% Text title : Shri Kashikshetrastha Prarthana % File name : kAshIkShetrasthaprArthanA.itx % Category : shiva, moropanta, tIrthakShetra % Location : doc\_shiva % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kashikshetrastha Prarthana ..}## \itxtitle{.. shrIkAshIkShetrasthaprArthanA ..}##\endtitles ## (\*) vishveshvara महादेव देवदेव दयानिधे ! | दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 1॥ अन्नपूर्णे जगन्मातः कृपामृततरङ्गिणि! | दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 2॥ बिन्दुमाधव विष्णो त्वं करुणावरुणालयः । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 3॥ कालभैरव देव त्वं ममासि कुलदैवतं । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 4॥ त्रिलोचन दयासिन्धो शरणागतवत्सल ! | दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 5॥ वीरेश्वर त्रिलोकेशा प्रणतानां सुरद्रुम । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 6॥ श्रीगङ्गे करुणामूर्ते भागीरथि नमोस्तु ते । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 7॥ काशीनिवासिनो देवा भवद्भव्योस्तु नमो नमः । कुरुध्वं करुणां दीने मयि स्वशरणागते ॥ 8॥ विश्वेश्वरप्रिये काशि राशिस्त्वं यशसा मुदां । दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ 9॥ ये वेदशास्त्रतत्वज्ञा विप्राः काशीनिवासिनः । धन्याः संन्यासिनः शान्तास्तेभ्यो मेऽस्तु नमो नमः ॥ 10॥ कीर्तयन्ति हरिं प्रेम्णा हरं चाभेददर्शिनः । भक्ताः पुण्यकथासक्ता नमस्तेभ्योस्तु सर्वदा ॥ 11॥ भागीरथीस्नाननिष्ठा ये पुमांसः स्त्रियश्च याः । तभ्यस्ताभ्यश्च साधुभ्यः साध्वीभ्योस्तु नमो नमः ॥ 12॥ शिवप्रसादभाजस्ते जीवाः काशीनिवासिनः । पशवः पक्षिणः सर्वे तेभ्यो नित्यं नमो नमः ॥ 13॥ प्राणिनो ये वसन्त्यत्र अपि कीटाः पिपीलिकाः । नमोस्तु तेभ्यो यत्पात्रं महेशानुग्रहस्य ते ॥ 14॥ काश्यां ये जङ्गमाः सन्ति प्राणिनो येऽप्यजङ्गमाः । नमोस्तु तेभ्यो मुक्तेभ्यो महेशितुरनुग्रहात् ॥ 15॥ काश्यां वसन्ति ये केचित्पिशाचा ब्रह्मराक्षसाः । तेभ्यो नमोस्तु सर्वेभ्यः शवेभ्योऽपि नमो नमः ॥ 16॥ गङ्गायां यानि यादांसि बकाः काकाश्च ये तटे । नमोस्तेभ्योऽतिपुण्येभ्यो भेकेभ्योऽस्तु नमो नमः ॥ 17॥ अविमुक्तेश्वरस्वामिन्नहं त्वां शरणं गतः । देहि मे मरणं काश्यां वरमन्यं न कामये ॥ 18॥ वक्रतुण्ड गणेशान (1)प्रत्यूहप्रशमाभिध । पाहि मां प्रणतं दीनं ब्राह्मणं शरणागतम् ॥ 19॥ वरुणे पाहि मां मातस्त्वमसि प्रतिपालय । मन्दाकिनि नमस्तुभ्यं नमस्ते मणिकर्णिके ॥ 20॥ नमामि करुणासिन्धो तुभ्यं साक्षिविनायक । मां तारय भवाम्भोधौ प्रणतं शरणागतम् ॥ 21॥ इति श्रीरामनन्दनमयूरेश्वरकृता श्रीकाशीक्षेत्रस्थप्रार्थना समाप्ता । टिप्पणि \* अस्यां प्रार्थनायां काशीक्षेत्रस्थाभ्यः सर्वाभ्यो देवताभ्यः प्रणामक्रियाव्याजेन तत्रस्था देवताः कविना क्रमेण वर्णिता इत्यवगन्तव्यं सहृदयैः । 1| प्रत्यूहाः विघ्नास्तेषां प्रशमः अभिधा यस्य तत्सम्बुद्धौ । विघ्नहर्तः इत्यर्थः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}