवाङ्के सन्निवेश्य शिवेत्युपदिशाम्यहम् ॥ 84॥ शिवनामानुसन्धानात् पुरा पूततनुर्नरः । पुनर्मन्नाम तत्काश्यामन्ते प्राप्नोति मानवः ॥ 85॥ शिवेति नामदावाग्निः पापतूलादिनाशकः । तस्माच्छिव शिवेत्येव नाम जप्यं सदा जनैः ॥ 86॥ सदाशिव शिवेत्येव मन्नामोच्चारणे परैः । काश्यामन्ते शिवेत्येतन्नाम सम्प्राप्यते ध्रुवम् ॥ 87॥ ततः शिव शिवेत्येतन्नाम मुक्तिप्रदायकम् । तन्मयाप्युपदिष्टं चेत्काश्यां किं पुनरम्बिके ॥ 88॥ काश्यन्यपुण्यक्षेत्रेषु मद्भक्तः स्ववपुर्यदि । त्यजत्यन्ते स भूयोऽपि मद्भक्तो भुवि जायते ॥ 89॥ ततः काशीमवाप्याथ मद्भक्तो मत्प्रसादतः । अन्ते शिवशिवेत्येतन्मन्त्रं प्राप्नोति मुक्तये ॥ 90॥ स्वर्गभोगकरे पुण्ये नष्टे देवाः पुनर्नराः । भवन्ति तेऽपि मद्भक्ताः काश्यां तिष्ठन्त्यहर्निशम् ॥ 91॥ ततः काश्यामन्तकाले ममैवानुग्रहे सति । सदाशिव शिवेत्येतन्नाम सम्प्राप्नुवन्ति ते ॥ 92॥ काश्यां मुक्ततनुर्मर्त्यो न पुनस्स्तन्यभाक् शुभे । किन्तु मद्रूपतां याति मद्भक्तो मत्परायणः ॥ 93॥ यथा भूयो न यात्येव प्रज्ज्वलद्वह्निगं हविः । तथा त्यक्त्वा तनुः काश्यां शैवैर्नैवाप्यते पुनः ॥ 94॥ काशी शैवशरीराणि गृहीत्वा याचितापि सा । न ददाति हवींषीव पावकः पुनरुज्ज्वलः ॥ 95॥ अन्यत्र मुक्तिकामैस्तु न स्थातव्यं कदाचन । त्यक्त्वा काशीं शुभां सत्यमुद्धृत्य भुजमुच्यते ॥ 96॥ मद्भक्त एवाधिकारी मोक्षे (लोके) काश्येव मुक्तिदा । मन्नामस्मृतिरेव स्यान्मोक्षसाधनमुत्तमम् ॥ 97॥ शिवे शिवशिवेत्येतन्नामस्मरणमेव हि । कारणं मोक्षरूपस्य फलस्येति मतिर्मम ॥ 98॥ मत्प्रसादेन सम्प्राप्य काशीं मुक्तिप्रदायिनीम् । मद्भक्तो मत्परो नित्यं को वा मुञ्चति चञ्चुरः ॥ 99॥ पुण्यपुष्पसमाक्रान्तं मोक्षरूपफलावृतम् । कः काशीं समुपाश्रित्य पुनरन्यत्र गच्छति ॥ 100॥ यां न भासयितुं दक्षा भानुचन्द्रानलाः शुभे । तामिष्टफलदां काशी कस्त्यक्तुं तनुते मतिम् ॥ 101॥ अमरैरप्यलभ्यां तामनायासेन मुक्तिदाम । कःसञ्जहाति विमलः काशीमीशाननायिकाम् ॥ 102॥ क्षुधितः करगं ग्रासं यथा नैव विमुञ्चति । तथा न मुञ्चति प्राज्ञः काशीं मुक्तिप्रदायिनीम ॥ 103॥ मल्लिङ्गार्चततत्परा हृदि सदा मामेव काश्यां मुदा ध्यायन्तो मम नाम शङ्कर महादेवाखिलेश प्रभो । गौरीनाथ शिवेश्वरेति विमलं भक्त्या जपन्तः परं सत्यं सत्यमपास्तभोगविषयाः शैवाग्रगण्याः शिवे ॥ 104॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे काशीक्षेत्रमहिमाख्यानं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 2 | 6\.2\-104॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 2 . 6.2-104.. Notes: Śiva ##shiva## describes to Devī ##devI## the splendor and layout of Kaśī ##kAshI##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}