% Text title : Kashi Vishvanatha Suprabhatam % File name : kAshivishvanAthasuprabhAtam.itx % Category : suprabhAta, shiva % Location : doc\_shiva % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : December 21, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kashi Vishvanatha Suprabhatam ..}## \itxtitle{.. shrIkAshIvishvanAthasuprabhAtam ..}##\endtitles ## || श्रीगुरुभ्यो नमः॥ विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ 1॥ उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो गङ्गोर्मि\-संगति\-शुभैः परिभूषितोऽब्जैः । श्रीढुण्ढि\-भैरव\-मुखैः सहिताऽऽन्नपूर्णा माता च वाञ्छति मुदा तव सुप्रभातम् ॥ 2॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारिः भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनि\-राहु\-केतवः कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥ 3॥ वाराणसी\-स्थित\-गजानन\-ढुण्ढिराज तापत्रयापहरणे प्रथित\-प्रभाव । आनन्द\-कन्दलकुल\-प्रसवैकभूमे नित्यं समस्त\-जगतः कुरु सुप्रभातम् ॥ 4॥ ब्रह्मद्रवोपमित\-गाङ्ग\-पयः\-प्रवाहैः पुण्यैः सदैव परिचुंबित\-पादपद्मे । मध्ये\-.अखिलामरगणैः परिसेव्यमाने श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 5॥ प्रत्नैरसंख्य\-मठ\-मन्दिर\-तीर्थ\-कुण्ड\- प्रासाद\-घट्ट\-निवहैः विदुषां वरैश्च आवर्जयस्यखिल\-विश्व\-मनांसि नित्यं श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 6॥. के वा नरा नु सुधियः कुधियो\.अधियो वा वाञ्छन्ति नान्तसमये शरणं भवत्याः । हे कोटि\-कोटि\-जन\-मुक्ति\-विधान\-दक्षे श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ 7॥ या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्व\-यक्षोरगैः नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये । या गङ्गोत्तरवाहिनी\-परिसरे तीर्थैरसंख्यैर्वृता सा काशी त्रिपुरारिराज\-नगरी देयात् सदा मङ्गलम् ॥ 8॥ तीर्थानां प्रवरा मनोरथकरी संसार\-पारापरा नन्दा\-नन्दि\-गणेश्वरैरुपहिता देवैरशेषैः\-स्तुता । या शंभोर्मणि\-कुण्डलैक\-कणिका विष्णोस्तपो\-दीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥ 9॥ अभिनव\-बिस\-वल्ली पाद\-पद्मस्य viSNoH मदन\-मथन\-मौलेर्मालती पुष्पमाला । जयति जय\-पताका काप्यसौ मोक्षलक्ष्म्याः क्षपित\-कलि\-कलङ्का जाह्नवी नः पुनातु ॥ 10॥ गाङ्गं वारि मनोहारि मुरारि\-चरणच्युतम् । त्रिपुरारि\-शिरश्चारि पापहारि पुनातु माम् ॥ 11॥ विघ्नावास\-निवासकारण\-महागण्डस्थलालंबितः सिन्दूरारुण\-पुञ्ज\-चन्द्रकिरण\-प्रच्छादि\-नागच्छविः । श्रीविघ्नेश्वर\-वल्लभो गिरिजया सानन्दमानन्दितः ##(##पाठभेद विश्वेश्वर##)## स्मेरास्यस्तव ढुण्ढिराज\-मुदितो देयात् सदा मङ्गलम् ॥ 12॥ कण्ठे यस्य लसत्कराल\-गरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराज\-तनया जाया भवानी सती । नन्दि\-स्कन्द\-गणाधिराज\-सहितः श्रीविश्वनाथप्रभुः काशी\-मन्दिर\-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥ 13॥ श्रीविश्वनाथ करुणामृत\-पूर्ण\-सिन्धो शीतांशु\-खण्ड\-समलंकृत\-भव्यचूड । उत्तिष्ठ विश्वजन\-मङ्गल\-साधनाय नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ 14॥ श्रीविश्वनाथ वृषभ\-ध्वज विश्ववन्द्य सृष्टि\-स्थिति\-प्रलय\-कारक देवदेव । वाचामगोचर महर्षि\-नुताङ्घ्रि\-पद्म वाराणसीपुरपते कुरु सुप्रभातम् ॥ 15॥ श्रीविश्वनाथ भवभञ्जन दिव्यभाव गङ्गाधर प्रमथ\-वन्दित सुन्दराङ्ग । नागेन्द्र\-हार नत\-भक्त\-भयापहार वाराणसीपुरपते कुरु सुप्रभातम् ॥ 16॥ श्रीविश्वनाथ तव पादयुगं नमामि नित्यं तवैव शिव नाम हृदा स्मरामि । वाचं तवैव यशसाऽनघ भूषयामि वाराणसीपुरपते कुरु सुप्रभातम् ॥ 17॥ काशी\-निवास\-मुनि\-सेवित\-पाद\-पद्म गङ्गा\-जलौघ\-परिषिक्त\-जटाकलाप । अस्याखिलस्य जगतः सचराचरस्य वाराणसीपुरपते कुरु सुप्रभातम् ॥ 18॥ गङ्गाधराद्रितनया\-प्रिय शान्तमूर्ते वेदान्त\-वेद्य सकलेश्वर विश्वमूर्ते । कूटस्थ नित्य निखिलागम\-गीत\-कीर्ते वाराणसीपुरपते कुरु सुप्रभातम् ॥ 19॥ विश्वं समस्तमिदमद्य घनान्धकारे मोहात्मके निपतितं जडतामुपेतम् । भासा विभास्य परया तदमोघ\-शक्ते वाराणसीपुरपते कुरु सुप्रभातम् ॥ 20॥ सूनुः समस्त\-जन\-विघ्न\-विनास\-दक्षो भार्याऽन्नदान\-निरता\-.अविरतं जनेभ्यः । ख्यातः स्वयं च शिवकृत् सकलार्थि\-भाजां वाराणसीपुरपते कुरु सुप्रभातम् ॥ 21॥ ये नो नमन्ति न जपन्ति न चामनन्ति नो वा लपन्ति विलपन्ति निवेदयन्ति । तेषामबोध\-शिशु\-तुल्य\-धियां नराणां वाराणसीपुरपते कुरु सुप्रभातम् ॥ 22॥ श्रीकण्ठ कण्ठ\-धृत\-पन्नग नीलकण्ठ सोत्कण्ठ\-भक्त\-निवहोपहितोप\-कण्ठ । भस्माङ्गराग\-परिशोभित\-सर्वदेह वाराणसीपुरपते कुरु सुप्रभातम् ॥ 23॥ श्रीपार्वती\-हृदय\-वल्लभ पञ्च\-वक्त्र श्रीनील\-कण्ठ नृ\-कपाल\-कलाप\-माल । श्रीविश्वनाथ मृदु\-पङ्कज\-मञ्जु\-पाद वाराणसीपुरपते कुरु सुप्रभातम् ॥ 24॥ दुग्ध\-प्रवाह\-कमनीय\-तरङ्ग\-भङ्गे पुण्य\-प्रवाह\-परिपावित\-भक्त\-सङ्गे । नित्यं तपस्वि\-जन\-सेवित\-पाद\-पद्मे गङ्गे शरण्य\-शिवदे कुरु सुप्रभातम् ॥ 25॥ सानन्दमानन्द\-वने वसन्तं आनन्द\-कन्दं हत\-पाप\-वृन्दम् । वाराणसी\-नाथमनाथ\-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 26॥ इति श्रीकाशीविश्वनाथसुप्रभातं सम्पूर्णम् । ## Shri Kashi Vishwanatha Suprabhatam Encoded and proofread by N. Balasubramanian \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}