% Text title : Kashisthitam Pashupatakshetramahatmyam % File name : kAshIsthitaMpAshupatakShetramAhAtmyam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | वावृत्तश्लोकाः ॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitam Pashupatakshetramahatmyam ..}## \itxtitle{.. काशीस्थितं पाशुपतक्षेत्रमाहात्म्यम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीसदाशिव उवाच \- काश्यां पशुपतीशस्य स्थानमत्युत्तमं शुभे । नित्यं सन्निहितस्तत्र निवसाम्यहमादरात् ॥ 2॥ महापाशुपतैस्तत्र वसतिः क्रियते सदा । शैवशास्त्रप्रणेतारः सन्ति तत्रैव कोटिशः ॥ 3॥ भस्मदिग्धकराद्यङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः । रुद्राक्षमालाभरणाः दीर्घपिङ्गजटाधराः ॥ 4॥ अघोरमूर्तिमनिशं ध्यायन्ते मामजं शिवम् । अघोरमन्त्रविन्यासजपनिष्ठा निराकुलाः ॥ 5॥ निष्कलं निर्गुणं शान्तं शिवमक्षरमव्ययम् । तुरीयमनघं मत्वा भजन्ति शिवमेव माम् ॥ 6॥ त्यक्त्वा पशुपतीशस्य स्थानमन्यत्र सर्वदा । न गच्छन्त्येव नियताः शैवदीक्षापरायणाः ॥ 7॥ नित्यं शिवकथास्वेव सक्तान्तःकरणा मुदा । शिवनाम विहायान्यन्न वदन्त्येव सर्वदा ॥ 8॥ तत्र पाशुपतं नाम कुण्डमस्ति वरानने । तत्काश्मीरमणिश्रेष्ठै रचितं निर्मलोदकम् ॥ 9॥ तत्र कुर्वन्ति ये स्नानं भूयस्ते सर्वदा शुभे । नारकीं यातनां प्राप्य न शोचन्ति कदाचन ॥ 10॥ तत्र स्नात्वा च पीत्वा च तज्जलं पापनाशकम् । सुधार्मिका मणिच्छायासमाक्रान्तमहर्निशम् ॥ 11॥ स्पृष्ट्वाऽपि यान्ति मल्लोकं निर्धूताघा न संशयः । पुनरावृत्तिरहितं सर्वाशास्यमनामयम् ॥ 12॥ तस्मिन्नेवाभवत्कुण्डे मण्डूकः कश्चिदुत्तमः । स शिवान्नान्यदस्तीति वदंस्तिष्ठति सर्वदा ॥ 13॥ शिवभक्तशरीरं तु चरलिङ्गमतो मया । शिवतुष्ट्यर्थमत्रैव पूजा कार्या विशेषतः ॥ 29॥ शिवभक्तशरीराख्ये चरलिङ्गे सदाशिवः । नित्यं सन्निहितः साम्बो मोदते भक्तवत्सलः ॥ 30॥ ततः शैवशरीराख्ये लिङ्गे दत्तं धनं प्रियम् । गृह्णाति सादरं शम्भुर्भक्तदेहाश्रयः सदा ॥ 31॥ धन्याः शैवजनाः सर्वे शिवनामैकजीवनाः । यत्पूजया महादेवस्तुष्टो भवति सानुगः ॥ 32॥ इतोऽप्यन्ये शिवरताः कीटास्तत्कुण्डवासिनः । कालेन काश्यामनिशं वसन्तः शिवसम्मताः ॥ 71॥ शैवं पदमवाप्यान्ते स्थास्यन्ति सुखिनः सदा । धर्मसम्पादितेनैव काशीवसेन सर्वदा ॥ 72॥ काशी पाशुपतं क्षेत्रं महापाशुपताश्रयम् । सा पाशुपतवर्याणां मोक्षदा नावसंशयः ॥ 73॥ शैवाः पाशुपताः शुद्धा यत्र तिष्ठन्ति सर्वदा । लिङ्गार्चनावृ(नव्र)ताधीशास्तत्रैव निवसाम्यहम् ॥ 74॥ मन्नाम जपसंसक्ता मल्लिङ्गार्चनतत्पराः । यत्रक्वचन तिष्ठन्ति तत्रसन्निहितोऽस्म्यहम् ॥ 75॥ शम्भो शङ्कर विश्वेशेत्यनिशं यत्र नृत्यति । शैवःशिवरतस्तत्र निवसामि वरानने ॥ 76॥ यत्र पाशुपता धर्माः शिवधर्माश्च सन्ततम् । वसन्ति तत्र सततं निवसाम्यहमादरात् ॥ 77॥ महापाशुपतं शैवं महाशैवं शिवप्रियम् । दृष्ट्वा पूजां यथाशक्ति कर्तव्या सर्वथा जनैः ॥ 78॥ शैवानपूजयित्वैव यो गच्छत्यभिमानतः । स याति नरकं घोरं सत्यमेवोच्यते मया ॥ 79॥ शिवदीक्षापरैः(रः)शैवः अशैवेभ्यः कदाचन । नमस्कारो न कर्तव्यो यतः शैवा जनोत्तमाः ॥ 80॥ शैवैरन्योन्यपूजा तु कर्तव्या विधिवत्सदा । अन्योन्यं पूजकाः पूज्यास्ते भवन्त्यनघाः शुभे ॥ 81॥ न काशीसदृशं क्षेत्रं न शङ्करसमः सुरः । न शैवसदृशो विप्रो न मत्तोऽन्योऽपि मोक्षदः ॥ 82॥ श्रीमत्पशुपतीशस्य सन्निधौ पत्रिणोऽपि माम् । ज्ञात्वा शिव शिवेत्येवं वदन्त्यनिशमादरात् ॥ 83॥ धन्यं पाशुपतं स्थानं धन्याः पाशुपता जनाः । धन्याः पशुपतीशस्य पूजकाः सर्वदा मुदा ॥ 84॥ यस्मिन्पाशुपतस्थाने वसतां पत्रिणामपि । शिवतत्त्वमतिः शुद्धा वर्तते बुद्धिदुर्लभा ॥ 85॥ काश्यां पशुपतीशस्य सन्निधाने स्थितिः सदा । पूर्वोक्तधर्मनिरतैः कर्तव्या यत्नतः शुभे ॥ 86॥ निराहारव्रतैः शुद्वैर्महाशैवैः शिवार्चकैः । स्थेयं पशुपतीशस्य क्षेत्रे यत्नेन सर्वदा ॥ 87॥ तत्र जप्तो महामन्त्रः शैव शीघ्रफलप्रदः । भवत्येव न सन्देहो जपनीयः प्रयत्नतः ॥ 88॥ शैवदीक्षां(क्षा) शुभां(भा)तत्र शैवेभ्यो दीयते मया । ततः पञ्चाक्षरो मन्त्रस्तत्र जप्यो निरन्तरम् ॥ 89॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितं पाशुपतक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 10 . वावृत्तश्लोकाः .. Notes: Śiva ##shiva## narrates to Pārvatī ##pArvatI## about the Pāśupatakṣetra ##pAshupatakShetra## located in Kāśī ##kAshI## and the merits of worshiping Him as Pāśupatī ##pashupati## while being able to live there - not just the humans, but also insects, birds, animals etc. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}