% Text title : Kashiyatravidhyupadesham % File name : kAshIyAtrAvidhyupadesham.itx % Category : shiva, upadesha, advice, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | वावृत्तश्लोकाः ॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashiyatravidhyupadesham ..}## \itxtitle{.. kAshIyAtrAvidhyupadesham ..}##\endtitles ## \- शिवपार्वतीसंवादे \- काशी यात्राविधिं वक्ष्ये शृणुसादरमम्बिके । नियमा बहवः सन्ति काशीयात्रारतात्मनाम् ॥ 99॥ ततस्त्वयं समुच्चार्यो मन्त्रः सर्वार्थसाधकः । पूजयित्वा विशेषेण लिङ्गरूपिणमीश्वरम् ॥ 109॥ शिव गौरीपते श्रीमन् भक्तवत्सल शङ्कर । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ 110॥ अथ गणेश मन्त्रः विघ्नेश भक्तवरद विघ्नराज गणाधिप । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरुसर्वदा ॥ 111॥ अथ भैरव मन्त्रः कालभैरव सर्वात्मन् कालनाशकर प्रभो । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ 112॥ अथ दुर्गा मन्त्रः जय दुर्गे जगद्वन्द्ये जय दुर्गे शिवप्रिये । काशीयात्रां करिष्येऽयं निर्विघ्नं कुरु सर्वदा ॥ 113॥ ततो मां वृषभारूढं दिव्यमङ्गलविग्रहम् । मुक्तादामपरीताङ्गं मङ्गलप्रदमुत्तमम् ॥ 114॥ गौरीभूषितवामाङ्गमभयप्रदसत्तमम् । ध्यात्वा सम्यक्ततो गच्छेदन्यग्रामं शुभे दिने ॥ 115॥ निराहारेण निर्गच्छेन्मौनव्रतपरायणः । अगृहीत्वोपानह्रादीन्कीटानस्पृश्य भूगतान् ॥ 116॥ शिव गौरीपते श्रीमन् विश्वनाथ सदाशिव । कल्याणदेति सततं स्मरन् मन्त्रमिमं जपन् ॥ 117॥ रुद्राध्यायस्यचावृत्तिः कर्तव्या विधिपूर्वकम् । ततो रुद्राक्षभस्मादि धृत्वा गच्छेद्यथाविधि ॥ 136॥ एवं प्रयत्नतो नित्यं गन्तव्यं विधिपूर्वकम् । यात्राफलेप्सुभिर्मर्त्यैः शैवः शिवपरायणः ॥ 137॥ कालत्रयेऽपि कर्तव्यं शिवलिङ्गस्य पूजनम् । मध्याह्ने शिवतुष्ट्यर्थं भोजनीयाः शिवार्चकाः ॥ 138॥ ततः शिवकथाः श्राव्याः श्रोतव्याः पापनाशिकाः । आसायमतियत्नेन ततः सन्ध्याशिवार्चनम् ॥ 139॥ एवं यात्रारतैः शैवैर्मद्भक्तैस्तु पदे पदे । अश्वमेधफलं पूर्णं प्राप्यते नात्र संशयः ॥ 140॥ यथा यात्रापरं शैवं दृष्ट्वा तत्पितरः प्रिये । अत्यन्तं मोदमानास्ते नृत्यं कुर्वन्ति यत्नतः ॥ 141॥ नरके पतितानस्मानुद्धरिष्य त्ययं सुतः । काश्यां श्राद्धं विशेषेण करिष्यति न संशयः ॥ 142॥ ज्ञानवापीजलं रम्यं धृवकृतामृतमुत्तमम् । दास्यत्यस्मभ्यममलमयं नास्त्यत्र संशयः ॥ 143॥ ज्ञानवापीतटे रम्ये सोऽयमस्मभ्यमोदरात् । श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ 144॥ स्नात्वाऽयं शिवगङ्गायां वंशोद्धारकरः सुतः । श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ 145॥ अयं कार्कोटके कुण्डे विषदुःखविनाशके । स्नात्वा श्राद्धं पिण्डदानं करिष्यति न संशयः ॥ 146॥ श्रीमदोङ्करकुण्डेऽपि स्नात्वा श्राद्धं करिष्यति । पिण्डदानमयं कृष्णतिलैः सार्धं करिष्यति ॥ 147॥ केदारकुण्डे विमले पिण्डदानं करिष्यति । जलं कृष्णतिलैः सार्धं बहुदास्यत्यसंशयम् ॥ 148॥ पद्भ्यां वा यज्जलं स्पृष्ट्वा काशीस्थमघनाशनम् । दास्यत्यक्षय्यममलं दुःखं त्याज्यं ततः परम् ॥ 149॥ ॥ इति शिवरहस्यान्तर्गते काशीयात्राविध्युपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 12 . वावृत्तश्लोकाः .. Notes: Śiva ##shiva## details to Pārvatī ##pArvatI## about the do's and don't's of Kaśīyātrā ##kAshIyAtrA##. Some Śloka-s are collated here for this webpage. Kaśī ##kAshI## harbors several TīrthaKṣetra ## tIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}