% Text title : Kashisthitan Shivatirthakshetramahatmyam 2 % File name : kAshIsthitAnshivatIrthakShetramAhAtmyam2.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 1-36|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitan Shivatirthakshetramahatmyam 2 ..}## \itxtitle{.. kAshIsthitAn shivatIrthakShetramAhAtmyam 2 ..}##\endtitles ## \- shivapArvatIsaMvAde \- kAshya manyanmahatsthAnaM kedArAbhidhamuttamam | tatrApi li~NgamastyekaM kedAreshvaranAmakam || 1|| kuNDamasnyekamamalaM tatraiva vimalodakam | satra snAtvA vidhAnena kedAreshaM prapUjayet || 2|| tatrApi munayo bhaktyA kR^itvA malli~NgapUjanama | tiShThanti koTishaH shuddhAstapodhyAnaparAyaNAH || 3|| tatkuNDasnAnamanishaM kartavyaM prItipUrvakam | tilaistu pitaro nityaM tarpaNIyAH prayatnataH || 4|| tatkuNDakuharAnnityaM sotsAhaM nAgakanyakAH | matpriyArthaM samAyAnti nAnAbharaNabhUShitAH || 5|| sahasrajihvaH sheSho.api pratyahaM bhaktipUrvakam | sabandhustena mArgeNa samAyAti madarchakaH || 6|| kArkoTako.api tenaiva mArgeNAyAti sAdaram | anye.api bahavo nAgAH samAyAntyanishaM mudA || 7|| tatkuNDadvAri satataM tIkShNashUlAsipANayaH | sAShTakoTagaNAdhIshAstiShThanti krUravikramAH || 8|| tAnagre pUrjAyatvaiva prasAdya tadanantaram | nAgalokAtsamAyAnti sarve sheShAdayaH sadA || 9|| mAmabhyarchya yathAshAstraM kR^itvA chAntargR^ihAdikam | kurvanti kAlanAthasya pUjanaM bhaktipUrvakam || 10|| nR^ityanti nATyanipuNAssarvAstA nAgakanyakAH | kurvanti nAgamamalaM nAgashAstrAnurodhataH || 11|| nAgachampakapunnAgaratnabilvAdimAdhavaiH | mAmabhyarchya punaryAnti punarAyAnti yAnti cha || 12|| tasya kedAranAthasya shrAvaNe somavAsare | pUjA kAryA visheSheNa sAdhanairvividhaiH shubhaiH || 13|| somavAravrataM kAryaM prayatnena yathAvidhi | shaktenopoShaNaM kAryamanyathA nishi bhojanam || 14|| tasya dakShiNadigbhAge tiShThatyarkavinAyakaH | tasminneva dine so.api pUjanIyaH prayatnataH || 15|| sarvavighnanivR^ittyarthaM pUrvamarkeNa sAdaram | tapastaptaM mahadghoramekapAdena sAdaram || 16|| arkeNaiva kR^itaM kuNDamekaM tiShThati nirmalam | tattu ratnaughakhachitasopAnaistena nirmitam || 17|| lolArkeshAbhidhaM li~NgaM tatrAsti sakalArthadam | tatpUjA vidhivatkAryA bhAnuShaShThi (?) dine shubhe || 18|| tatprAnte santi li~NgAni sarvAbhIShTapradAni cha | teShAmapi yathAyogyaM pUjA kAryA prayatnataH || 19|| siddheshvarAbhiShaM li~NgaM kAshyAM tiShThati kAmadam | tatra pUjA vidhAnena kartavyA pratyahaM janaiH || 20|| tatraiva pUjyAvimalA tiShThatyamalalochane | sarvadurgaharA nityaM svabhaktAbhayadAyinI || 21|| ashvinI shuklapakSha(AshvayukchChuklapakSha)pratipatprabhR^iti priye | navamIdinaparyantaM pUjA kAryA prayatnataH || 22|| sA sarvAtiharA devi nityaM kAshInivAsinAm | pUjitA bhaktavaradA bhavatyeva na saMshayaH || 23|| atraivAmR^itakuNDAkhyaM tIrthamastyekamuttamam | tatra snAnena duHkhAni na bhaviShyanti sarvathA || 24|| kAmAkShIsthAnamanaghamekamasti varAnane | tatra kuNDamabhUddivyaM tajjalaM chAmR^itopamam || 25|| tatrApi shrAvaNe mAse pratyahaM vidhivajjanaiH | pUjA kAryA vidhAnena sarvathA bhaumavAsare || 26|| tatrApi shivali~NgAni santi koTyavadhi priye | kuNDAnyapi manoj~nAni nirmalAni bhavanti hi || 27|| tAnyapi shraddhyA nityaM pUjanIyAni yatnataH | nirmaleShu cha kuNDeShu snAnaM kAryaM yathAvidhi || 28|| AdiDhuNDhIshvaro nAma gaNeshastiShThati priye | sarvavighnaharo nityaM sarvAbhIShTapradAyakaH || 29|| pratishuklachaturthyAM tu sadUrvAlaDDukAdibhiH | pUjanIyaH prayatnena kAshI vAsepsubhirnaraiH || 30|| kAleshvarAbhidhaM li~Ngamekamasti varAnane | tatpUjA sarvathA kAryA pratyahaM vidhivajjanaiH || 31|| gokarNAbhidhamastyekaM li~NgaM pApaughanAshanam | tatrApi kuNDamastyekaM tatra snAnamaghApaham || 32|| shivarAtridine tatra snAnaM kAryaM prayatnataH | talli~NgapUjanaM chApi kartavyaM taddine shubhe || 33|| divyali~NgAnyanantAni kAshyAM tiShThanti sarvathA | teShAM prabhAvaH kenApi vaktumeva na shakyate || 34|| agre.api munibhirdivyairbhauMmaishcha kamalAnane | sthApanIyAni li~NgAni kAshyAmanyairapi dhruvam || 35|| kuNDAnyapi cha kAryANi taireva munisattamaiH | tapashcharyAM kariShyanti tathaivAtra sadA shubhe || 36|| || iti shivarahasyAntargate kAshIsthitAn shivatIrthakShetramAhAtmyaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 1\-36|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 1-36.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI##, several ŚivaTīrthaKṣetra ##shivatIrthakShetra## located in Kaśī ##kAshI## and the key tithi-s ##tithi## with regards to the observations at these Kṣetra ##tIrthakShetra##. These include - Kedāra ŚivaTīrthaKṣetra ##kedAra shivatIrthakShetra##; that has Kedāreśvara Ṣivaliṅga ##kedAreshvara shivali~Nga## and Kedārakuṇḍa ##kedArakuNDa##, where Pitṛtarpaṇa ##pitR^itarpaNa## with Tila ##tila## can be performed. Several nāga-s ##nAgAH## (Śeṣa ##sheSha##, Kārkoṭaka ##kArkoTaka## et al) worship Śiva ##shiva## at this place, and the Kedārakuṇḍa ##kedArakuNDa## is especially guarded by the fierce Aṣṭakoṭa Gaṇādhīśa ##aShTakoTa gaNAdhIsha##. Worship is observed especially on Śrāvaṇa Somavāra ##shrAvaNa somavAra##. Lolārkeśa Śivaliṇga ##lolArkesha shivali~Nga## is worshiped by Arkavināyaka ##arkavinAyaka##, who also established the Arkakuṇḍa ##arkakuNDa## nearby. Worship can be conducted there especially on Bhānu Ṣaṣṭhī ##bhAnu ShaShThI##. Siddheśvara Śivaliṇga ##siddheshvara shivali~Nga## here has an Amṛtakuṇḍa ##amR^itakuNDa## nearby, and the devotees here are blessed by the Devī ##devI##. Worship here is to be conducted especially from Āśvin Śukla Pratipadā ##Ashvin shukla pratipadA## to Navamī ##navamI##. Kāmākṣīsthāna ##kAmAkShIsthAna## and associated Kuṇḍa ##kuNDa## have several Ṣivaliṅga ## shivali~Nga## and worship is to be conducted here during the entire Śrāvaṇa māsa ##shrAvaNa mAsa##, Bhaumavāsara ##bhaumavAsaraH## (Tuesday). Ādiḍhuṇḍhīśvara Gaṇeśa ##AdiDhuNDhIshvara gaNesha## there is worshipped on every Śukla Caturthī ##shukla chaturthI##. Kāleśvara Śivaliṇga ##kAleshvara shivali~Nga## is worshipped daily. Gokarṇa ŚivaTīrthaKṣetra ##gokarNa shivatIrthakShetra## has a Kuṇḍa ##kuNDa##, where bathing and worship should be performed especially on Ṣivarātri ##shivarAtri##. Kaśī ##kAshI## harbors several DivyaṢivaliṅga ## divyashivali~Nga## and ŚivaTīrthaKṣetra ## shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}