% Text title : Rishibhih Proktam Kashikathasudhapanaphalam % File name : kAshIkathAsudhApAnaphalam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | वावृत्तश्लोकाः ॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishibhih Proktam Kashikathasudhapanaphalam ..}## \itxtitle{.. ऋषिभिः प्रोक्तं काशीकथासुधापानफलम् ..}##\endtitles ## ऋषय ऊचुः काशीकथासुधापानात्सन्तोषो यादृशोऽभवत् । सन्तोषस्तदृशोऽस्माकं सुधापानेऽपि नो भवेत् ॥ 9॥ काशकथासुधापानं न कृतं येन सादरम् । स जीवन् मृत एवान्धः स नीचः पुल्कसादपि ॥ 10॥ यथा देवाः सुधां प्राप्य सुप्रीताश्च सुधाशनाः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 11॥ विद्याः समग्राः सम्प्राप्य यथा प्रीता द्विजोत्तमाः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 12॥ यथा नवनिधींल्लब्ध्वा सन्तुष्टोऽभूद्धनाधिपः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 13॥ यथा शिवार्चनाल्लक्ष्मीं लब्ध्वा प्रीतो जनार्दनः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 14॥ यथेशात्प्राप्य वैकुण्ठं सुप्रीतोऽभूज्जनार्दनः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 15॥ यथा शिवार्चनाल्लब्ध्वा स्वर्गं प्रीतः शचीपतिः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 16॥ यथा नवतृणं प्राप्य प्रीता गावः क्षुधातुराः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 17॥ यथा प्रीतानि सस्यानि वृष्टिं प्राप्य यथाहितम् । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 18॥ यथा यथेष्टमन्नानि लब्ध्वा प्रीतः क्षुधातुरः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 19॥ यथा कम्बलवस्त्राणि लब्ध्वा प्रीतो हिमातुरः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 20॥ यथा यथेष्टं द्रविणं लब्ध्वा प्रीता धनैषिणः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 21॥ यथा कामातुराः(n) प्राप्य प्रीताः स्युर्नवयौवनाः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 22॥ यथा पुत्रेषिणः पुत्रांल्लब्ध्वा प्रीताश्चिरायुषः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 23॥ यथा पिता सुतान् दृष्ट्वा प्रीतो विद्यागुणोज्ज्वलान् । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 24॥ यथा विद्या द्विजं प्राप्य सुप्रीता शिष्टसम्मतम् । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 25॥ यथा सत्पात्रमालम्ब्य सुप्रीतो दानतत्परः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 26॥ यथा चकोरः सुप्रीतो लब्ध्वा चन्द्रकालामृतम् । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 27॥ यथा शीतं जलं प्राप्य पान्थः प्रीतोऽर्कतापितः । काशीकथासुधां प्राप्य सुप्रीताःस्म तथा वयम् ॥ 28॥ सूतः काश्यां शिवः स्वयं साक्षात्सच्चिदानन्दलक्षणः । तस्मिन्यस्य भवेद्भक्तिः स तु धन्यो महायशाः ॥ 35॥ यः काशीं द्वेष्टि मूढात्मा स शिवं द्वेष्टि वस्तुतः । ततः स निरयं याति सवंश्यो नात्र संशयः ॥ 36॥ तेषां काश्यां भवेच्छ्रद्धा नान्येषां सत्यमुच्यते । काशी यतः शिवः साक्षात्ततस्तत्प्रवणा जनाः ॥ 85॥ निर्मुक्ताः पापसङ्घेभ्यो घोरेभ्यः सत्यमुच्यते । काशीकथासुधा विप्राः ! दुर्लभा दुर्लभापि सा ॥ 86॥ सुलभा शिवभक्तानां शिवार्थकृतकर्मणाम् । काशीकथासुधां प्राप्य तपोध्यानसमाधिभिः ॥ 87॥ तत्प्राप्त्यर्थं यतस्तेषामुपयोगः श्रुतिश्रुतः । काशीकथासुधां प्राप्य ये पिबन्ति मुहुर्मुहुः ॥ 88॥ ते शिवानुगृहीतास्ते पूजनीया मनीषिभिः । काशीकथा शिवकथा सा कथा मोक्षदायिनी ॥ 89॥ तस्यां कथाग्रां प्रीतिस्तु न शिवानुग्रहं विना । निष्कलं निर्गुणं ब्रह्म शिवः काशीति गीयते ॥ 90॥ तस्यां प्रीतिरनन्तानां तपसां फलमुच्यते । ततस्तत्प्रीतिरुत्कृष्टा तपसां च फलं द्विजाः ॥ 91॥ काशीमूर्तिः शिवस्यैव मूर्तिभेदेन तिष्ठति । काशीमूर्तिः शिवस्येति वदन्ति श्रुतयो मताः ॥ 92॥ मूर्तयः सन्ति विविधाः शिवस्य परमात्मनः । तासु मूर्तिषु काश्येव शिवप्रियतमा स्मृता ॥ 93॥ काशीमूर्ति शिवाकारां शिवे दृष्ट्वा मनोरमाम् । शिवो दृष्ट्वा भवानीं च प्रीतो भवति सर्वथा ॥ 94॥ ॥ इति शिवरहस्यान्तर्गते ऋषिभिः प्रोक्तं काशीकथासुधापानफलं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . वावृत्तश्लोकाः .. Notes: Ṛśi-s ##R^iShayaH## narrate their experience resulting from receiving the Nectareous Stories of Kāśī ##kAshIkathAsudhA## from Sūta ##sUta##; who in turn tells them that such interest in Kāśī ##kAshI## and stories related to it occurs only due to Grace of Śiva (Śivānugraha ##shivAnugraha##). He further reveals that Kāśī ##kAshI## is an embodiment of Śiva ##shiva## Himself.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}