% Text title : Kashimahatmye Jnanavapiprashamsakathanam % File name : kAshImAhAtmyejnAnavApIprashaMsAkathanam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 6 | 1-83॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashimahatmye Jnanavapiprashamsakathanam ..}## \itxtitle{.. काशीमाहात्म्ये ज्ञानवापीप्रशंसाकथनम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीपार्वत्युवाच \- शिव कल्याणद श्रीमन् सर्वज्ञामितविक्रम । ज्ञानवापीति संज्ञेयमस्याः कथमभूद्वद ॥ 1॥ श्रीशिव उवाच \- त्रिशूलाग्रेण सुभगे सा वापि खनिता पुरा । आपातालं जलं तत्र तिष्ठत्यतिमनोहरम् ॥ 2॥ काश्मीरमणिभिः शुभ्रैः पुष्परागैर्मनोहरैः । रत्नैरन्यैश्च विविधैर्बद्धा सा तदनन्तरम् ॥ 3॥ तत्राद्भुतं समभवद्धेमपद्मं वरानने । विचित्रगन्धसम्बद्धं शतयोजनमायतम् ॥ 4॥ सहस्रदलसंसक्तं केसरागरुरञ्जितम् । तत्सुगन्धेन निर्गन्धं सुगन्धमभवज्जलम् ॥ 5॥ तत्प्रान्तकल्पतरवस्तत्सुगन्धसमन्विताः । स्वतः सुगन्धा इव ते भान्ति नित्यं वरानने ॥ 6॥ तत्पद्ममकरन्देन संयुतं राजते जलम् । तत्तिरस्कृतपीयूषं सुराणामपि दुर्लभम् ॥ 7॥ सदा विकासमापन्नं सदा प्रेक्ष्यमनुत्तमम् । कदाचिदपि तन्मलानं न भवत्येव सर्वदा ॥ 8॥ कनत्कनकनालाढ्यं तद्धेमकमलं शुभम् । हेमच्छत्रमिवाभाति काश्याः कमललोचने ॥ 9॥ तत्कर्णिकामध्यदेशे सुन्दरे मृदुले सदा । कदाचिल्लीलया सम्यगुविश्य वसाम्यम् ॥ 10॥ संविष्टस्तत्र (ष्टं तन्त्र) मामेका कदाचिद्ववर्णिनी । स्तुत्वा तु बहुधा स्तोत्रैः सम्पूज्य विधिपूर्वकम् ॥ 11॥ कृताञ्जलिपुटा तस्थौ पीनवक्षोजभासुरा । विद्युल्लतेव विमला कमलामललोचना ॥ 12॥ ततो मयैव सा पृष्टा कासि त्वमसि (मिति) सा ततः । उवाच वचनं चारु सर्वलोकहितावहम् ॥ 13॥ शङ्कराहमिह स्वामिन्नेतत्तीर्थाधिदेवता । मत्प्रार्थितं वरं देहि वरदानविचक्षण ॥ 14॥ इदं जलं महादेव शैवो यः पातुमिच्छति । तस्य त्वचञ्चला भक्तिस्त्वयि तत्त्वमतिस्तथा ॥ 15॥ ज्ञानवापीति मन्नाम प्रसिद्धं भवतु प्रभो । सर्वपापक्षयकरं जलं भवतु सर्वदा ॥ 16॥ इति सम्प्रार्थ्यं (र्थितं) तत्सम्यक् तथा लेकेष्टसिद्धये । तद्याचितं वरं दत्वा तामाश्वास्य पुनः पुनः ॥ 17॥ मया तत्रैव सततं स्थीयते वरवर्णनि । रोचते वसतिस्तत्र कमले गन्धसंवृते ॥ 18॥ तादृशं तीर्थममलं सर्वलोकेषु दुर्लभम् । स्नानं कृत्वा प्रयत्नेन द्वादशीसोमवासरे ॥ 19॥ तत्र देवानृषीन्सम्यक् तर्पयित्वा पितॄनपि । तज्जलैः स्वादुभिः सम्यग्ज्ञानेशमभिषिच्य च ॥ 20॥ गन्धपुष्पक्षताद्यैश्च पूजयित्वा यथाविधि । प्रदक्षिणनमस्कारैराराध्य तदनुज्ञया ॥ 21॥ मुक्त्यर्थं त्रिः पिबेत्सम्यग्ज्ञानेशस्नापनोदकम् । तत्तोयपानमात्रेण शुद्धो भवति मानवः ॥ 22॥ ततस्तद्धृदये शुद्धे जायते लिङ्गमुत्तमम् । अत एव हि तत्तीर्थं तीर्थोत्तममिति श्रुतम् ॥ 23॥ तत्तीर्थराजरक्षार्थं दण्डपाणिर्बलोन्नतः । मया संस्थापितः शक्तस्तत्तीरे विमले शुभे ॥ 24॥ विना तदाज्ञया लोके येन केनापि वा शुभे । स्प्रष्टुं न शक्यते नूनं तत्तीर्थं मुक्तिसाधनम् ॥ 25॥ पुरा ब्रह्मादिभिः साकं विष्णुः काशीदिदृक्षया । समाययौ ततो दृष्ट्वा दूरात्काशीं मनोहराम् ॥ 26॥ प्रणम्य दण्डवद्भूमौ भूयोभूयः कृताञ्जलिः । अवाप परमानन्दं दृष्टा काशीति सादरम् ॥ 27॥ इदमक्षियुगं धन्यं पुण्डरीकनिभं शुभम् । येन (यतः) शिवस्वरूपेयं काशी दृटा मयाऽधुना ॥ 28॥ रत्नपङ्कजसङ्काशाविमो धन्यौ करौ मम । येन (याभ्यां) काशी मया पूज्या महेशस्यापरा तनूः ॥ 29॥ इदं धन्यं शरीरं मे येन काशी शिवात्मिका । आलिङ्गनीया यत्नेन सर्वपापापनोदिनी ॥ 30॥ धन्योऽस्म्यहं पुनीतोऽस्मि (सुपूतोऽस्मि) भाग्यवानस्मि सर्वदा । यतः शिवस्वरूपेयं काशी सम्प्रापिता मया ॥ 31॥ मदन्यो भाग्यवांल्लोके नास्ति नास्त्येव सर्वथा । यतो मोक्षप्रदा दिव्या काशी सम्प्रापिता मया ॥ 32॥ कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । यतः साम्बमयी काशी प्राप्यते पुण्यसंश्रयात् ॥ 33॥ महद्भाग्यं महद्भाग्यं महद्भाग्यं मया धुना । यतो मया शिवाकारा काशी सम्प्राप्यते शिवा ॥ 34॥ सकृत्काशीति नामैव स्मृत्वा पातकिनः पुरा । शिवसारूप्यमापन्नाः सा काशी दृश्यते मया ॥ 35॥ यस्यां सर्वेश्वरः शम्भुः साम्बः संसारमोचकः । वसन्ति (वसतिं) सर्वदा चक्रे सा काशी दृश्यते मया ॥ 36॥ यस्यां वैश्वेश्वरं ज्योतिर्लिङ्गरूपं सनातनम् । निवसत्यनिशं श्रेष्ठं सा काशी दृश्यते मया ॥ 37॥ यस्यामम्बासमेतः सन् दिव्यरूपधरः शिवः । करोति लीलामनिशं सा काशी दृश्यते मया ॥ 38॥ यस्यां ज्ञानप्रदा नित्यं ज्ञानवापी मनोहरा । तिष्ठत्यमलकल्लोला सा काशी दृश्यते मया ॥ 39॥ यस्यां पूर्णेन्दुवदना परमान्नप्रदायिनी । अन्नपूर्णा स्थितिं चक्रे सा काशी दृश्यते मया ॥ 40॥ यस्यां तिष्ठति ढुण्ढीशः सर्वेष्टफलदायकः । सर्वविघ्नहरो नित्यं सा काशी दृश्यते मया ॥ 41॥ यस्यां शिवरतो नित्यं दण्डपाणिः शिवप्रियः । तिष्ठत्यतीव सन्तुष्टः सा काशी दृश्यते मया ॥ 42॥ यस्यां सर्वेश्वरः श्रीमान् करुणानिधिरव्ययः । चकार वसतिं नित्यं सा काशी दृश्यते मया ॥ 43॥ यस्यां तिष्ठति वेदेड्यः सदा पशुपतीश्वरः । पशुपाशविमोक्षाय सा काशी दृश्यते मया ॥ 44॥ यस्यां तिष्ठति सर्वेषां शास्ता श्रीकालभैरवः । भक्तकल्पतरुः श्रीमान् सा काशी दृश्यते मया ॥ 45॥ यस्यामन्तर्गृहं नाम क्षेत्रं शिवमयं शिवम् । तिष्ठति श्रीकरावासं सा काशी दृश्यते मया ॥ 46॥ यस्यामस्ति विशालाक्षी शिवस्यार्धाङ्गभागिनी । भक्ताभीष्टप्रदा नित्यं सा काशी दृश्यते मया ॥ 47॥ यस्यां त्यक्ततनुर्मर्त्यः शैवः शिवपरायणः । शिवाकारमवाप्नोति सा काशी दृश्यते मया ॥ 48॥ यस्यां मोक्षार्थिनः शैवाः निराहाराः शिवार्चकाः । निवसन्त्यनिशं शुद्धाः सा काशी दृश्यते मया ॥ 49॥ यस्यां प्रात्यहिकं कर्म कृत्वा तिष्ठन्ति सादरम् । पापलेशविहीनाश्च सा काशी दृश्यते मया ॥ 50॥ यस्याः प्रभावं वेदाश्च न जानन्त्येव सर्वथा । किमन्यानि पुराणानि सा काशी दृश्यते मया ॥ 51॥ यया तुलयितुं वस्तु नास्ति ब्रह्माण्डगोलके । सर्वार्तिनाशिनी धन्या सा काशी दृश्यते मया ॥ 52॥ एवं वदंस्तदा विष्णुः काशीनिकटमादरात् । ततश्चक्रे प्रणामानि (?) दण्डवत्स पुनः पुनः ॥ 53॥ ततो नानाविधैः पुष्पैदिव्यरत्नैर्मनोहरैः । नानाविधोपचारैश्च काशीपूजां चकार सः ॥ 54॥ ततो नानाविधान् क्रूरान्काशीसंरक्षणा (का)n गणान् । सम्पूज्य तदनुज्ञातः काशीमाविशम(द)म्बिके ॥ 55॥ ततः स शिवगङ्गायां यथाशास्त्रं यथाक्रमम् । स्नानं कृत्वा प्रयत्नेन चकारोद्धलनं ततः ॥ 56॥ त्रिपुण्ड्रधारणं कृत्वा मन्त्रपूतेन भस्मना । रुद्राक्षधारणं चक्रे सर्वपातकनाशनम् ॥ 57॥ आग्नीध्रेश्वरमासाद्य पूजाद्रव्येण सादरम् । सम्पूज्य नत्वा विविधैः स्तोत्रं स्तुत्वा सदाशिवम् ॥ 58॥ ततस्तदाज्ञया विष्णुर्वक्रतुण्डमुपागतः । तत्र स्नात्वा विधानेन वक्रतुण्डं विनायकम् ॥ 59॥ सम्यगाराध्य विधिवत्पुनःसादरपूर्वकम् । समभ्यर्च्यातियत्नेन कालभैरवमागतः ॥ 60॥ कालकुण्डे यथाशात्रं स्नात्वा विष्णुस्ततः परम् । क्षीराज्यमधुभिः सम्यगभिषिच्य च भैरवम् ॥ 61॥ दिव्यमन्दारपुष्पौघैरुपहारैश्च शोभनैः । प्रसाद्य भैरवं देवं प्रणम्य च तदाज्ञया ॥ 62॥ तत्प्रान्तदिव्यलिङ्गानि पूजयामास सादरम् । पापभक्षेश्वरं चैव सम्पूज्य तदनन्तरम् ॥ 63॥ ततः सन्तोषमाश्रित्य (मापन्नो) वीरेशं समुपागतः । तत्र वीरेशकुण्डेऽपि पुनः स्नात्वा विशेषतः ॥ 64॥ ततो ददर्श वीरेशं भक्तवत्सलमव्ययम् । दृष्ट्वा प्रणम्य बहुधा पूजां चक्रे स सादरम् ॥ 65॥ ततस्तदाज्ञां सम्प्राप्य ययौ पशुपतीश्वरम् । तत्र पाशुपतं कुण्डं विलोक्यातिमनोहरम् ॥ 66॥ स्नानं चक्रे विधानेन नत्वा पशुपतीश्वरम् । चक्रे पूजां विधानेन पूजाद्रव्याणि(व्येण) सादरम् ॥ 67॥ ततस्तदाज्ञया तुष्टो दण्डपाणिमुपागतः । दण्डपाणिं समभ्यर्च्य प्रसाद्य तदनुज्ञया ॥ 68॥ ज्ञानवापीं प्रणम्याग्रं सम्पूज्य च यथोचितम् । स्नानं चक्रे ततः सम्यग्विधिपूर्वकमादरात् ॥ 69॥ ततो ज्ञानेशमभ्यर्च्य नत्वा पञ्चविनायकान् । ढुण्ढिराजार्चनं चक्रे स विष्णुर्विधिपूर्वकम् ॥ 70॥ ततः स तदनुज्ञातो मुक्तिमण्डपमाययौ । ततो नन्दीशमभ्यर्च्य द्वारपालानपि क्रमात् ॥ 71॥ चकार मदनुज्ञातो ममाराधनमादरात् । आदौ पञ्चामृतैः सम्यगभिषिच्य यथाविधि ॥ 72॥ कामधेनुप्रसादेन सम्प्राप्तैरमलैर्नरैः(र्घटैः) | तीर्थोदकं समाहृत्य स्वयमेव जनार्दनः ॥ 73॥ अभिषेकं ततश्चक्रे रुद्रसूक्तेन सादरम् । ततः परिमलैत्द्रव्यैरभिपूज्य यथाविधि ॥ 74॥ अनर्घ्यरत्नैरकरोत्पूजां तदनु सादरम् । नवैः स्वोपहृतैः शुद्धैर्बिल्वपत्रर्मनोहरैः ॥ 75॥ मन्दारपुष्पैरमलैरन्यैश्च कुसुमैर्नवैः । विचित्ररत्नमालाभिः सुवर्णाभरणैरपि ॥ 76॥ भक्त्या सम्पूजयामास विष्णुः श्रद्धासमन्वितः । ततो मनोहरैर्दिव्यैर्नैवेद्यैरतिशोभनैः ॥ 77॥ धूपदीपादिभिश्चापि तोषयामास मां शुभम् । ततः प्रदक्षिणादीनि कृत्वा नत्वा यथाविधि ॥ 78॥ स्तोत्रैश्च विविधैः स्तुत्वा चकारान्तर्गृहादिकम् । एवं वर्षायुतं विष्णुर्नित्यं यात्रापरायणः ॥ 79॥ उपास्य काश्यां सन्तुष्टः शृण्वन्शिवकथाः शुभाः । शिवैकशरणो नित्यं स्थिरलिङ्गार्चने रतः ॥ 80॥ गन्तुकामस्ततो विष्णुः कदाचिदिदमब्रवीत् । ज्ञानवापीतटे रम्ये तपः कृत्वा यथाविधि ॥ 81॥ गमिष्ये यत्र कुत्रापि शिवेन प्रेरितस्ततः । त्यक्तेदानीमियं काशी दुःखं दास्यत्यसंशयम् ॥ 82॥ अनन्तजन्मतपसा सम्प्राप्ता शिवरूपिणी । इत्युक्त्वा तदनु प्रीत्या ज्ञानवापीतटे शुभे ॥ 83॥ ॥ इति शिवरहस्यान्तर्गते ज्ञानवापीप्रशंसाकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 6 | 1\-83॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 6 . 1-83.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI## about the visit paid by Viṣṇu ##viShNu## to Viśveśvara Jyotirliṅga ##vishveshvara jyotirli~Nga##, Jñānavāpī ##j~nAnavApI## and Kaśī ##kAshI##; where, He spends time in worshiping Śiva ##shiva## at the Viśveśvara Jyotirliṅga ##vishveshvara jyotirli~Nga## and performing austerities at Jñānavāpī ##j~nAnavApI##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}