% Text title : Kashimahatmyam % File name : kAshImAhAtmyam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 405-441॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashimahatmyam ..}## \itxtitle{.. kAshImAhAtmyam ..}##\endtitles ## \- शिवपार्वतीसंवादे \- काशीनिवासिनां धर्माविहिताः सन्ति भूरिशः । तान् कृत्त्वा विधिवत्काश्यां वासः कार्यो नरोत्तमैः ॥ 405॥ उक्ताचार रतैःकाश्यां स्थातव्यं धर्मतत्परैः । अन्यैर्नस्थेयममले सत्यं सत्यं न संशयः ॥ 406॥ बहुयत्नेन साकाशी प्राप्तव्या मोक्षदा परा । विना काशीनिवासेन मोक्षस्तु न भविष्यति ॥ 407॥ काश्यामप्यति यत्नेन स्थातव्यं धर्मतत्परैः । अधर्मलेशरहितैः सर्वदा शिवपूजकैः ॥ 408॥ काशीतिस्मरणादेव महापातक कोटयः । क्षणाच्छिवे विनश्यन्ति सा काशी क्वोपमीयते ॥ 409॥ यस्याः स्मरणमात्रेण पुनर्जन्म न विद्यते । दुष्टस्यापि महादेवि सा काशी क्वोपमीयते ॥ 410॥ यस्याः स्मरणमिच्छन्ति ब्रह्मविष्ण्वादयः सुराः । शिवाकारासुराराध्या सा काशी क्वोपमीयते ॥ 411॥ काकादयोऽपि काशीस्था गणयन्त्येव नामरान् । तादृशी दिव्यरूपाहि सा काशी क्वोपमीयते ॥ 412॥ यस्यां काश्यां मृतानां तु मरणं मङ्गलायते । दिव्याशनायते पर्णं सा काशी क्वोपमीयते ॥ 413॥ यस्यां काश्यां जलं पीत्वा सोमपान् प्रतिवासरम् । तिरस्करोति काकोऽपि सा काशी क्वोपमीयते ॥ 414॥ यस्यां क्षौमायते चीरं विभूतिश्चन्दनायते । दिव्यामृतायते नीरं साकाशी क्वोपमीयते ॥ 415॥ यस्यां रुद्राक्षमालापि रत्नमालायते सदा । सुखशय्यायते घासः सा काशी क्वोपमीयते ॥ 416॥ यस्यां तृणासनं शुभ्रं रत्नसिह्मासनायते । चक्रेश्वरायते दीनः सा काशी क्वोपमीयते ॥ 417॥ यस्यां धन विहीनोऽपि दरिद्रोमनुजाधमः । तिरस्करोति धनदं सा काशी क्वोपमीयते ॥ 418॥ यावन्तो मुक्तिमिच्छन्ति देवर्षिमुनिमानवाः । तावतामपि सर्वेषां गतिः काश्येव सर्वथा ॥ 419॥ काशी कल्पतरुर्नित्यं मुक्तिपुष्पफलान्वितः । मुमुक्षवोऽनिशं तत्र वसन्ति समुपाश्रिताः ॥ 420॥ काश्यामेव मुनिश्रेष्ठैः स्थातव्यं धर्मतत्परैः । विना काशीं न चान्यत्र मोक्षो भवति सर्वथा ॥ 421॥ अनन्तकालममलेऽनन्तजिह्वाभिरेव वा । काशी प्रभावो न मया शक्यते वक्तुमम्बिके ॥ 422॥ वैदैरपि न विज्ञातं काशीतत्त्वं वरानने । किं पुनर्विधिविष्ण्वाद्यैः शुद्धैर्मुनिवरैरपि ॥ 423॥ काशीस्तुतिपरा जिह्वा धन्या धन्या वरानने । काशीध्यान परं धन्यं धन्यं धन्यं मनः सदा ॥ 424॥ इदं पुण्य समृद्ध्यर्थं कथा पापौघनाशिनी । श्रोतव्या नियतैः काश्यामतियत्नेन मानवैः ॥ 425॥ यस्त्वेतान्नित्यमध्यायान्पठिष्यति शिवालये । स महापातकेभ्योऽपि मुच्यते नात्र संशयः ॥ 426॥ यः काश्यां कृतपापोऽपि मानुष्यो नित्यमादरात् । एतान्पठित्वाह्यध्यायान्सपापेभ्यो विमुच्यते ॥ 427॥ काश्यां तु कृतपापानि प्रत्यहं मुदितानने । प्रत्यहाध्यायपाठेन विनश्यन्ति न संशयः ॥ 428॥ सहस्रवारमध्यायाः पठिता मुनि सत्तमैः । काश्यां पुराकृतं पापनाशयन्त्यग्नि सन्निभाः ॥ 429॥ सहस्रवारमध्यायान्पठित्वैव तिलादिभिः । तन्मन्त्रैर्लक्षहोमोऽपि कार्यस्तत्पापनाशकः ॥ 430॥ काशीमाहात्म्यममलमिदं प्रत्यहमादरात् । यः पठेद्यातना तस्य न भविष्यति भैरवि ॥ 431॥ इदं माहात्म्यममलं कालभैरव सन्निधौ । प्रत्यष्टम्यां प्रयत्नेन पठनीयं विशेषतः ॥ 432॥ एतच्छ्लोक महामन्त्रं लक्षावृत्त्या तिलादिभिः । शिवनिन्दाघशान्त्यर्थं होमः कार्यः प्रयत्नतः ॥ 433॥ बिल्वाश्वत्थपलाशादि समिदाज्यान्वितास्तिलाः । तद्धोम साधनीभूता शुद्धाः कीटाद्यदूषिताः ॥ 434॥ स्वस्वशाखोक्तमार्गेण प्रतिष्ठाप्य हुताशनम् । तस्मिन्नग्नौ यथा शास्त्रं होमः कार्यो द्विजोत्तमैः ॥ 435॥ काशीमाहात्म्य मन्त्रस्य महादेवः स्वयमृषिः । काश्येव देवता शक्तिर्भैरवी यातनापहा ॥ 436॥ कीलकं सर्वयत्नेन काशीप्राप्तिरिहेप्सिता । छन्दोऽनुष्टुप्फलं दिव्यं मोक्षरूपमुदाहृतम् ॥ 437॥ सहस्रवदनां दिव्यां सहस्राक्षि करान्विताम् । विराड्रूपधरां नित्यां ध्यायेत्काश्यधिदेवताम् ॥ 438॥ श्लोकमुच्चार्य तदनु काश्यैस्वाहेति चाहुतिः । देवा भवन्ति यज्ञेन याज्ञिकैर्होमकर्मणि ॥ 439॥ दश षट् द्वादशावृत्या तच्छ्लोकानां यथाक्रमम् । भोजनीयाः द्विजाःश्रेष्ठा देयास्याद्दक्षिणा यथा ॥ 440॥ काशीमाहात्म्यममलं लिखित्वा पुस्तके शुभे । देयं शैवाय लिङ्गं च ससाधनमनुत्तमम् ॥ 441॥ ॥ इति शिवरहस्यान्तर्गते काशीमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 405\-441॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 12 . 405-441.. Notes: ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH## has descriptions about and the merits of pilgrimage to and residing in Kaśī ##kAshI##, that constitute Kaśīmāhātmyam ##kAshImAhAtmyam##. Śiva ##shiva## to Pārvatī ##pArvatI## summarizes the merits of listening to and reading of the text of Kaśīmāhātmyam ##kAshImAhAtmyam##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}