श्रीकाशीविश्वनाथस्तोत्रम्

श्रीकाशीविश्वनाथस्तोत्रम्

कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ १॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थेरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गलम् ॥ २॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरा- नन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शम्भोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गलम् ॥ ३॥ एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी । प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मङ्गलम् ॥ ४॥ विघ्नावासनिवासकारणमहागण्डस्थलालम्बितः सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागच्छविः । श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दकानन्दितः स्मेरास्यस्तव ढुण्ढिराजमुदितो देयात्सदा मङ्गलम् ॥। ५॥ । केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो ज्येष्ठेशो पशुपश्च कन्दुकशिवो विघ्नेश्वरो जम्बुकः । चन्द्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मङ्गलम् ॥ ६॥ गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो यक्षेशस्तिलपर्णसङ्गमशिवो शैलेश्वरः कश्यपः । नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक- ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मङ्गलम् ॥ ७॥ ब्रह्माण्डं सकलं मनोषितरसै रत्नैः पयोभिर्हरं खेलैः पूरयते कुटुम्बनिलयान् शम्भोर्विलासप्रदा । नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी श्रीविश्वेश्वरसुन्दरी भगवती देयात्सदा मङ्गलम् ॥ ८॥ या देवी महिषासुरप्रमथनी या चण्डमुण्डापहा या शुम्भासुररक्तबीजदमनी शक्रादिभिः संस्तुता । या शूलासिधनुःशराभयकरा दुर्गादिसन्दक्षिणा- माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मङ्गलम् ॥ ९॥ आद्या श्रीर्विकटा ततस्तु विरजा श्रीमङ्गला पार्वती विख्याता कमला विशालनयना ज्येष्ठा विशिष्टानना । कामाक्षी च हरिप्रिया भगवती श्रीघण्टघण्टादिका मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मङ्गलम् ॥ १०॥ आदौ पञ्चनदं प्रयागमपरं केदारकुण्डं कुरु- क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् । मत्स्योदर्यथ दण्डखाण्डसलिलं मन्दाकिनी जम्बुकं घण्टाकर्णसमुद्रकूपसहितो देयात्सदा मङ्गलम् ॥ ११॥ रेवाकुण्डजलं सरस्वतिजलं दुर्वासकुण्डं ततो लक्ष्मीतीर्थलवाङ्कुशस्य सलिलं कन्दर्पकुण्डं तथा । दुर्गाकुण्डमसीजलं हनुमतः कुण्डप्रतापोर्जितः प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मङ्गलम् ॥ १२॥ आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः । जैगीषव्यमुनेः शशाङ्कनृपतेः कूपस्तु धर्मोद्भवः ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मङ्गलम् ॥ १३॥ लक्ष्यीनायकबिन्दुमाधवहरिर्लक्ष्मीनृसिंहस्ततो गोविन्दस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः । गङ्गाकेशववामनाख्यतदनु श्वेतो हरिः केशवः प्रह्लादादिसमस्तकेशवगणो देयात्सदा मङ्गलम् ॥ १४॥ लोलार्को विमलार्कमायुखरविः संवर्तसंज्ञो रवि- र्विख्यातो द्रुपदुःखखोल्कमरुणः प्रोक्तोत्तरार्को रविः । गङ्गार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मङ्गलम् ॥ १५॥ आद्यो ढुण्ढिविनायको गणपतिश्चिन्तामणिः सिद्धिदः सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः । आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मङ्गलम् ॥ १६॥। हेरम्बो नलकूबरो गणपतिः श्रीभीमचण्डीगणो विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः । मुण्डश्चण्डमुखश्च कष्टहरणः श्रीदण्डहस्तो गणः श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मङ्गलम् ॥ १७॥ आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा- च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः । क्रोधश्चण्डकपालभैरववरः श्रीभूतनाथादयो ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मङ्गलम् ॥ १८॥ आधातोऽम्बिकया सह त्रिनयनः सार्धं गणैर्नन्दितां काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः । आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मङ्गलम् ॥ १९॥ आनन्दाख्यवनं हि चम्पकवनं श्रीनैमिषं खाण्डवं पुण्यं चैत्ररथं त्वशाकविपिनं रम्भावनं पावनम् । दुर्गारण्यमथोऽपि कैरववनं वृन्दावनं पावनं विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मङ्गलम् ॥ २०॥ अलिकुलदलनीलः कालदंष्ट्राकरालः सजलजलदनीलो व्यालयज्ञोपवीतः । अभयवरदहस्तो डामरोद्दामनादः सकलदुरितभक्षो मङ्गलं वो ददातु ॥ २१॥ अर्धाङ्गे विकटा गिरीन्द्रतनया गौरी सती सुन्दरी सर्वाङ्गे विलसद्विभूतिधवलो कालो विशालेक्षणः । वीरेशः सहनन्दिभृङ्गिसहितः श्रीविश्वनाथः प्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ २२॥ यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः ख्यातं तत्र विशिष्टपादभुवनेशेन्द्रादिभिर्यत्स्तुतम् । प्रातः प्राङ्मुखमासनोत्तमगतो ब्रूयाच्छृणोत्यादरात् काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटि ॥ २३॥ इति श्रीमच्छङ्कराचार्यविरचितं काशीविश्वनाथस्तोत्रम् ॥ Encoded and proofread by Nat Natarajan nat.natarajan at gmail.com, NA
% Text title            : kAshIvishvanAthastotram
% File name             : kAshIvishvanAthastotram.itx
% itxtitle              : kAshIvishvanAthastotram (shaNkarAchAryavirachitam)
% engtitle              : kAshIvishvanAthastotram
% Category              : shiva, shankarAchArya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shamkaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Source                : stutisanchayaH
% Latest update         : June 13, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org