% Text title : Kashisthitam Someshvarakshetramahatmyam % File name : kAshIsthitaMsomeshvarakShetramAhAtmyam.itx % Category : shiva, raksha, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 517.2-535.1|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashisthitam Someshvarakshetramahatmyam ..}## \itxtitle{.. kAshIsthitaM someshvarakShetramAhAtmyam ..}##\endtitles ## \- shivapArvatIsaMvAde \- gaNDakI nAma vimalA nadI yatra manoharA || 517|| tatra someshvaraM nAma kShetramastyekamuttamam | tatraiva shivanAmAkhyAH shilAH santi shivAtmikAH || 518|| tatpUjayA mahAdevaH sa sAkShAtpUjito bhavet | unmattamahiShAkShAkhyAH shilAH santi shivAtmikAH || 519|| tAstu yatnena labdhavyAH sAkShAnmokShapradAyikAH | tatraiva shivakuNDAkhyamekamasti shivAlayam || 520|| tatraiva shivarUpAstAH shilAH santyamitAH shubhAH | kapilaM tachChilAmUlaM pArshve shyAmaiva sA shilA || 521|| uparyunmattamahiShanetrasannibhamutkaTam | shaiveShadaruNA bhavyA (?) li~Ngadeshe manohare || 522|| tatra sha~NkarasAnnidhyaM bhavAnyAshcha sadA dhruvam | tAdR^ishI yatnataH sAdhyA shilA sha~NkarasaMshrayA || 523|| tatrArchito mahAdevaH prIto bhavati sarvathA | tatrAlpApi kR^itA pUjA shraddhayA tu shivArchakaiH || 524|| sarvapApaharA bhavyA saivA.a.anantyAya kalpate | shuddhena bhasmanA nityaM navabilvadalairapi || 525|| pUjA kAryA prayatnena tatra shaivaiH shivArchakaiH | sA shilA shivanAmAkhyA iti vedaishcha gIyate || 526|| tadeva vimalaM li~NgaM mayA sampUjyate sadA | yastvetalli~NgapUjAyAM prayato.atra vasennaraH || 527|| na tasya yAtanA ghorA bhairavI sA bhaviShyati | kAshmIrali~NgapramukhAnyanekAnyamalAni cha || 528|| santi tAnyapi pUjyAni muktikAmo yathochitam | mamatvatraiva satataM prItistiShThatyanAmayA || 529|| mayaitadeva vimalaM pUjyate li~Ngamuttamam | IdR^ishaM durlabhaM loke li~NgaM mokShapradAyakam || 530|| mayApyetatprayatnena labdhaM li~NgamidaM purA | IdR^ishaM prApyate loke kenachitapaso balAt || 531|| IdR^ishAni tu li~NgAni durlabhAnyeva sarvathA | etalli~Ngasya pUjAyAmadhikArI jitendriyaH || 532|| shivaikasharaNaH shaivastadanyo naiva sarvathA | atrAbhiShekaH kartavyo rudrasUktairaghApahaiH || 533|| bilvapatrairnavaiH shuddhaiH pUjA kAryA prayatnataH | dhUpadIpAdikaM sarvaM shaktyA kAryaM prayatnataH || 534|| pUjAnte japanIyo.ayaM shaivaH pa~nchAkSharaH sadA | IdR^ishaM li~Ngamabhyarchya yatra tiShThati shA~NkaraH || 535|| tatra vishveshvaro nityaM nR^ityatyambAsamanvitaH | || iti shivarahasyAntargate viShNuproktaM shivamantramahimAvarNanaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 517\.2\-535\.1|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 517.2-535.1.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI##, about the Someśvara ŚivaTīrthaKṣetra ##someshvara shivatIrthakShetra## that has Someśvara kuṇḍa ##someshvara kuNDa## in Kaśī ##kAshI##. He explains about the merits of worshiping the several Śilā-s ##shilAH## including Śivaśilā ##shivashilA##, Unmattamahiṣaśilā ##unmattamahiShashilA## etc. located there. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}