% Text title : Kashisthitan Shivatirthakshetramahatmyam 1 % File name : kAshIsthitAnshivatIrthakShetramAhAtmyam1.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 1-105 , 175-181|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitan Shivatirthakshetramahatmyam 1 ..}## \itxtitle{.. काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यम् 1 ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीशिव उवाच \- ओङ्कारं नाम विमलं क्षेत्रं काश्यां वरानने । सर्वपापक्षयकरं तिष्ठत्येकं शुभप्रदम् ॥ 1॥ तत्र बिल्ववनं रम्यं नित्यं नवदलान्वितम् । नक्षत्रलेढिशाखाढ्यं घनच्छायमभूच्छिवे ॥ 2॥ तस्मिन् बिल्ववने रम्ये क्रीडार्थं र(ग)म्यते मया । किश्चित्कालं विहृत्याहं वसामि प्रत्यहं शुभे ॥ 3॥ विद्यमाने मयि प्रीत्या कदाचित्पवनो महान् । समागतस्ततस्तेन कम्पितास्तरवो भृशम् ॥ 4॥ कम्पितं न्यपतद्भूमौ बिल्वशखाग्रमुत्तमम् । नवारुणदलाक्रान्तं वितस्तिमितमम्बिके ॥ 5॥ तद्गृहीतं मया रम्यं तदाप्रभृति सर्वदा । तद्बिल्ववनरक्षार्थं यक्षाः संस्थापिता मया ॥ 6॥ वेदामूर्तिधरास्तत्र नवबिल्वदलैः शुभैः । ओङ्काररूपिणं नित्यं मामेवाभ्यर्चयन्ति हि ॥ 7॥ शिवतत्त्वमविज्ञाय ज्ञानार्थं च मुनीश्वराः । वेदाश्च सततं तत्र तपः कुर्वन्ति सादरम् ॥ 8॥ तत्र पञ्चाग्निनिरताः निराहारा जितेन्द्रियाः । तपो घोरतरं कृत्वा तिष्ठन्ति विमलाशयाः ॥ 9॥ एकपादेन संस्थाय प्रज्वलद्वह्निमध्यगः । चकार विष्णुरत्रैव तपो घोरतरं पुरा ॥ 10॥ ब्रह्मणापि तपस्तप्तं महाघोरतरं मुदा । इन्द्रादिभिर्लोकपालैस्तपस्तप्तमिहैव हि ॥ 11॥ अन्यैश्च ऋषिभिः सिद्धैर्मुनिभिर्ब्रह्मवादिभिः । तपस्तप्तुं पुरा नित्यमत्रैवोङ्कारसन्निधौ ॥ 12॥ सायमोङ्कारनाथस्य दर्शनं पापनाशनम् । कर्तव्य नियतं यत्नात्पूजा कार्या निरन्तरम् ॥ 13॥ प्रतिशुक्ल चतुर्दश्यां पूजा कार्या विशेषतः । तत्प्रीत्यर्थं महाशैवा भोजनीयाः प्रयत्नतः ॥ 14॥ ओङ्कारकुण्डममलं तत्र तिष्ठति निर्मलम् । तत्र प्रतिदिनं स्नानं कर्तव्यं प्रीतिवृद्धये ॥ 15॥ तत्र श्राद्धं च कर्तव्यं पितॄनुद्दिश्य सादरम् । कर्तव्यं तत्र यत्नेन प्रत्यहं तिलतर्पणम् ॥ 16॥ तत्र श्राद्धे कृते सर्वे पितरो नरकस्थिताः । प्रयान्ति ब्रह्मसदनं मोदमाना वसन्ति च ॥ 17॥ पुरा केनचिदत्रैव कृतं श्राद्धं यथाविधि । तेन तत्पितरः सर्वे नरकाद्गन्तुमुद्यताः ॥ 18॥ तदा यमभटाः सर्वे यमशासनकारिणः । प्रगृह्यैव पितॄन् सर्वान्ययुर्यमनिकेनम् ॥ 19॥ यमभटा ऊचुः \- प्रयान्ति नरकादेते यम भीमपराक्रम । विचारयैतानिति ते यममूचुर्यमस्ततः ॥ 20॥ उवाच चित्रगुप्ताख्यं धर्माधर्मविचारकम् । किमेतैः कृतमस्तीति बभाषे वचनं मुदा ॥ 21॥ चित्रगुप्त उवाच \- काश्यामोङ्कारनाथस्य कुण्डे पापौघनाशके । शैवेन तद्वंशजेन कृतं श्राद्धं यथाविधि ॥ 22॥ कृतं पिण्डप्रदानं च तर्पणं च तिलैः कृतम् । तेन वै घोरनियादुद्धृताः पितरोऽखिलाः ॥ 23॥ आब्रह्मकल्पमनिशं ब्रह्मणा पूजिता मुदा । ब्रह्मलोके निवासं च करिष्यन्ति न संशयः ॥ 24॥ इति तद्वचनं श्रुत्वा यमः शीघ्र समुत्थितः । प्रत्येकमासनं दत्वा पूजां चक्रे यथाविधि ॥ 25॥ ततो विमानमारुह्य ब्रह्मलोकं ययुर्मुदा । इन्द्रेण पूजिताः सम्यक्तथा दिक्पालपूजिताः ॥ 26॥ अभ्यागतान् पितॄन् दृष्ट्वा सम्पूज्य विधिवद्विधिः । स्वर्लोके विमलान्सर्वान् स्थापयामास सादरम् ॥ 27॥ अतोऽत्र विधिवच्छ्राद्धं कर्तव्यं पितृमुक्तये । ओङ्कारेशार्चनं चात्र कर्तव्यं प्रतिवासरम् ॥ 28॥ त्रिलोचनाख्यममलं क्षेत्रं काश्यां वरानने । तिष्ठत्येकं mamAtyanta.avilAsAspadamuttamam || 29|| हेमप्राकारशृङ्गाढ्य राजमानमहर्निशम् । किन्नरामरगन्धर्वसेवितं प्रतिवासरम् ॥ 30॥ पिलिपिलाख्यं तत्रास्ति कुण्डमेकं वरानने । तत्र स्नात्वा यथाशास्त्रं श्राद्धं कृत्वा यथाविधि ॥ 31॥ त्रिलोचनाख्यलिङ्गस्य पूजा कार्या यथाविधि । पुष्पैर्नानाविधैर्द्रव्यैर्बिल्वपत्रैस्तिलाक्षतैः ॥ 32॥ शनित्रयोदशी देवि भविष्यति यदा तदा । तस्मिन् पिलिपिले कुण्डे स्नानं कार्यं प्रयत्नतः ॥ 33॥ तर्पयित्वा पितॄन् सर्वान् प्रदोषे समुपस्थिते । त्रिलोचनेश्वरं सम्यगभिषिच्य शुभोदकैः ॥ 34॥ गन्धैस्तिलाक्षतैः पुष्पैबिल्वपत्रैश्च कोमलैः । पूजयित्वा विधानेन धूपदीपादिभिः क्रमात् ॥ 35॥ सव्यासव्यविधानेन ततः कार्य प्रदक्षिणम् । प्रणम्य बहुधा सम्यक्स्तुत्वा स्तोत्रैरनेकधा ॥ 36॥ स्वगृह्योक्तप्रकारेण प्रतिष्ठाप्य हुताशनम् । परमान्नं गोघृतं च सम्पाद्य नवमादरात् ॥ 37॥ तथा बिल्वसमिद्बिल्वदलान्यानीय सादरम् । होमः कार्यः प्रयत्नेन ऋत्विग्भिः सह वैदिकैः ॥ 38॥ मोक्षार्थिभिः सार्धकोटिहोमः कार्यो यथाविधि । पुत्रार्थिभिः सार्धलक्षहोमः कार्यो यथाविधि ॥ 39॥ विद्यार्थिभिस्त्रिलक्षं तु होमः कार्यो यथाविधि । स्वर्गार्थिम्भिस्तु कार्यः स्याद्धोमो लक्षचतुष्टयम् ॥ 40॥ एवं हुत्वा हविः सम्यग्दत्वा चैवाथ दक्षिणाम् । कृतं होमदिकं सर्वं शिवाय विनिवेदयेत् ॥ 41॥ भोजनीयास्ततो विप्रा यथेच्छं स्वादुभोजनैः । सुवासिन्यो भोजनीया देवप्रीत्यर्थमादरात् ॥ 42॥ विध्युक्तेन प्रकारेण कृतहोमादिना शिवः । प्रीतोऽपष्टं यथा योग्यं प्रयच्छति न संशयः ॥ 43॥ शनित्रयोदशीं प्राप्य काश्यां स्थित्वा त्रिलोचनम् । यो नार्चयति मूढात्मा स भवत्यघसंश्रयः ॥ 44॥ उपोष्य सायमनघैः स्नात्वा तन्त्र त्रिलोचनः । शनियुक्तत्रयोदश्यां पूजनीयः प्रयत्नतः ॥ 45॥ पुरा कश्चिद् द्विजशिशुर्दरिद्रो व्याधिपीडितः । शनित्रयोदशीं प्राप्य चकारोपौषणं मुदा ॥ 46॥ ततः पिलिपिलाकुण्डे स्नात्वा बिल्वदलैर्जलैः । पूजां कृत्वा प्रणम्याथ ननर्त च पुनः पुनः ॥ 47॥ ततः पर्णकुटीं प्राप्य निद्रां चक्रे स बालकः । त्रिलोचनोऽपि सन्तुष्टस्तद्बालकृतपूजनात् ॥ 48॥ सर्वाभरणसम्पन्नो दिव्यमङ्गलविग्रहः । प्रत्यक्षोऽभूत्कृपासिन्धुस्तमुवाच द्विजार्भकम् ॥ 49॥ प्रीतोऽस्मि पूजनाद्वत्स वरं वृणु तवेप्सितम् । वरदोऽहं वरं दास्ये मा भैषीर्धैर्यमावह ॥ 50॥ इत्युक्तो बालकः शीघ्रं ययाचे वरमुत्तमम् । देव देहि ममानन्दमविच्छिन्नमनामयम् ॥ 51॥ जन्मादिदुःखं शमय गर्भवासं विनाशय । देहि मुक्तिं कृपासिन्धो त्रिलोचन जगत्प्रभो ॥ 52॥ इत्युक्त्वा प्रणिपत्येशं देवदेवं मुहुर्मुहुः । कृताञ्जलिपुटो भूत्वा न्यवसन्नतकन्धरः ॥ 53॥ ततन्तस्मै महादेवः कृपाब्धिर्भक्तवत्सलः । गाणापत्यं ददौ प्रीतः स एवाहं त्रिलोचनः ॥ 54॥ कृत्तिवासेश्वरं नाम क्षेत्रमस्त्येकमुत्तमम । तत्रापि बिल्वतरवस्तिष्ठन्ति नवपल्लवाः ॥ 55॥ तवापि मुनयः शान्ता निराहारा जितेन्द्रयाः । तिष्ठन्त्यत्यन्तसन्तुष्टाः शिवध्यानपरायणाः ॥ 56॥ अधोमुखा धूम्रपानं केचित्कुर्वन्ति सादरम् । केचिदेकाङ्घ्रिणा स्थित्वा तपः कुर्वन्त्यनाकुलाः ॥ 57॥ केचिदभ्यर्च्य मामीशं नृत्यं कुर्वन्ति यत्नतः । केचिल्लिङ्गार्चनं कृत्वा प्रणमन्ति पुनः पुनः ॥ 58॥ केचिन्मां हृदि संस्थाप्य ध्यानं कुर्वन्ति सादरम् । केचिद्गायन्ति सततं शिवनामानि पावनाः ॥ 59॥ तत्रापि कुण्डमस्त्येकं सन्निधौ कृत्तिवाससः । स्नानं प्रयत्नतः कार्यं तस्मिन्कुण्डे शुभावहे ॥ 60॥ तत्र स्नात्वा विधानेन कृत्तिवाससमर्चयेत् । तत्तु मोक्षप्रदं लिङ्गं दर्शनादघनाशनम् ॥ 61॥ मुक्तिकामैर्मुनीन्द्रैस्तु सर्वदा सेवितं मुदा । मुनिभिः संस्तुतं नित्यं स्तुतं देवैश्च सर्वदा ॥ 62॥ माघकृष्णचतुर्दश्यामुपोष्य नियतेन्द्रियः(यैः) | तत्र जागरणं कार्य सन्निधो कृत्तिवाससः ॥ 63॥ प्रतियामं यथायोग्यं पूजा कार्या प्रयत्नतः । दीपप्रदानं कर्तव्यं गोघृतेन मनोहरम् ॥ 64॥ नवबिल्वदलैः शुद्धैः पूजा कार्या विशेषतः । उपोषयात्राप्रमादेन लिङ्गपूजापरायणः ॥ 65॥ सर्वघोराघशान्त्यर्थं कोटिजन्मतपोऽधिकम् । सम्यग्जागरणं कार्यं तद्दिने समुपस्थिते ॥ 66॥ शिवरात्रिव्रतं यस्तु मोहेन न करिष्यति । स्वधर्मप्रच्युतो नित्यं नरके निवसिष्यति ॥ 67॥ पुरा हिमालयप्रान्ते कश्चिदासीन्नराधिपः । तेन रम्याः शिवकथाः श्रुताः सर्वामुदावहाः ॥ 68॥ शिवरात्रिव्रतस्यास्य माहात्म्यं श्रुतमेकदा । तत्रैव संश्रुतं चापि माहात्म्यं कृत्तिवाससः ॥ 69॥ ततः काशीप्रयाणार्थम्मुद्युक्तोऽभून्नराधिपः । ततो विघ्नो महानासीत्तद्यात्राप्रतिबन्धकः ॥ 70॥ ततो विघ्नविनाशार्थं स राजा दृढनिश्चयः । तपः कर्तुं समारेभे तत्रैव गिरिशालये ॥ 71॥ ज्वलत्पञ्चाग्निमध्यस्थो निराहारो जितेन्द्रियः । शिवलिङ्गार्चनं कुर्वन् चकारोग्रं तपो नृपः ॥ 72॥ स लक्षयुगपर्यन्तं कृत्वा घोरतरं तपः । ततो दुःखेन सन्तप्तस्त्यक्त्वा निर्विण्णमानसः ॥ 73॥ रुरोदोच्चैरतिक्लिन्नः शिरःसन्ताड्य पाणिना । पाषाणमपिसङ्गृह्य ताडयन्नुरसस्स्थलम् ॥ 74॥ कथं काशी मया प्राप्या द्रक्ष्यो विश्वेरः कथम् । कृत्तिवासेशलिङ्गं च कथं द्रक्ष्याम्यतः परम् ॥ 75॥ प्रायः पर्वतसङ्काशान्यतिघोराणि सन्ति मे । पातकानि बहून्येवं किं कर्तव्यमतः परम् ॥ 76॥ इति कृत्वा महादुःखं तपश्चक्रे पुनर्नृपः । सहस्रयुगपर्यन्तं जलमध्यगतस्तदा ॥ 77॥ ततः कदाचित्तद्धैर्यं द्रष्टुकामचतुर्मुखः । वृद्धब्राह्मण रूपेण गतस्तन्निकटे शुभे ॥ 78॥ तमागतं द्विजं दृष्ट्वा प्रणम्य द्विजसत्तमम् । चकार विधिवत्पूजामुवाच च वचस्तदा ॥ 79॥ वेदशास्त्राश्रय श्रीमद्द्विजवर्याघनाशन । काशीप्राप्तिकरं पुण्यं किमस्ति वद तत्त्वतः ॥ 80॥ ब्राह्मण उवाच \- राजन् राज्ञा त्वया धर्मो न भविष्यति सर्वथा । किन्तु कर्तव्यमनिशं प्रजानां परिपालनम् ॥ 81॥ निष्कण्टकमिदं राज्यं त्यक्त्वा किं तप्यते तपः । इदानीमखिलं राज्यं नष्टमेव भविष्यति ॥ 82॥ शरीरं चाभवत्क्षीणं नृपर्वर्य मनोहरम । काशीप्राप्तिकरं घोरं तपः कर्तुं न शक्यते ॥ 83॥ अनेकजन्मनामन्ते कृत्वा कृत्वा तपो मुहुः । अन्ते शिवप्रसादेन सा काशी दृश्यते जनः ॥ 84॥ क्व भवान् क्व तपो घोरं तादृशं शिवतुष्टिदम् । क्व मानुषमिदं रूपं क्व काशीप्राप्तिसाधनम् ॥ 85॥ मौर्ख्यं मा कुरु राजेन्द्र त्यज व्रतमतः परम् । पालयस्व प्रजाः सर्वाः धर्मेणैव परन्तप ॥ 86॥ इति तद्वचनं श्रुत्वा धैर्यवानमितप्रभुः । विप्रं विसृज्य भूयोऽपि तपस्तेपे दुरासदम् ॥ 87॥ स लक्षयुगपर्यन्तमेकपादेन संस्थितः । चकार दुःसहं घोरं तपो मत्प्रीतिसाधनम् ॥ 88॥ ततश्च मत्प्रसादेन निवृत्ता विघ्नराजयः । ततः काशीं ययौ राजा हृष्टान्तःकरणः शुभे ॥ 89॥ तेन घोरतरं तप्तं पूर्वपूर्वभवेष्वपि । बहुकालं प्रयत्नेन काशीप्राप्त्यर्थमादरात् ॥ 90॥ काश्यां विशेषतीर्थेषु स्नात्वा प्रत्यहमादरात् । नित्ययात्रादिकं कृत्वा न्यवसन्नियतेद्रियः ॥ 91॥ ततस्तत्रैव निवसन्माघकृष्णचतुर्दशीम् । सम्प्राप्य परमं लेभे सन्तोषं नृपतिः सदा ॥ 92॥ ततस्तु नृपतिस्तस्मिन् शिवरात्रिदिने शुचिः । कृत्वा यात्रादिकं सर्वमुपोष्य नियतव्रती ॥ 93॥ पूजोपकरणं सर्वं सम्पाद्य दृढमानसः । कृत्तिवासेश्वरं सम्यक् सम्पूज्य विधिपूर्वकम् ॥ 94॥ कृष्णगोघृतदीपांश्च चकार स मनोहरान् । तद्दीपप्रभया लोकाः दीपिताः सर्वमेव हि ॥ 95॥ स्तोत्रपाठैश्च नृत्तइञ्च पुराणश्रवणादिभिः । चक्रे जागरणं राजा कृत्तिवासेशमर्चयन् ॥ 96॥ ततस्तत्रैव पूतात्मा शिवलिङ्गार्चने रतः । पञ्चाग्निमध्यदेशस्थश्चकारोग्रं तपो नृपः ॥ 97॥ कालेन स मृतः सोऽपि ममाङ्के सन्निवेशितः । मया पञ्चाक्षरो दत्तो मुक्तिमाप नृपोत्तमः ॥ 98॥ सर्वार्थसाधकं क्षेत्रमीदृशं कृत्तिवाससः । तत्रान्वहं पूजनार्हकृत्तिवासेश्वरां जनैः ॥ 99॥ तत्प्रान्ते सन्ति लिङ्गानि कोटिशः कमलानने । तान्यप्येतानि दृश्यानि सर्वमुक्तिकराणि च ॥ 100॥ तीर्थमस्त्येकममले ऋणमोचन्नामकम् । तत्तीर्थस्नानमात्रेण ऋणेभ्यो मुच्यते जनः ॥ 101॥ तत्र श्राद्धं विधानेन कर्तव्यं रत्नतः शुभे । तेन मुक्ता भवन्त्येव पितॄणानृणबन्धनात् ॥ 102॥ पिशाचमोचनं नाम तीर्थमस्येकमुत्तमम् । तात्र स्नात्वा पिशाचोऽपि मुच्यते सर्वपातकैः ॥ 103॥ श्राद्धं च विधिवत्तत्र कर्तव्यमतियत्नतः । पिशाचभूताः सर्वेऽपि मुच्यन्ते पितरस्ततः ॥ 104॥ तत्रापि सन्ति लिङ्गानि भक्ताभीष्टप्रदानि च । पूजनीयानि यत्नेन काशीक्षेत्रनिवासिभिः ॥ 105॥ श्रीकालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥ 175॥ तत्कुण्डनिकटे रम्यं लिङ्गं कालेश्वराभिधम् । भैरवस्थापितं तिष्ठत्येकं पापौघनाशनम् ॥ 176॥ तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवेऽहनि ॥ 177॥ प्रदक्षिणनमस्काराः कार्या अष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥ 178॥ शुचिभिस्तैलपक्वान्नैः शैवब्राह्मणपुङ्गवाः । भोजनीयाः प्रयत्नेन भैरवप्रीतिकामुकैः ॥ 179॥ श्रीपार्वत्युवाच \- का वा कलाष्टमी शम्भो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तृप्यति भैरवः ॥ 180॥ श्रीशिव उवाच \- कालाष्टमीति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्य तथा जागरणं निशि ॥ 181॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 1\-105 , 175\-181|| ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 11 . 1-105 , 175-181.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI##, several ŚivaTīrthaKṣetra ##shivatIrthakShetra## located in Kaśī ##kAshI## and the key tithi-s ##tithi## with regards to the observations at these Kṣetra ##tIrthakShetra##. These include - Oṃkāranātha ŚivaTīrthaKṣetra ##oMkAranAtha shivatIrthakShetra## that is a revered spot for those seeking Śivatattvajñāna ##shivatattvaj~nAna##, and worship of Oṃkāranātha ##oMkAranAtha## is observed especially on Śukla Caturdaśī ##shukla chaturdashI##. Pitṛtarpaṇa ##pitR^itarpaNa## and śrāddha ##shrAddha## can be performed at the Oṃkārakuṇḍa ##ओंकारकुण्ड##. Trilocaneśvara ŚivaTīrthaKṣetra ##त्रिलोचनेश्वर शिवतीर्थक्षेत्र## has the Trilocanaliṅga ##trilochanali~Nga## and Pilapilā Kuṇḍa ##pilapilA kuNDa## where śrāddha ##shrAddha## can be performed especially during Śani Trayodaśī ##shani trayodashI## and its Pradoṣa ##pradoSha##. Several other kinds of homam-s homam can also be performed here. Kṛttivāseśvara ŚivaTīrthaKṣetra ##कृत्तिवासेश्वर शिवतीर्थक्षेत्र## हस् Kṛttivāseśvaraliṅga ##कृत्तिवासेश्वरलिङ्ग## and Kṛttivāseśvarakuṇḍa ##kR^ittivAseshvarakuNDa##; where observations including night vigil, can be made especially on Māgha Kṛṣṇa Caturdaśī ##माघ कृष्ण चतुर्दशी## (amānta ##अमान्त##) and Śivarātri ##shivarAtri## towards seeking liberation (mukti ##mukti##). Ṛṇamocan ŚivaTīrthaKṣetra kuṇḍasnāna##R^iNamochan shivatIrthakShetra kuNDasnAna## can be performed for relief from various kinds of ṛṇa ##R^iNa##, including pitṛṛṇa ##pitR^iR^iNa##. Piśācamocana ŚivaTīrthaKṣetra ##pishAchamochana shivatIrthakShetra## is where observing kuṇḍasnāna ##kuNDasnAna## and śrāddha ##shrAddha## can be performed to seek relief from issues related to pitṛ-s ##pitR^i##, piśāca-s ##pishAcha## and bhūta-s ##bhUta##. Kālabhairavaprānta ##kAlabhairavaprAnta## has a kuṇḍa ##kuNDa## for snāna ##snAna## can be observed especially on Kālāṣṭamī ## कालाष्टमी## i.e. Kārtika Kriṣṇāṣṭamī ##कार्तिक कृष्णाष्टमी##. There also, is a Kāleśvaraliṅga ##kAleshvarali~Nga##, where Bhairava ##bhairava## can be worshiped, and night vigil be observed. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}